| 
 ॥ अद्भुत रामायणम् ॥
 सप्तमः सर्गः 
 नारदस्य गानविद्याप्राप्तिवर्णनम् -  
 
गानबन्धुः पुनः प्राह नारदं मुनिसत्तमम् ।एते किन्नरसंघा वै विद्याघ्राप्सरसां गणाः ॥ १ ॥
 गानाचार्यमुलूकं मां गानशिक्षार्थमागताः ।
 तपसा नैव शक्त्या वा गानविद्या तपोधन ॥ २ ॥
 तस्माच्छ्रमेण युक्तश्च मत्तस्त्वं गानमाप्नुहि ।
 एवमुक्तो मुनिस्तस्मै प्रणिपत्य जगौ यथा ॥ ३ ॥
 तच्छृणुष्व मुनिश्रेष्ठ वासुदेवं नमस्य च ।
 उलूकेनैवमुक्तस्तु नारदो मुनिसत्तमः ॥ ४ ॥
 शिक्षाक्रमेण संयुक्तस्तत्र गानमशिक्षयत् ।
 गानबन्धुस्तमाहेदं त्यक्तलज्जो भवाधुना ॥ ५ ॥
 स्त्रीसंगमे तथा गीते क्षुतेऽन्वाख्यानसंगमे ।
 व्यवहारे च धान्यानामर्थानां च तथैव च ॥ ६ ॥
 आयेव्यये तथा नित्यं त्यक्तलज्जस्तु वै भवेत् ।
 न कुण्ठितेन तथा गूढेन नित्यं प्रावरणादिभिः ॥ ७ ॥
 हस्तविक्षेपभावेन व्यादितास्येन चैव हि ।
 निर्यातजिह्वायोगेन न गेयं च कथञ्चन ॥ ८ ॥
 स्वाङ्गं निरीक्षमाणेन परमप्रेक्षता तथा ।
 न गायेदूर्ध्वबाहुश्च नोर्ध्वदृष्टिः कथञ्चन ॥ ९ ॥
 हासो भयं क्षुधा कम्पः शोकोऽन्यस्य स्मृतिस्तृषा ।
 नैतानि सप्तरूपाणि गानयोगे महामते ॥ १० ॥
 नैकहस्तेन शस्येत तालसंघट्टनं मुने ।
 क्षुधाऽऽर्तेन भयार्तेन तृषाऽऽर्तेन तथैव च ॥ ११ ॥
 गानयोगो न कर्तव्यो नान्धकारे कथञ्चन ।
 एवमादीनि योग्यानि कर्तव्यानि महामुने ॥ १२ ॥
 एवमुक्तः स भगवान्नारदो विधिरक्षणे ।
 अशिक्षत तथा गीतं दिव्यवर्षसहस्रकम् ॥ १३ ॥
 ततः समस्तसम्पन्नो गीतप्रस्तावकादिषु ।
 विपंच्यादिषु सम्पन्नः सर्वस्वरविभागवित् ॥ १४ ॥
 अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ।
 स्वराणां भेदयोगेन ज्ञातवान्मुनिसत्तमः ॥ १५ ॥
 ततो गन्धर्वसंघाश्च किन्नराणां तथा गणाः ।
 मुनिना सह संयुक्ताः प्रीतियुक्तास्तु तेऽभवन् ॥ १६ ॥
 गानबन्धुं मुनिः प्राह प्राप्य गानमनुत्तमम् ।
 त्वां समासाद्य सम्पन्नं त्वं हि गीतविशारदः ॥ १७ ॥
 ध्वांक्षशत्रो महाप्राज्ञ किमवाप्यं करोमि ते ।
 गानबन्धुस्ततः प्राह नारदं मुनिपुङ्गवम् ॥ १८ ॥
 ब्रह्मणो दिवसे ब्रह्मन्मनवः स्युश्चतुर्दश ।
 ततस्त्रैलोक्यसम्प्लावो भविष्यति महामुने ॥ १९ ॥
 यावन्मे स्याद्यशोभागस्तावन्मे परमं शुभम् ।
 मनसाध्यापितं मे स्याद्दाक्षिण्यान्मुनिसत्तमः ॥ २० ॥
 उलूकं प्राह देवर्षिः सर्वं तेऽस्तु मनोगतम् ।
 अतीते कल्पसंयोगे गरुडस्त्वं भविष्यसि ॥ २१ ॥
 गुणगानादच्युतस्य सायुज्यं तस्य लप्स्यसे ।
 स्वस्ति तेऽस्तु महाप्राज्ञ गमिष्यामि प्रसीद मे ॥ २२ ॥
