॥ अद्भुत रामायणम् ॥
  
द्वादशः सर्गः 
  
उपनिषत्कथनम् -   
  
पुनः रामः प्रवचनमुवाच द्विजपुङ्गव । 
अव्यक्तादभवत्कालः प्रधानं पुरुषः परः ॥ १ ॥  
तेभ्यः सर्वमिदं जातं तस्मात्सर्वमिदं जगत् । 
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥ २ ॥  
सर्वत श्रुतिमल्लोके सर्वमावृत्य तिष्ठति । 
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ ३ ॥  
सर्वाधारं स्थिरानन्दमव्यक्तं द्वैतवर्जितम् । 
सर्वोपमानरहितं प्रमाणातीतगोचरम् ॥ ४ ॥  
निर्विकल्पं निराभासं सर्वाभासं परामृतम् । 
अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रुवमव्ययम् ॥ ५ ॥  
निर्गुणं परमं व्योम तज्ज्ञानं सूरयो विदुः । 
स आत्मा सर्वभूतानां स बाह्याभ्यन्तरात्परः ॥ ६ ॥  
सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः । 
मया ततमिदं विश्वं जगदव्यक्तरूपिणा ॥ ७ ॥  
मत्स्थानि सर्वभूतानि यस्तं वेद स वेदवित् । 
प्रधानं पुरुषं चैव तत्त्वद्वयमुदाहृतम् ॥ ८ ॥  
तयोरनादिनिर्दिष्टः कालः संयोजकः परः ।  
त्रयमेतदनाद्यन्तमव्यक्तं समवस्थितम् ॥ ९ ॥  
तदात्मकं तदन्यत्स्यात्तद्रूपं मामकं विदुः । 
महदाद्यं विशेषान्तं सम्प्रसूतेऽखिलं जगत् ॥ १० ॥  
या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम् । 
पुरुषः प्रकृतिस्थोतोऽपिभुङ्क्ते यः प्राकृतान्गुणान् ॥ ११ ॥  
अहङ्कारो विविक्तत्वात्प्रोच्यते पञ्चविंशकः । 
आद्यो विकारः प्रकृतिर्महनात्मेति कथ्यते ॥ १२ ॥  
विज्ञानशक्तिर्विज्ञानादहङ्कारस्तदुत्थितः । 
एक एव महानात्मा सोहङ्कारोऽभिधीयते ॥ १३ ॥  
रा जीवः सोऽन्तरात्मेति गीयते तत्त्वचिन्तकैः । 
तेन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ १४ ॥  
स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् । 
तेनाविवेकतस्तस्मात्संसारं पुरुषस्य तु ॥ १५ ॥  
स चाविवेकः प्रकृतौ सङ्गात्कालेन सोऽभवत् । 
कालः सृजति भूतानि कालः संहरते प्रजाः ॥ १६ ॥  
सर्वे कालस्य वशगा न कालः कस्यचिद्वशे । 
सोऽन्तरा सर्वमेवेदं नियच्छति सनातनः ॥ १७ ॥  
प्रोच्यते भगवान्प्राणः सर्वज्ञः पुरुषः परः । 
सर्वेन्द्रियेभ्यः परमं मनः प्राहुर्मनीषिणः ॥ १८ ॥  
मनसश्चाप्यहङ्कारमहङ्कारान्महान् परः । 
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥ १९ ॥  
पुरुषाद्भगवान्प्राणस्तस्य सर्वमिदं जगत् । 
प्राणात्परतरं व्योम व्योमातीतोऽग्निरीश्वरः ॥ २० ॥  
सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः । 
नास्ति मत्परमं भूतं मां विज्ञाय विमुच्यते ॥ २१ ॥  
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । 
ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम् ॥ २२ ॥  
सोऽहं सृजामि सकलं संहरामि सदा जगत् । 
मायी मायामयो देवः कालेन सह सङ्गतः ॥ २३ ॥  
मत्सन्निधावेष कालः करोति सकलं जगत् । 
नियोजयत्यनन्तात्मा ह्येतद्वेदानुशासनम् ॥ २४ ॥  
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये  
अद्भुतोत्तरकाण्डे उपनिषत्कथनं नाम द्वादशः सर्गः ॥ १२ ॥  
 
GO TOP  
 |