॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

जन्मकाण्डम्

॥ चतुर्थः सर्गः ॥
[ कुशलवोत्पत्तिः ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


अथ गङ्‌गातटं गत्वा लक्ष्मणोऽचिन्तयद्‌धृदि ।
स्वेच्छया कौतुकात्सीतां मया शुद्धां स त्यक्तवान् ॥ १ ॥
स्वीयकामप्रशान्त्यर्थं शास्त्राज्ञां प्रतिपालयन् ।
एवं सति पुनस्तेन किं ममाज्ञापितं रहः ॥ २ ॥
वनात्सीताभुजं छित्त्वा नयस्वेत्यतिदुर्घटम् ।
मयापि शपथं श्रुत्वा न पृष्टः स विचिंत्य च ॥ ३ ॥
अधुना किं करोम्यत्र कथं रामं प्रगम्यते ।
सीताभुजं विना दृष्ट्‍वा रामो मां किं वदिष्यति ॥ ४ ॥
छेत्तुं सीताभुजं शक्तो भविष्यामि कथं त्वहम् ।
ययाऽहं पुत्रवन्नित्य पालितो लालितस्त्वति ॥ ५ ॥
अधुनाऽग्निं विशाम्यत्र रामायास्यं न दर्शये ।
एवं निश्चित्य सौमित्रिश्चितां कर्तु मनो दधे ॥ ६ ॥
एतस्मिन्नन्तरे तत्र विश्वकर्मा विधेर्गिरा ।
कुठारहस्तो विपिने वभ्राम तक्षरुपधृक् ॥ ७ ॥
तं दृष्ट्‍वा लक्ष्मणः प्राह त्वं मे साहाय्यमाचर ।
कुठारेण तरूँश्छित्वा चिताथं देहि मां जवात् ॥ ८ ॥
यथेच्छं वसु दास्यामि त्वामहं निश्चयेन हि ।
सोऽप्याह लक्ष्मणं वीर चिताहेतुं वदस्व माम् ॥ ९ ॥
सौमित्रिः कथयामास पूर्ववृत्तं सविस्तरम् ।
तच्छ्रुत्वा सकलं तक्षः सौमित्रिं प्राह सस्मितः ॥ १० ॥
अल्पार्थे स्वीयकुगपं मा जुहाव स्वबाहुज ।
अह सीताभुजं कृत्वाऽधुना दास्यामि ते क्षणात् ॥ ११ ॥
इत्युक्त्वा लक्ष्मणं कृत्वा जानकीभुमुतमम् ।
त्वङ्‌मांसास्थिस्नायुरक्तपूरितं कंचुकीयुतम् ॥ १२ ॥
सीतालङ्‌कारसहितं तस्याश्चिह्नविचिह्नितम् ।
ददौ लक्ष्मणहस्ते तं स्वयमंतर्दधे क्षणात् ॥ १३ ॥
सीताभुज समादाय लक्ष्मणोऽपि पुरीं ययौ ।
गतश्रियं निरुत्साहां वात्यातिधूलिधूसराम् ॥ १४ ॥
ददर्श नगरीं स्वीयां न रीहीनगृहोपमाम् ।
विवेशाधोमुखः पुर्यं नत्वा सदसि राघवम् ॥ १५ ॥
दर्शयामास सीताया भुजं कङ्‌कणमण्डितम् ।
तनिरीक्ष्य भुजं रामोऽधोमुखः प्राह लक्ष्मणम् ॥ १६ ॥
केकेयी सुहृदः पौरान् सर्वान् जानपदान्नृपान् ।
सीताभुजा दर्शनीयस्त्वयाऽद्य मम शासनात् ॥ १७ ॥
तथेत्युक्त्वा लक्ष्मणोऽपि सचकार यथोदितः ।
भुजं संरक्षयामास पेटिकायां निधाय सः ।
कैकेयी तं भुजं दृष्ट्‍वा तुतोष नितरां हृदि ॥ १८ ॥
रामोऽपि सीतारहितः परात्मा
विज्ञानदृक्केवल आदिदेवः ।
संत्यज्य भोगानखिलान्विरक्तो
मुनिव्रतोऽभून्मुनिसेवितांघ्रिः ॥ १९ ॥
अथ सीताऽपि वाल्मीकेर्मुनिपत्‍नीभिराश्रमे ।
प्रत्यहं पूजिता वन्यैः सुखं तस्थौ मुदान्विता ॥ २० ॥
