॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

जन्मकाण्डम्

॥ पञ्चमः सर्गः ॥
[ रामरक्षा-महामंत्र ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


विष्णदास उवाच
श्रीरामरक्षया प्रोक्तं कुशस्य ह्यभिमंत्रणम् ।
कृतं तेनैव मुनिना गुरो तां मे प्रकाशय ॥ १ ॥
रामरक्षां वरां पुण्यां बालानां शांतिकारिणीम् ।
श्रीशिव उवाच
इति शिष्यवचः श्रुत्वा रामदासोऽब्रवीद्वचः ॥ २ ॥
श्रीरामदास उवाच
सम्यक् पृष्टं त्वया शिष्य रामरक्षाऽधुनोच्यते ।
या प्रोक्ता शंभुना पूर्वं स्कंदार्थे गिरिजां प्रति ॥ ३ ॥
श्रीशिव उवाच
देव्यद्य स्वपुत्राय रामरक्षाभिमंत्रणम् ।
कुरु तारकघाताय समर्थोऽयं भविष्यति । ४ ॥
इत्युक्त्वा कथयामास रामरक्षां शिवः स्त्रियै ।
नमस्कृत्य रामचन्द्रं शुचिर्भूत्वा जितेन्द्रियः ॥ ५ ॥
अथ ध्यानम्
वामे कोदंडदंडं निजकरकमले दक्षिणे बाणमेकं
पश्चाद्‍भागे च नित्यं दधतभभिमतं सासितूणीरभारम् ।
वामेऽवामेव सद्‍भ्यां सह भिलिततनुं जानकीलक्ष्मणाभ्यां
श्यामं रामं भजेऽहं प्रणतजनमनःखेदविच्छेददक्षम् ॥ ६ ॥
अस्य श्रीरामरक्षास्तोत्रमत्रस्य बुधकौशिकऋषिः
श्रीरामचंद्रो देवता राम इति बीजम्
अनुष्टुपु छदः श्रीरामप्रीत्यर्थे जपे विनियोगः ।
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥ ७ ॥
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमंडितम् ॥ ८ ॥
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥ ९ ॥
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥ १० ॥
कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ ११ ॥
जिह्वां विद्यानिधिः पातु कंठं भरतवंदितः ।
स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ १२ ॥
करौ सीतापति पातु हृदयं जामदग्न्यजित् ।
पार्श्वे रघुवरः पातु कुक्षी इक्ष्वाकुनदनः ॥ १३ ॥
मध्यं पातु खरध्वंसी नाभिं जांबवदाश्रयः ।
सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्प्रभुः ॥ १४ ॥
ऊरू रघूत्तमः पातु गुह्यं रक्षःकुलांतकृत् ।
जानुनी सेतुकृत्पातु जये दशमुखातकः ॥ १५ ॥
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ।
एतां रामबलोपेता रक्षां यः सुकृती पठेत् ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ १६ ॥
पातालभूतलव्योमचारिणश्छद्मचारिणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ १७ ॥
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विंदति ॥ १८ ॥
जगज्जैत्रैकमंत्रेण रामनाम्नाऽभिरक्षितम् ।
यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ १९ ॥
वज्रपंजरनामेदं यो रामकवचं पठेत् ।
अव्याहताज्ञः सर्वत्र लभते जयमंगलम् ॥ २० ॥
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥ २१ ॥
रामो दाशरथिः पूरो लक्ष्मणानुचरो वली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्यानदवर्धनः ॥ २२ ॥
वेदातवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥ २३ ॥
इत्येतानि जपेन्नित्यं मद्‍भक्तः श्रद्धयाऽन्वितः ।
अश्वमेधायुतं पुण्यं संप्राप्नोति न संशयः ॥ २४ ॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन् मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥ २५ ॥
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनांबरौ ॥ २६ ॥
फलमूलाशनौ दातौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ २७ ॥
धन्विनौ बद्धनिस्त्रिंशौ काकपक्षधरौ श्रुतौ ।
वीरौ मां पथि रक्षेतां तावुभौ रामलक्ष्मणौ ॥ २८ ॥
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुलनिहतारौ त्रायेतां नो रघूत्तमौ ॥ २९ ॥
आत्तसज्जधनुशविषुस्पृशावक्षयाशुगनिषंगसंगिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥ ३० ॥
आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥ ३१ ॥
रामाय रामभद्राय रामचद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥ ३२ ॥
श्रीराम राम रघुनंदन राम राम
श्रीराम राम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम ॥ ३३ ॥
लोकाभिरामं रणरगधीरं राजीवनेत्ररघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं श्रीरामचद्रशरणं प्रपद्ये ॥
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् ॥ ३५ ॥
गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ।
रामायणमहामालारत्‍नं वंदेऽनिलात्मजम् ॥ ३६ ॥
अघौघ तिष्ठ दूरे त्वं रोगास्तिष्ठंतु दूरतः ।
वरीवर्ति सदाऽस्माकं हृदि रामो धनुर्धरः ॥ ३७ ॥
मनोजवं मारुततुल्यवेगं जितेद्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्य श्रीरामदूतं शरणं प्रपद्ये ॥ ३८ ॥
राम राम तव पादपङ्‌कजं चितयामि भवबन्धमुक्तये ।
वदितं सुरनरेंद्रमौलिभिर्घ्यायितं मनसि योगिभिः सदा ॥ ३९ ॥
रामं लक्ष्मणपूर्वजं रघुवर सीतापति सुन्दरं
काकुत्स्थ करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेंद्रं सत्यसन्धं दशरथतनयं श्यामलं शांतिमूर्ति
वन्दे लोकाभिरामं रघुकृलतिलकं राघवं रावणारिम् ।
एतानि रामनामानि प्रातरुत्थाय यः पठेत् ।
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ॥ ४१ ॥
माता रामो मत्पिता रामचन्द्रः स्वामी रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं जाने नैव जाने न जाने ॥ ४२ ॥
श्रीरामनामामृतमन्त्रवीजसंजीवनी चेन्मनसि प्रविष्टा ।
हालाहलं वा प्रलयानलं वा मृत्योर्मुखं वा विशतां प्रविष्टा ॥ ४३ ॥
श्रीशब्दपूवं जयशब्दमध्यं जयद्वयेनापि पुनः प्रयुक्तम् ।
त्रिःसमकृत्वो रघुनाथनाम जपन्निहन्याद्‍द्विजकोटिहत्याः ॥ ४४ ॥
एव गिरींद्रजे प्रोक्ता रामरक्षा मया तव ।
मयोपदिष्टा या स्वास्यौर्वेश्वामित्राय वै पुरा ॥ ४५ ॥
श्रीरामदास उवाच
इति शिवेनोपदिष्टां श्रुत्वा देवी गिरीन्द्रजा ।
रामरक्षां पठित्वा सा स्कन्दं समभिमंत्रयत् ॥ ४६ ॥
तस्यास्तेजोबलेनैव जधान तारकासुरम् ।
षडाननः क्षणादेव कृतकृत्योऽभवत्पुरा ॥ ४७ ॥
सैवेयं रामरक्षा ते मयाऽऽख्याताऽतिपुण्यदा ।
यस्याः श्रवणमात्रेण कस्यापि न भयं भवेत् ॥ ४८ ॥
वाल्मीकिनाऽनया पूर्वं कुशाय ह्यभिषेचनम् ।
कृतं बालग्रहाणां च शांत्यर्थं सा मयोदिता ॥ ४९ ॥
बालानां ग्रहशांत्यर्थ जपनीया निरन्तरम् ।
रामरक्षा महाश्रेष्ठा महाघौघनिवारिणी ॥ ५० ॥
नास्याः परतरं स्तोत्रं नास्याः परतरो जपः ।
नास्याः परतरं किंचित्सत्यं सत्यं वदाम्यहम् ॥ ५१ ॥
इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये
जन्मकाण्डे रामरक्षाकथनं नाम पंचमः सर्गः ॥ ५ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP