| 
 ॥ अद्भुत रामायणम् ॥
 षोडश सर्गः  
 रावणवधानन्तरं श्रीरामराज्योपलब्धिः - 
 
रामः प्रत्याह च पुनर्हनूमन्तं महाद्युतिः । रक्षसा मे हृता भार्या रावणेन दुरात्मना ॥ १ ॥
 सुग्रीवेण समं सख्यं कारयाद्य प्लवङ्गम ।
 हसित्वा मधुरं वीरो हनूमानब्रवीद्वचः ॥ २ ॥
 तव भार्या महाभाग रावणेन हृतेति यत् ।
 विश्वं यथेदमाभाति तथेदं प्रतिभाति मे ॥ ३ ॥
 तथापि प्रभुणादिष्टं कार्यमेव हि किंकरैः ।
 इत्युक्त्वा हनूमांस्तूर्णं प्रसन्नेनान्तरात्मना ॥ ४ ॥
 आरोप्य स्कन्धयोवीरौ सुग्रीवान्तिकमानयत् ।
 तौ दृष्ट्वा पुरुषव्याघ्रौ सुग्रीवो वानरोत्तमः ॥ ५ ॥
 वालिनं तं जितं मेने प्राप्तां मेनेरुमां स्त्रियम् ।
 सख्यं चकार रामेण दिष्ट्याऽऽदिष्टेति चा ब्रवीत् ॥ ६ ॥
 वालिनो विलयं कृत्वा राज्यं चास्मै निवेद्य च ।
 नानादेश्यान्वानरांश्च आनाय्य रघुनन्दनौ ॥ ७ ॥
 हनूमदङ्गदारूढौ भ्रातरौ रामलक्ष्मणौ ।
 सिन्धोस्तटं तौ ययतुः सुग्रीवेण स प्रभू ॥ ८ ॥
 पारेसमुद्रं लङ्का च निरूप्याह रघूत्तमः ।
 वानरा हि यथा यान्ति लङ्का लक्ष्मण तत्कुरु ॥ ९ ॥
 रामस्य वचनं श्रुत्वा समुद्रं प्राह लक्ष्मणः ।
 सिंधो त्वं स्तम्भयात्मानं यथा यास्यन्ति वानराः ॥ १० ॥
 सिन्धुस्तु प्रभुणाऽऽदिष्टं न शुश्राव यदा तदा ।
 लक्ष्मणः क्रोधसंदीप्तः पपाताब्धेर्जलान्तरे ॥ ११ ॥
 तद्देहवह्निशिखया शुशोष जलघेर्जलम् ।
 यादांसि स्थलभाजीनि देवा भीता दिशोऽद्रवन् ॥ १२ ॥
 तद्दृष्ट्वा महदाश्चर्यं वानरा विस्मयं गताः ।
 हाहाकारं प्रचक्रुस्त्ते सर्वे लोकाश्वराचराः ॥ १३ ॥
 ऋषयो भूतसङ्घाश्च स्वस्ति स्वस्तीति चाब्रुवन् ।
 राघवो लक्ष्मणं प्राह नैतद्युक्तं त्वया कृतम् ॥ १४ ॥
 पुनरेनं पूरयामि सीताविरहजेन वै ।
 अश्रुणेति प्रतिज्ञाय तं तथापूरयत्प्रभुः ॥ १५ ॥
 रामोपरि तदाऽऽकाशात्पुष्पवृष्टिः पपात ह ।
 लोकाश्च सुस्थिरा आसंश्चिन्तयित्वा पुनः पुनः ॥ १६ ॥
 सिन्धुना संस्तुतो रामः सेतुं सिन्धौ बबन्ध ह ।
 लङ्कायां रावणं हत्वा सगणं मधुसूदनः ॥ १७ ॥
 आरोप्य पुष्पके सीतां विभीषणसहायवान् ।
 अयोध्यामागमद्रामः सुग्रीवहनूमदादिभिः ॥ १८ ॥
 आनन्दैर्योजयामास भ्रातॄन्मातॄश्व बान्धवान् ।
 राजा सर्वस्य लोकस्य प्रजानामनुरञ्जनः ॥ १९ ॥
 रामं राजानमासाद्य तिर्यञ्चोऽपि ययुर्मुदम् ।
 देवदुन्दुभयो नेदुः सर्वदा हि नभस्तले ।
 ववृषुर्जलदाः काले पुष्पवृष्टिः पपात च ॥ २० ॥
 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
 अद्भुतोत्तरकाण्डे  रामराज्योपलम्भनं नाम षोडशः सर्गः ॥ १६ ॥
 
 GO TOP 
 |