एवं मासद्वयं तत्र नीत्वा नीताऽऽश्रमे मुनेः ।
सुदिने सुषुवे रात्रौ पुत्ररत्‍नं रविप्रभम् ॥ २१ ॥
एतस्मिन्नन्तरे रात्रौ ज्ञात्वा तं समयं प्रभुः ।
राघवः किंकिणीमालाघंटां मुक्त्वाऽथ बंधुना ॥ २२ ॥
पुष्पकस्य ततस्तस्मिन् स्थित्वाकाशपथा ययौ ।
वाल्मीकेराश्रमे वेगात्सबन्धुस्तं ननाम सः ॥ २३ ॥
ततो वाल्मीकिना विप्रैमितैरेव रघूत्तमः ।
जातकर्मादिसंस्कारांश्चकार विधिपूर्वकम् ॥ २४ ॥
सीतायाः पुरतः पुत्राननमालोकयन्मुदा ।
ददौ दानान्यनेकानि सवस्त्राभरणान्यपि ॥ २५ ॥
चकार विाधेवच्छ्राद्धं पुत्रजन्ममहोत्सवे ।
देवदुन्दुभयो नेदुर्ववर्षुः पुष्पवृष्टिभिः ॥ २६ ॥
सुराः सीतां शिशुं रामं ननृतुः खे सुरस्त्रियः ।
नेदुर्जनकवाद्यानि ननृतुर्वारयोषितः ॥ २७ ॥
तुष्टुवुर्मागधाद्याश्च सीतां रामं शिशु मुहुः ।
ऋषिपत्‍न्यः शिशुं सीतां रामं दीपैः सुभूषिताः ॥ २८ ॥
पृथङ्‌नीराजनं कृत्वा जगुर्गीतं हि सुस्वरम् ।
वस्त्राद्यैः पूजयामाम ताः सर्वा रघुनन्दनः ॥ २९ ॥
सीतासमौ विदेहोऽपि पूजयामास विस्तरात् ।
वाल्मीकिस्तु कुशैः शांतिं चकार विधिना शिशोः ॥ ३० ॥
शांत्यर्थं प्रोक्षितो यस्मात्कुशैस्तस्मात्कुशाह्वयः ।
वाल्मीकिना राघवाग्रे निश्चितो बालकस्य हि ॥ ३१ ॥
एवं नानासमुत्साहैर्नीत्वा तत्र निशां सुखम् ।
तत्रस्थान् सकलानाह ममात्रागमनस्य हि तु ॥ ३२ ॥
यस्माद्वार्ता बहिर्गच्छेदाश्रमादस्य वै मुनेः ।
स मे दण्ड्यो भवेदेव शत्रुरूपो न संशयः ॥ ३३ ॥
इत्युक्त्वा सकलान्दृष्ट्‍वा मुनीन्नत्वा पुनः पुनः ।
सीतामामंत्र्य श्रीरामो यानं भ्रात्राऽऽरुरोह सः ॥ ३४ ॥
विहायसा क्षणात्प्राप साकेतं रघुनन्दनः ।
अवरुह्य विमानात्स पूर्ववन्निद्रिता गृहे ॥ ३५ ॥
अथ रामो वाजिमेधशतं कर्तुं मनो दधे ।
कृत्वा स्वर्णमयीं सीतां वस्त्रालंकारभूषिताम् ॥ २६ ॥
पापिनीं मलिनां दुष्टां भर्तुर्निंदापरायणाम् ।
भर्तृविद्वेषिणी क्रूरां चोरकर्मणि तत्पराम् ॥ ३७ ॥
भर्तारं घातुमिच्छन्तीं सदा कलहकारिणीम् ।
परभुक्तां पापरतां भर्तुवाक्यविलोपिनीम् ॥ ३८ ॥
स्वीयेच्छावर्तिनीं नष्टां मृतां नीतां गतांस्त्रियम् ।
त्यक्त्वाकुशमयीं विप्रैः कार्या पत्नी स्वकर्मसु ॥ ३९ ॥
हैमी कार्या बाहुजैश्च वैश्यैः कार्या तु राजती ।
शूद्रैः कार्या ताम्रमयी स्वस्वकर्मप्रसिद्धये ॥ ४० ॥
अथवा सर्ववर्णैश्च कार्या पत्‍नी तु कांचनी ।
रामोऽपि कृत्वा सौवर्णिमग्निहोत्रं चकार सः ॥ ४१ ॥
रावणेन यदा नीता सीता सा दंडके तदा ।
हेम्नोऽभावात्कुशमयी कृता रामेण जानकी ॥ ४२ ॥
अन्ये कुशमयीं पत्‍नीं विधाय गृहमेधिनः ।
अग्निहोत्रमुपासन्ते नित्यत्यागोऽतिगर्हितः ॥ ४३ ॥