 एवमुक्त्वा ययौ विप्रो जेतुं तुम्बुरुमुत्तमम् ।
 तुम्बुरोश्च गृहाभ्याशे ददर्श विकृताकृतीन् ॥ २३ ॥
 कृत्तबाहुरुपादांश्च कृतनासाक्षिवक्षसः ।
 कृत्तोत्तमांगांगुलींश्च छिन्नभिन्नकलेवरान् ॥ २४ ॥
 पुंसः स्त्रियश्च विकृतान्ददर्शायुतशो बहून् ।
 नारदेन च ते प्रोक्ताः के यूयं कृतविग्रहाः ॥ २५ ॥
 नारदं प्रोचुरपि ते त्वया कृत्ताङ्कका वयम् ।
 वयं रागाश्च रागिण्यो गानेन भिन्नसन्धिना ॥ २६ ॥
 भवता गीयते यर्हि तर्ह्यवस्येदृशी हि नः ।
 पुनस्तुम्बुरुगानेन छिन्नभिन्न प्ररोहणम् ॥ २७ ॥
 तुम्बुरुर्जीवयत्येष त्वं मारयसि नारद ।
 तदाश्चर्यं महद्दृष्ट्वा श्रुत्वा च विस्मयान्वितः ॥ २८ ॥
 धिग्धिगुक्त्वा जगामाथ नारदोऽपि जनार्दनम् ।
 श्वेतद्वीपे स भगवान्नारदं प्राह माधवः ॥ २९ ॥
 गानबन्धौ च यद्गानं न चैतेनासि पारगः ।
 तुम्बुरोः सदृशो नासि गानेनानेन नारद ॥ ३० ॥
 मनोर्वैवस्वतस्याहमष्टाविंशतिमे युगे ।
 द्वापरान्ते भविष्यामि यदुवंशकुलोद्भवः ॥ ३१ ॥
 देवक्यां वसुदेवस्य कृष्णो नाम्ना महामुने ।
 तदानीं मां समागम्य स्मारयैतद्यथातथम् ॥ ३२ ॥
 तत्र त्वां गानसम्पन्नं करिष्यामि महाव्रत ।
 तुम्बुरोश्च समं चैव तथातिशयसंयुतम् ॥ ३३ ॥
 तावत्कालं यथायोगं देवगन्धर्वयोनिषु ।
 शिक्ष त्वं हि यथान्यायमित्युक्त्वान्तरधीयत ॥ ३४ ॥
 ततो मुनिः प्रणम्यैनं वीणावादनतत्परः ।
 देवर्षिर्देवसंकाशः सर्वाभरणभूषितः ॥ ३५ ॥
 तपसा निधिरत्यर्थं वासुदेवपरायणः ।
 स्कन्धे विपञ्चीमाधाय सर्वलोकाञ्चचार सः ॥ ३६ ॥
 वारुणं याम्यमाग्नेयमैन्द्रं कौबेरमेव च ।
 वायव्यं च तथैशानं संशयं प्राप्य धर्मवित् ॥ ३७ ॥
 गायमानो हरिं सम्यग्वीणावादविचक्षणः ।
 गन्धर्वाप्सरसां संघैः यूज्यमानस्ततस्ततः ॥ ३८ ॥
 ब्रह्मलोकं समासाद्य कस्मिंश्चित्कालपर्यये ।
 हाहा हूहूश्च गन्धर्वौ गीतवाद्यविशारदौ ॥ ३९ ॥
 ब्रह्मणो गायकौ दिव्यौ नित्यं गन्धर्वसत्तमौ ।
 तत्र ताभ्यां समासाद्य गायमानो हरि विभुम् ॥ ४० ॥
 ब्रह्मणा च महातेजाः पूजितो मुनिसत्तमः ।
 तं प्रणभ्य महात्मानं सर्वलोकपितामहम् ॥ ४५ ॥
 चचार च यथाकामं सर्वलोकेषु नारदः ।
 पुनः कालेन महता गृहं प्राप्य च तुम्बुरोः ॥ ४२ ॥
 वीणामादाय तत्रस्थस्तत्रस्थैरप्यलक्षितः ।
 सुरकन्याश्च तत्रस्थाः षडाद्याः सहधैवताः ॥ ४३ ॥
 व्रीडितो भगवान्दृष्ट्वा निर्गतश्च सत्वरम् ।
 शिक्षयामास बहुशस्तत्र तत्र महामुनिः ॥ ४४ ॥
 कालेऽतीते ततो विष्णुरवतीर्णो जगन्मयः ।
 देवक्यां वसुदेवस्य यादवोऽसौ महाद्युतिः ॥ ४५ ॥
 सप्तस्वराङ्गना द्रष्टुं गानविद्याविशारदः ।
 ययौ रैवतके कृष्णं प्रणिपत्य महामुनिः ॥ ४६ ॥
 व्यज्ञापयदशेषं तच्छवेतद्वीपे त्वया पुरा ।
 नारायणेन कथितं गानयोगार्थमुत्तमम् ॥ ४७ ॥
 तच्छ्रुत्वा प्रहसन्कृष्णः प्राह जाम्बवतीं मुदा ।
 एनं मुनिवरं भद्रे शिक्षयस्व यथाविधि ॥ ४८ ॥
 वीणागानसमायोगे तथेत्याह च सा पतिम् ।
 प्रहसन्ती यथायोगं शिक्षयामास तं मुनिम् ॥ ४९ ॥
 ततः संवत्सरे पूर्णे नारदं प्राह केशवः
 सत्याः समीपमागच्छ शिक्षस्व च तथा पुनः ॥ ५० ॥
 तथेत्युक्त्वा सत्यभामां प्रणिपत्य ययौ मुनिः ।
 तथा स शिक्षितो विद्वान्पूर्णे संवत्सरे ततः ॥ ५१ ॥
 वासुदेवनियुक्तोऽसौ रुक्मिण्याः सदनं गतः ।
 अंगनाभिस्तत्रत्याभिर्दासीभिर्मुनिसत्तमः ॥ ५२ ॥
 उक्तोऽसौ गायमानोऽपि न स्वरं वेत्सि वै मुने ।
 ततः श्रमेण महता यावत्संवत्सरद्वयम् ॥ ५३ ॥
 शिक्षितोऽसौ तदा देव्या रुक्मिण्याधिजगौ मुनिः ।
 न तु स्वराङ्गनाः प्राप तन्त्रीयोगे महामुनिः ॥ ५४ ॥
 आहूय कृष्णो भगवान्स्वयमेव महामुनिम् ।
 अशिक्षयदमेयात्मा गानयोगमनुत्तमम् ॥ ५५ ॥
 कृष्णदत्तेन गानेन तस्यायाताः स्वराङ्गनाः ।
 ब्रह्मानन्दः समभवन्नारदस्य च चेतसि ॥ ५६ ॥
 ततो द्वेषादयो दोषाः सर्वे अस्तं गता द्विज ।
 ईर्ष्या च तुम्बुरौ याऽऽसीन्नारदस्य च सा गता ॥ ५७ ॥
 ततो ननर्त देवर्षिः प्रणिपत्य जनार्दनम् ।
 उवाच च हृषीकेशः सर्वज्ञस्त्वं महामुने ॥ ५८ ॥
 प्राचीनगानयोगेन गायस्व मम सन्निधौ ।
 एतत्ते प्रार्थितं प्राप्तं मम लोके तथैव च ॥ ५९ ॥
 नित्यं तुम्बुरुणा सार्द्धं गायस्व च यथातथम् ।
 एवमुक्तो मुनिस्तत्र यथायोगं चचार सः ॥ ६० ॥
 तथा सम्पूजयेत्कृष्णं रुद्रं भुवननायकम् ।
 तदा जगौ हरेस्तत्र नियोगाच्छंकरालये ॥ ६१ ॥
 रुक्मिण्या सत्यया सार्द्धं जाम्बवत्या महामुनिः ।
 कृष्णेन च द्विजश्रेष्ठ श्रुतिजातिविशारदः ॥ ६२ ॥
 एवं ते मुनिशार्दूल प्रोक्तो गीतक्रमो मया ।
 ब्राह्मणो वासुदेवाख्यं गायमानोऽनिशं द्विज ॥ ६३ ॥
 हरेः सायुज्यमाप्नोति सर्वयज्ञफलं लभेत् ।
 अन्यथा नरकं गच्छेद्गायमानोऽन्यदेव हि ॥ ६४ ॥
 कर्मणा मनसा वाचा वासुदेवपरायणः ।
 गायञ्छृण्वंस्तमाप्नोति तत्त्माच्छ्रेष्ठः प्रियंवदः ॥ ६५ ॥
 कथितमिदमपूर्वं जानकीजन्मपूर्वं
 श्रुति-सुखमतिगुह्यं स्नेहतस्तेऽतिगुह्यम् ।
 कलुष कुलविपक्षं भव्यदानैकदक्षं
 नृभिर विरतवन्द्यं सर्वदेवाभिनन्द्यम् ॥ ६६ ॥
 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अद्भुतोत्तरकाण्डे
 नारदगानप्राप्तिवर्णनं नाम सप्तमः सर्गः ॥ ७ ॥
 
 GO TOP 
 |