व्यभिचारवती पापा भर्तृविद्वेषिणी तथा ।
आधाने सा परित्याज्या न वा त्याज्या मतांतरात् । ४४ ॥
पक्षे पक्षे नवम्यां हि स्नानं ह्यवभृथाभिधम् ।
कर्तुं निश्चितवान् रामस्तदा विप्रैः पुरोधसा ॥ ४५ ॥
भागीरथ्युत्तरे तीरे यज्ञभूमिं चकार सः ।
आप्रयागान्मुद्‍गलस्याश्रमो यावच्च दक्षिणे ॥ ४६ ॥
जह्न्युव्युत्तरतस्तावच्चकार स्वर्णलांगलैः ।
यस्याश्रमस्य सान्निध्ये भागीरथ्यस्त्युदग्वहा ॥ ४७ ॥
रुक्ममय्याऽथ जानक्या यज्ञारंभं चकार सः ।
अज्ञानदृग्भ्यो द्रष्टुं वै चकार स्वर्णनिर्मिताम् ॥ ४८ ॥
वामांगस्थां गुप्तरूपां ज्ञानदृग्भ्यश्च सात्त्विकीम् ।
बिभ्रत्सदैव श्रीरामो जानकीं लोकमातरम् ॥ ४९ ॥
यज्ञान्ते स्वर्णजां सीतां ददौ स्वगुरवे प्रभुः ।
एवं यज्ञशतेष्वत्र गुरवे शतमूर्तयः ॥ ५० ॥
याः समर्पिता रामेण तासां दानफलेन हि ।
षोडशस्त्रीसहस्रेभ्यश्चोर्ध्व स्त्रीणां शतं पुनः ॥ ५१ ॥
द्वारकायां कृष्णरूपो विवाहेनोद्वहिष्यति ।
प्रतियज्ञे श्यामकर्णमश्वं रामो मुमोच ह ॥ ५२ ॥
चतुर्दिनाच्चतुर्दिक्षु परिक्रम्य ययौ हयः ।
एवं सर्वेषु यागेषु ययौ वाजी पृथग्जवात् ॥ ५३ ॥
पुष्पकस्थः स शत्रुघ्नो हयरक्षां चकार वै ।
एवं सदा यज्ञवाटे विरेजे दीक्षया विभुः ॥ ५४ ॥
एवं च नवतिसंख्या रामेण नव वै कृताः ।
चरमस्यापि प्रारम्भं रामो यज्ञस्य सोऽकरोत् ॥ ५५ ॥
गंगाया दक्षिणे तीरे मुद्‍गलस्याश्रमोऽस्ति हि ।
तत्र तस्यान्तिके गंगोदक्तीरे च उदग्वहे ॥ ५६ ॥
दिनानि दश वाल्मीकिर्निशायां सध्ययोरपि ।
श्रीरामरक्षया चक्रे बालकस्याभिमंत्रणम् ॥ ५७ ॥
कुशं नाम तदा चक्रे मुनिरेकादशे दिने ।
चकार सर्वसंस्कारान् मुनिः श्रीराघवाज्ञया ॥ ५८ ॥
एवं स बालकस्तत्र ववृधे मातृलालितः ।
जनकश्च सुमेधा च नानावस्त्रैः सुशोभनैः ॥ ५९ ॥
शोभयामास दौहित्रं नानाव्याघ्रनखादिभिः ।
बालोऽपि रंजयामास स्वक्रीडाभिर्विदेहजाम् ॥ ६० ॥
एकदा निद्रितं प्रेंखे दृष्ट्‍वा वालं मुनेः पुरः ।
अन्यकर्मणि व्यग्रा च सखीं स्वीयां स्वमातरम् ॥ ६१ ॥
जनकं चापि सा सीता दृष्ट्‍वा सर्वान्बहिर्गतान् ।
आश्विने रविवारे च नद्यां स्नातुं समुद्यता ॥ ६२ ॥
मुनिं तं बालरक्षाया कृत्वाऽथ तमसां ययौ ।
दास्या मागेण गच्छंती ददर्श पथि वानरीम् ॥ ६३ ॥
कटिस्कंधमस्तकेषु बिभ्रतीं पंच बालकान् ।
तां दृष्ट्‍वा स्वशिशुं स्मृत्वाऽचितयञ्जानकी हृदि ॥ ६४ ॥
तिर्यग्योनौ जन्मवत्या वानर्या बालकानहो ।
स्नेहात्सहैव नीयन्ते धिङ्‍मां मानवदेहजाम् ॥ ६५ ॥
एकं चापि निजं बालं त्यक्त्वा गेहेऽद्य गम्यते ।
मया विमूढया स्नातुं भुव्यत्र क्षणिकं सुखम् ॥ ६६ ॥
इति धिक्कृत्य चात्मानं परिवृत्याश्रमं ययौ ।
एतस्मिन्नन्तरे गेहे वाल्मीकिर्मुनिपुंगवः ॥ ६७ ॥
गतः स लघुशंकार्थं कार्यार्थं बटवो गताः ।
गृहीत्वा सा कुशं प्रेंखाद्ययौ सीता बहिः पुनः ॥ ६८ ॥
दास्या सह नदीं गत्वोषसि स्नानं चकार वै ।
अदृष्ट्‍वाऽथ मुनिर्बालं दीर्घं निःश्वस्य वै मुहुः ॥ ६९ ॥
सीताशापभयाच्चक्रे लवैर्बालं स पूर्ववत् ।
तपोबलेन तं प्रोक्ष्य जीवयामास वेगतः ॥ ७० ॥
ज्ञानदृष्ट्या तीव्रतया मुनिना नावलोकितम् ।
ततः सीताऽपि सुस्नाता दास्या गेहं शनैर्ययौ ॥ ७१ ॥
कटौ गृहीत्वा तं बाल रुक्मनूपुरनिःस्वना ।
प्रेखेऽन्यं वालकं दृष्ट्‍वा मुनिं पप्रच्छ जानकी ॥ । ७० ॥
प्रेखेकस्याः शिशुश्चायं सोऽपिदृष्ट्‍वा तदाकुशम् ।
कटिप्रदेशे जानक्या विस्मयं परमं गतः ॥ ७३ ॥
नमस्कृत्य ततः सीतां सर्वं वृत्तं न्यवेदयत् ।
अंके निधाय तं बालं सीताया ह्यब्रवीन्मुनिः ॥ ७४ ॥
प्रसादान्मम वैदेहि द्वितीयोऽयं सुतस्तव ।
भवत्वद्य लवो नाम्ना लवैर्यस्माद्विनिर्मितः ॥ ७५ ॥
वाल्मीकेर्वचनात्साऽपि शिशुं जग्राह जानकी ।
मुनिस्तयोर्नाम चक्रे कुशो ज्येष्ठोऽनुजो लवः ॥ ७६ ॥
जातकर्मादिसंस्कारान् लवस्यापि चकार सः ।
तदानिनेदुर्वाद्यानि भूम्यां खेऽपि दिवौकसाम् ॥ ७७ ॥
ववर्षुजानकीं बालौ वाल्मीकिं कुसुमैः सुराः ।
चकार जनकश्चापि सुमेधा परमोत्सवान् ॥ ७८ ॥
क्रमेण विद्यासंपन्नो सीतापुत्रौ विरेजतुः ।
धनुर्विद्यामस्त्रविद्यां शिक्षयामास तौ मुनिः ॥ ७९ ॥
कृत्स्नं रामायणं स्वीयं कृतं तौ शिक्षयन्मुदा ।
यस्मिन्नानन्दरम्यं च चरित्रं राघवस्य हि ॥ ८० ॥
कुमारौ स्वरसंपन्नौ सुन्दरावश्विनाश्विवौ ।
तन्त्रीलयसमायुक्तौ गायंतौ चेरतुर्वने ॥ ८१ ॥
तत्र तत्र मुनीनां तु समाजेषु सरूपिणं ।
गत्वान्तावपि तौ या विस्मिता मुनयोऽब्रुवन् ॥ ८२ ॥
गन्धर्वेष्विह किन्नरेषु भुवि वा देवेषु देवालये ।
पातालेष्वथ वा चतुर्मुखगृहे लोकेषु सर्वेषु च ।
अस्माभिश्चिरजीविभिश्चिरतरं दृष्ट्‍वा दिशः सर्वतो ।
नाज्ञायीदृशगीतवाद्यगरिमा नादर्शि नाश्रावि च ॥ ८३ ॥
एवं स्तुवद्‍‍भिरखिलैर्मुनिभिः प्रतिवासरम् ।
आसते सुखमेकांते वाल्मीकेराश्रमे चिरम् ॥ ८४ ॥
रुक्मकंकणमञ्जीरनूपुरैस्तौ विभूषितौ ।
केयूररशनाहारकुंडलैरतिशोभितौ ॥ ८५ ॥
निजक्रीडाकौतुकैश्च बालवाक्यैर्मनोहरैः ।
सीतां सुमेधां जनकं रञ्जयामासतुर्मुनिम् ॥ ८६ ॥
इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये
जन्मकाण्डे कुशलवजन्मकथनं नाम चतुर्थः सर्गः ॥ ४ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP