॥ अद्‌भुत रामायणम् ॥

पञ्चविंशतितमः सर्गः

श्रीरामकृता जानक्याः सहस्रनामस्तुतिः -

ब्रह्मणो वचनं श्रुत्वा रामः कमललोचनः ।
प्रोन्मील्य शनकैरक्षी वेपमानो महाभुजः ॥ १ ॥
प्रणम्य शिरसा भूमौ तेजसा चापि विह्वलः ।
भीतः कृताञ्जलिपुटः प्रोवाच परमेश्वरीम् ॥ २ ॥
का त्वं देवि विशालाक्षि शशांका वयवांकिते ।
न जाने त्वां महादेवि यथावद्‌ब्रूहि पृच्छते ॥ ३ ॥
रामस्य वचनं श्रुत्वा ततः सा परमेश्वरी ।
व्याजहार रघुव्याघ्रं योगिनामभयप्रदा ॥ ४ ॥
मां विद्धि परमां शक्तिं महेश्वरसमाश्रयाम् ।
अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ ५ ॥
अहं वै सर्वभावानामात्मा सर्वान्तरा शिवा ।
शाश्वती सर्वविज्ञाना सर्वमूर्तिप्रवर्तिका ॥ ६ ॥
अनन्तानन्तमहिमा संसारार्णवतारिणी ।
दिव्यं ददामि ते चक्षुः पश्य मे पदमैश्वरम् ॥ ७ ॥
इत्युक्त्वा विररामैषा रामोऽपश्यच्च तत्पदम्'
कोटिसूर्यप्रतीकाशं विश्वक्तेजोनिराकुलम् ॥ ८ ॥
ज्वालावलीसहस्राढ्यं कालानलशतोपमम् ।
दंष्ट्राकरालं दुर्धर्षं जटामण्डलमण्डितम् ॥ ९ ॥
त्रिशूलवरहस्तं च घोररूपं भयावहम् ।
प्रशाम्यत्सौम्यवदनमनन्तैश्वर्यसंयुतम् ॥ १० ॥
चन्द्रावयवलक्ष्माढ्यं चन्द्रकोटिसमप्रभम् ।
किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् ॥ ११ ॥
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
शङ्खचक्रकरं काम्यं त्रिनेत्रं कृत्तिवाससम् ॥ १२ ॥
अन्तःस्थं चाण्डबाह्यस्थं बाह्यारभ्यन्तरतःपरम् ।
सर्वशक्तिमयं शान्तं सर्वाकारं सनातनम् ॥ १३ ॥
ब्रह्मेन्द्रोपेन्द्रयोगीन्द्रैरीड्यमानपदाम्बुजम् ।
सवतः पाणिपादं तत्सर्वतेक्षिशिरोमुखम् ॥ १४ ॥
सर्वमावृत्य तिष्ठन्तं ददर्श पदमैश्वरम् ।
दृष्ट्वा च तादृशं रूपं दिव्यं माहेश्वरं पदम् ॥ १५ ॥
तथैव च समाविष्टः स रामो हृतमानसः ।
आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् ॥ १६ ॥
नाम्नामष्टसहस्रेण तुष्टाव परमेश्वरीम् ।
सीतोमा परमा शक्तिरनन्ता निष्कलामला ॥ १७ ॥
शान्ता माहेश्वरी चैव शाश्वती १० परमाक्षरा
अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका ॥ १८ ॥
अनादिरव्यया शुद्धा देवात्सा २० सर्वगोचरा ।
एकानेकविभागस्था मायातीता सुनिर्मला ॥ १९ ॥
महामाहेश्वरी शक्ता महादेवी निरञ्जना ।
काष्ठा ३० सर्वान्तरऽथा च चिच्छक्तिरतिलालसा ॥ २० ॥
जानकी मिथिलानन्दा राक्षसान्तविधायिनी ।
रावणान्तरकरी रम्या रामवक्षःस्थलालया ॥ २१ ॥
उमा सर्वात्मिका ४० विद्या ज्योतिरूपाऽयुताक्षरा ।
शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतपदा ॥ २२ ॥
व्योममूर्तिर्व्योममयी व्योमधारा ५० ऽच्युता लता ।
अनादिनिधना योषा कारणात्मा कलाकुला ॥ २३ ॥
नन्दप्रथमजा नाभिरमृतस्यान्तसंश्रया ।
प्राणेश्वरप्रिया ६० मातामही महिषवाहना ॥ २४ ॥
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ।
सर्वशक्तिः कला काष्ठा ज्योत्स्नेन्दो ७० र्महिमाऽऽस्पदा ॥ २५ ॥
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ।
अनादिरव्यक्तगुणा महानन्दा सनातनी ॥ २६ ॥
आकाशयोनिर्योगस्था सर्वयोगेश्वरेश्वरी ८० ।
शवासना चितान्तःस्था महेशी वृषवाहना ॥ २७ ॥
बालिका तरुणी वृद्धा वृद्धामाता जरातुरा ।
महामाया ६० सुदुष्पूरा मूलप्रकृतिरीश्वरी ॥ २८ ॥
संसारयोनिः सकला सर्वशक्तिसमुद्‌भवा ।
संसारसारा दुर्वारा दुर्निरीक्ष्या दुरासदा १०० ॥ २९ ॥
प्राणशक्तिः प्राणविद्या योगिनीपरमा कला ।
महाविभूतिर्दुर्धर्षा मूलप्रकृतिसम्भवा ॥ ३० ॥
अनाद्यनन्तविभवा परात्मा पुरुषो बली ११० ।
सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया ॥ ३१ ॥
शब्दयोनिश्शब्दमयी नादाख्या नादविग्रहा ।
प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ ३२ ॥
पुराणी १२० चिन्मयी पुंसामादिः पुरुषरूपिणी ।
भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता ॥ ३३ ॥
जन्ममृत्युजरातीता सर्वशक्तिसमन्विता ।
व्यापिनी चानवच्छिन्ना १३० प्रधाना सुप्रवेशिनी ॥ ३४ ॥
क्षेत्रज्ञा शक्तिरव्यक्तलक्षणा मलवर्जिता ।
अनादिमायासम्भिन्ना त्रितत्त्वा प्रकृतिर्गुणः १४० ॥ ३५ ॥
महामाया समुत्पन्ना तामसी पौरुषं ध्रुवा ।
व्यक्ताव्यक्तात्मिका कृष्णा रक्तशुक्लाप्रसूतिका ॥ ३६ ॥
स्वकार्या १५० कार्यजननी ब्रह्मास्या ब्रह्मसंश्रया ।
व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी ॥ ३७ ॥
वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्ति १६० र्हृदिस्थिता ।
जयदा जित्वरी जैत्री जयश्रीर्जयशालिनी ॥ ३८ ॥
सुखदा शुभदा सत्या शुभा १७० संक्षोभकारिणी ।
अपां योनिः स्वयम्भूतिर्मानसी तत्त्वसम्भवा ॥ ३९ ॥
ईश्वराणी च सर्वाणी शंकरार्द्धशरीरिणी ।
भवानी चैव रुद्राणी १८० महालक्ष्मीरथाम्बिका ॥ ४० ॥
माहेश्वरी समुत्पन्ना भुक्तिमुक्तिफलप्रदा ।
सर्वेश्वरी सर्ववर्णा नित्या मुदितमानसा ॥ ४१ ॥
ब्रह्मेन्द्रोपेन्द्रनमिता शंकरेच्छानुवर्तिनी १९० ।
ईश्वरार्द्धासनगता रघूत्तमपतिव्रता ॥ ४२ ॥
सकृद्विभाविता सर्वा समुद्रपरिशोषिणी ।
पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥ ४३ ॥
गुणाढ्या योगदा २०० योग्या ज्ञानमूर्तिर्विकासिनी ।
सावित्री कमला लक्ष्मी श्रीरनन्तोरसि स्थिता ॥ ४४ ॥
सरोजनिलया शुभ्रा योगनिद्रा २१० सुदर्शना ।
सरस्वती सर्वविद्या जगज्जेष्ठा सुमंगला ॥ ४५ ॥
वासवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका २२० ।
वागीश्वरी सर्वविद्या महाविद्या सुशोभना ॥ ४६ ॥
गुऽह्यविद्याऽऽत्मविद्या च सर्वविद्याऽऽत्मभाविता ।
स्वाहा विश्वम्भरी २३० सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ ४७ ॥
नाभिः शुनाभिः सुकृतिर्माधवी नरवाहिनी २४० ।
पूजा विभावरी सौम्या भगिनी भोगदायिनी ॥ ४८ ॥
शोभा वंशकरी लीला मानिनी परमेष्ठिनी २५० ।
त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ ४९ ॥
महानुभावमध्यरथा महामहिषमर्दिनी ।
पद्ममाला पापहरा विचित्रमुकुटानना ॥ ५० ॥
कान्ता २६० चित्राम्बरधरा दिव्याभरणभूषिता ।
हंसाख्या व्योमनिलया जगत्सृष्टिविवर्द्धिनी ॥ ५१ ॥
निर्यन्त्रा मन्त्रवाहस्था नन्दिनी भद्रकालिका ।
आदित्यवर्णा २७० कौमारी मयूरवरवाहिनी ॥ ५२ ॥
वृषासनगता गौरी महाकाली सुरार्चिता ।
अदितिर्नियता रौद्री पद्मगर्भा २८० विवाहना ॥ ५३ ॥
विरूपाक्षी लेलिहाना महासुरविनाशिनी ।
महाफलानवद्यांगी कामपूरा विभावरी ॥ ५४ ॥
कौशिकी कर्षिणी रात्रिस्त्रिदशार्त्तिविनाशनी ॥ ५५ ॥
विरूपा च सरूपा च भीमा मोक्षप्रदायिनी ।
भक्तार्त्तिनाशिनी भव्या ३०० भवभावविनाशिनी ॥ ५६ ॥
निर्गुणा नित्यविभवा निःसारा निरपत्रपा ।
यशस्विनी सामगीतिर्भावाङ्गनिलयालया ॥ ५७ ॥
दीक्षा ३१० विद्याधरी दीप्ता महेन्द्रविनिपातिनी ।
सर्वातिशायिनी विद्या सर्वशक्तिप्रदायिनी ॥ ५८ ॥
सर्वेश्वरप्रिया तार्क्षी समुद्रान्तरवासिनी ।
अकलंका निराधारा ३२० नित्यसिद्धा निरामया ॥ ५९ ॥
कामधेनुर्वेदगर्भा धीमती मोहनाशिनी ।
निःसंकल्पा निरातंका विनया विनयप्रदा ३२० ॥ ६० ॥
ज्वालामालासहस्राढ्या देवदेवी मनोन्मनी ।
उर्वी गुर्वी गुरुः श्रेष्ठा सगुणा षड्गुणात्मिका ॥ ६१ ॥
महाभगवती ३४० भव्या वसुदेवसमुद्‌भवा ।
महेन्द्रोपेन्द्रभगिनी भक्तिगम्यपरायणा ॥ ६२ ॥
ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ।
दक्षिणा ३५० दहना बाह्या सर्वभूतनमस्कृता ॥ ६३ ॥
योगमाया विभावज्ञा महामोहा महीयसी ।
सत्या सर्वसमुद्‌भूतिर्ब्रह्मवृक्षाश्रया ३६० मतिः ॥ ६४ ॥
बीजांकुरसमुद्‌भूतिर्महाशक्तिर्महामतिः ।
ख्यातिः प्रतिज्ञा चित्संविन्महायोगेन्द्रशायिनी ॥ ६५ ॥
विकृतिः ३७० शंकरी शास्त्री गन्धर्वा यक्षसेविता ।
वैश्वानरी महाशाला देवसेना गुहप्रिया ॥ ६६ ॥
महारात्री शिवानन्दा शची ३८० दुःस्वप्ननाशिनी ।
पूज्याऽपूज्या जगद्धात्री दुर्विज्ञेयस्वरूपिणी ॥ ६७ ॥
गुहाम्बिका गुहोत्पत्तिर्महापीठा मरुत्सुता ।
हव्यवाहान्तरा ३६० गार्गी हव्यवाहसमुद्‌भवा ॥ ६८ ॥
जगद्योनिर्जगन्माता जगन्मृत्युर्जरातिगा ।
बुद्धिर्माता बुद्धिमती पुरुषान्तरवासिनी ४०० ॥ ६९ ॥
तपस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता ।
सर्वेन्द्रियमनोमाता सर्वभूतहृदिस्थिता ॥ ७० ॥
ब्रह्माणी बृहती ४१० ब्राह्मी ब्रह्मभूता भयाववी ॥ ७१ ॥
हिरण्यमयी महारात्रिः संसारपरिवर्तिका ।
सुमालिनी सुरूपा च तारिणी भाविनी ४२० प्रभा ॥ ७२ ॥
उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी ।
तपिनी तापिनी विश्वा भोगदा धारिणी धरा ४३० ॥ ७३ ॥
सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।
सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी ॥ ७४ ॥
जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ४४० ।
निराश्रया निराहारा निरंकुशरणोद्‌भवा ॥ ७५ ॥
चक्रहस्ता विचित्रांगी स्रग्विणी पद्मधारिणी ।
परापरविधानज्ञा महापुरुषपूर्वजा ॥ ७६ ॥
विद्येश्वरप्रिया ४५० ऽविद्युज्जिह्वा जितश्रमा ।
विद्यामयी सहस्राक्षी सहस्रश्रवणात्मजा ॥ ७७ ॥
ज्वालिनी ४६० सद्‌मना व्याप्ता तैजसी पद्मरोधिका ॥ ७८ ॥
महादेवाश्रया मान्या महादेवमनोरमा ॥
व्योमलक्ष्मीश्च सिंहस्था चेकितान्यमितप्रभा ४७० ॥ ७९ ॥
विश्वेश्वरी विमानस्था विशोका शोकनाशिनी ।
अनाहता कुण्डलिनी नलिनी पद्मवासिनी ॥ ८० ॥
शतानन्दा सतां कीर्तिः ४८० सर्वभूताशयस्थिता ।
वाग्देवता ब्रह्मकला कलातीता कलावती ॥ ८१ ॥
ब्रह्मर्षिर्ब्रह्महृदया ब्रह्माविष्णुशिवप्रिया ।
व्योमशक्तिः क्रियाशक्ति ४९० र्जनशक्तिः परागतिः ॥ ८२ ॥
क्षोभिका रौद्रिका भेद्या भेदाभेदविवर्जिता ।
अभिन्ना भिन्नसंस्थाना वंशिनी वंशहारिणी ५०० ॥ ८३ ॥
गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ।
भगिनी भगवत्पत्‍नी सकला कालकारिणी ॥ ८४ ॥
सर्ववित्सर्वतोभद्रा ५१० गुह्यातीता गुहाबलिः ।
प्रक्रिया योगमाता च गन्धा विश्वेश्वरेश्वरी ॥ ८५ ॥
कपिला कपिलाकान्ता कनकाभा कलान्तरा ५२० ।
पुण्या पुष्करिणी भोक्त्री पुरन्दरपुरःसरा ॥ ८६ ॥
पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ॥
पंचब्रह्मसमुत्पत्तिः परमात्मात्मविग्रहा ॥ ८७ ॥
नर्मोदया ५३० भानुमती योगिज्ञेया मनोजवा ।
बीजरूपा रजोरूपा वशिनी योगरूपिणी ॥ ८८ ॥
सुमन्त्रा मन्त्रिणी पूर्णा ५४० ह्लादिनी क्लेशनाशिनी ।
मनोहरिर्मनोरक्षी तापसी वेदरूपिणी ॥ ८९ ॥
वेदशक्तिर्वेदमाता वेदविद्या प्रकाशिनी ।
योगेश्वरेश्वरी ५५० माला महाशक्तिर्मनोमयी ॥ ९० ॥
विश्वावस्था वीरमुक्तिर्विद्युन्माला विहायसी ।
पीवरी सुरभी वन्द्या ५६० नन्दिनी नन्दवल्लभा ॥ ९१ ॥
भारती परमानन्दा परापरविभेदिका ।
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ ९२ ॥
अचिन्त्याऽचिन्त्यमहिमा ५७० दुर्लेख्व्व् कनकप्रभा ।
कूष्माण्डी धनरत्‍नाढ्या सुगन्धा गन्धदायिनी ॥ ९३ ॥
त्रिविक्रमपदोद्‌भूता धनुष्पाणिः शिरोहया ।
सुदुर्लभा ५८० धनाध्यक्षा धन्या पिंगललोचना ॥ ९४ ॥
भ्रान्तिः प्रभावती दीप्तिः पंकजायतलोचना ।
आद्या हृत्कमलोद्‌भूता परामाता ५६० रणप्रिया ॥ ९५ ॥
सत्क्रिया गिरिजा नित्यशुद्धा पुष्पनिरन्तरा ।
दुर्गा कात्यायनी चण्डी चर्चिका शान्तविग्रहा ६०० ॥ ९६ ॥
हिरण्यवर्णा रजनी जगन्मन्त्रप्रवर्तिका ।
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ ९७ ॥
रत्‍नमाला रत्‍नगर्भा पृथ्वी विश्वप्रमाथिनी ६१० ।
पद्मासना पद्मनिभा नित्यतुष्टाऽमृतोद्‌भवा ॥ ९८ ॥
धुन्वती दुष्प्रकम्पा च सूर्यमाता दृषद्वती ।
महेन्द्रभगिनी माया ६२० वरेण्या वरदर्पिता ॥ ९९ ॥
कल्याणी कमला रामा पंचभूतवरप्रदा ।
वाच्या वरेश्वरी नन्द्या दुर्जया ६३० दुरतिक्रमा ॥ १०० ॥
कालरात्रिर्महावेगा वीरभद्रहितप्रिया ।
भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ १०१ ॥
कराला पिंगलाकारा नामवेदा ६४० महानदा ।
तपस्विनी यशोदा च यथाध्वपरिवर्तिनी ॥ १०२ ॥
शंखिनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका ।
चैत्री संवत्सरा ६५० रुद्रा जगत्सम्पूरणीन्द्रजा ॥ १०३ ॥
शुस्थारिः खेचरी खस्था कम्बुग्रीवा कलिप्रिया ।
खरध्वजा खरारूढा ६६० परार्ध्या परमालिनी ॥ १०४ ॥
ऐश्वर्यरत्‍ननिलया विरक्ता गरुडासना ।
जयन्ती हृद्‌गुहा रम्या सत्त्ववेगा गणाग्रणीः ॥ १०५ ॥
संकल्पसिद्धा ६७० साम्यस्था सर्वविज्ञानदायिनी ।
कलिकल्मषहन्त्री च गुह्योपनिषदुत्तमा ॥ १०६ ॥
नित्यदृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः ६८० क्रियावती ।
विश्वामरेश्वरेशाना भुक्तिर्मुक्तिः शिवामृता ॥ १०७ ॥
लोहिता सर्वमाता च भीषणा वनमालिनी ६६० ।
अनन्तशयनाऽनाद्या नरनारायणोद्‌भवा ॥ १०८ ॥
नृसिंही दैत्यमथिनी शंखचक्रगदाधरा ।
संकर्षणसमुत्पत्तिरम्बिकोपात्तसंश्रया ॥ १०९ ॥
महाज्वाला महामूर्तिः ७०० सुमूर्तिः सर्वकामधुक् ।
सुप्रभा सुतरां गौरी धर्मकामार्थमोक्षदा ॥ ११० ॥
भ्रूमध्यनिलयाऽपूर्वा प्रधानपुरुषा बली ।
महाविभूतिदा ७१० मध्या सरोजनयनासना ॥ १११ ॥
अष्टादशभुजा नाट्या नीलोत्पलदलप्रभा ।
सर्वशक्त्या समारूढा धर्माधर्मानुवर्जिता ॥ ११२ ॥
वैराग्यज्ञाननिरता निरालोका ७२० निरिन्द्रिया ।
विचित्रगहना धीरा शाश्वतस्थानवासिनी ॥ ११३ ॥
स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी ।
अशेषदेवतामूर्तिदेवता परदेवता ७३० ॥ ११४ ॥
गणात्मिका गिरेः पुत्री निशुम्भविनिपातिनि ।
अवर्णा वर्णरहिता निर्वर्णा बीजसम्भवा ॥ ११५ ॥
अनन्तवर्णाऽनन्यस्था शंकरी ७४० शान्तमानसा ।
अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणान्तरा ॥ ११६ ॥
गोश्रीर्गव्यप्रिया गौरी गणेश्वरनमस्कृता ।
सत्यमात्रा ७५० सत्यसन्धा त्रिसन्ध्या सन्धिवर्जिता ॥ ११७ ॥
सर्ववादाश्रया सांख्या सांख्ययोगसमुद्‌भवा ।
असंख्येयाऽप्रमेयाख्या शून्या शुद्धकुलोद्‌भवा ७६० ॥ ११८ ॥
बिन्दुनादसमुत्पत्तिः शम्भुवामा शशिप्रभा ।
विसंगा भेदरहिता मनोज्ञा मधुसूदनी ॥ ११९ ॥
महाश्रीः श्रीसमुत्पत्ति ७७० स्तमःपारे प्रतिष्ठिता ।
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपद संश्रया ॥ १२० ॥
शान्त्यातीता मलातीता निर्विकारा निराश्रया ।
शिवाख्या चित्रनिलया ७८० शिवज्ञानस्वरूपिणी ॥ १२१ ॥
दैत्यदानवनिर्मात्री काश्यपी कालकर्णिका ।
शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका ॥ १२२ ॥
नारायणी नवोद्‌भूता कौमुदी ७६० लिंगधारिणी ।
कामुकी ललिता तारा परापरविभूतिदा ॥ १२३ ॥
परान्तजातमहिमा वाडवा वामलोचना ।
सुभद्रा देवकी ८०० सीता वेदवेदाङ्गपारगा ॥ १२४ ॥
मनस्विनी मन्युमाता महामन्युसमुद्‌भवा ॥
अमृत्युरमृतास्वादा पुरुहूता पुरुप्लुता ॥ १२५ ॥
अशोच्या ८९० भिन्नविषया हिरण्यरजतप्रिया ।
हिरण्या राजती हैमी हेमाभरण भूषिता ॥ १२६ ॥
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ।
महानिद्रा ८२० समुद्‌भूतिर्बलीन्द्रा सत्यदेवता ॥ १२७ ॥
दीर्घा ककुद्मिनी विद्या शान्तिदा शान्तिवर्द्धिनी ।
लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका ॥ १२८ ॥
त्रिशक्तिजननी ८३० जन्या षडूर्मिपरिवर्जिता ।
स्वाहा च कर्मकरणी युगान्तदलनात्मिका ॥ १२९ ॥
संकर्षणा जगद्धात्री कामयोनि: किरीटिनी ।
ऐन्द्री ८४० त्रैलोक्यनमिता वैष्णवी परमेश्वरी ॥ १३० ॥
प्रद्युम्नदयिता दान्ता युग्मदृष्टिस्त्रिलोचना ।
महोत्कटा हंसगतिः प्रचण्डा ८५० चण्डविक्रमा ॥ १३१ ॥
वृषावेशा वियन्मात्रा विन्ध्यपर्वतवासिनी ।
हिमवन्मेरुनिलया कैलासगिरिवासिनी ॥ १३२ ॥
चाणूरहन्त्री तनया नीतिज्ञा कामरूपिणी ८६० ।
वेदविद्या व्रतरता धर्मशीलाऽनिलाशना ॥ १३३ ॥
अयोध्यानिलया वीरा महाकालसमुद्‌भवा ।
विद्याधरक्रिया सिद्धा विद्याधरनिराकृतिः ॥ १३४ ॥
आप्यायन्ती ८७० वहन्ती च पावनो पोषणी खिला ।
मातृका मन्मथोद्‌भूता वारिजा वाहनप्रिया ॥ १३५ ॥
करीषिणी स्वधा वाणी ८८० वीणावादनतत्परा ।
सेविता सेविका सेवा सिनीवाली गरुत्मती ॥ १३६ ॥
अरुन्धती हिरण्याक्षी मणिदा श्रीवसुप्रदा ८९० ।
वसुमती वसोर्धारा वसुन्धरा समुद्‌भवा ॥ १३७ ॥
वरारोहा वरार्हा च वपुःसंगसमुद्‌भवा ।
श्रीफली श्रीमती श्रीशा श्रीनिवासा ९०० हरिप्रिया ॥ १३८ ॥
श्रीधरी श्रीकरी कम्पा श्रीधरा ईशवीरणी ।
अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया ९१० ॥ १३९ ॥
निहन्त्री दैत्यसिंहानां सिंहिका सिंहवाहिनी ।
सुसेना चन्द्रनिलया सुकीर्तिश्छिन्नसंशया ॥ १४० ॥
बलज्ञा बलदा वामा ६२० लेलिहानाऽमृताश्रवा ।
नित्योदिता स्वयंज्योतिरुत्सुकामृतजीविनी ॥ १४१ ॥
वज्रदंष्ट्रा वज्रजिह्वा वैदेही वज्रविग्रहा ९३० ।
मंगल्या मंगला माला मलिना मलहारिणी ॥ १४२ ॥
गान्धर्वी गारुडी चान्द्री कम्बलाश्वतरप्रिया ।
सौदामिनी ६४० जनानन्दा भ्रुकुटीकुटिलानना ॥ १४३ ॥
कर्णिकारका कक्षा कंसप्राणापहारिणी ।
युगन्धरा युगावर्त्ता त्रिसन्ध्याहर्षवर्धिनी ॥ १४४ ॥
प्रत्यक्षदेवता ९५० दिव्या दिव्यगन्धा दिवापरा ।
शक्रासनगता शाक्री साध्वी नारी शवासना ॥ १४५ ॥
इष्टा विशिष्टा ९६० शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ।
शतरूपा शतावर्त्ता विनीता सुरभिःसुरा ॥ १४६ ॥
सुरेन्द्रमाता सुद्युम्ना ९७० सुषुम्ना सूर्यसंस्थिता ।
समीक्षा सत्प्रतिष्ठा च निर्वृत्तिर्ज्ञानपारगा ॥ १४७ ॥
धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ।
धर्माधर्मविनिर्मात्री ९८० धार्मिकाणां शिवप्रदा ॥ १४८ ॥
धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ।
धर्मान्तरा धर्ममध्या धर्मपूर्वी धनप्रिया ॥ १४९ ॥
धर्मोपदेशा ९९० धर्मात्मा धर्मलभ्या धराधरा ।
कपाली शाकलामूर्तिः कलाकलितविग्रहा ॥ १५० ॥
धर्मशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयातथा ।
सर्वा सर्वेश्वरी १००० सूक्ष्मा सुसूक्ष्मज्ञानरूपिणी ॥ १५१ ॥
प्रधानपुरुषेशाना महापुरुषसाक्षिणी ।
सदाशिवा वियन्मूर्तिर्देवमूर्तिरमूर्तिका १००८ ॥ १५२ ॥
एवं नाम्नां सहस्रेण तुष्टाव रघुनन्दनः ।
कृतांजलिपुटो भूत्वा सीतां हृष्टतनूरुहाम् ॥ १५३ ॥
भारद्वाज महाभाग यश्चैतस्तोत्रमद्‌भुतम् ।
शृणुयाद्वापठेद्वापि स याति परमं पदम् ॥ १५४ ॥
ब्रह्मक्षत्रियविड्योनिर्ब्रह्म प्राप्नोति शाश्वतम् ।
शूद्रः सद्‌गतिमाप्नोति धनधान्यविभूतयः ॥ १५५ ॥
भवन्ति स्तोत्रमहात्म्यादेतत्स्वस्त्ययनं महत् ।
मारीभये राजभये तथा चोराग्निजे भये ॥ १५६ ॥
व्याधीनां प्रभवे घोरे शत्रूत्थाने च संकटे ।
अनावृष्टिभये विप्र सर्वशान्तिकरं परम् ॥ १५७ ॥
यद्यदिष्टतमं यस्य तत्सर्वं स्तोत्रतो भवेत् ।
यत्रैतत्पठ्यते सम्यक् सीतानामसहस्रकम् ॥ १५८ ॥
रामेण सहिता देवी तत्र तिष्ठत्यसंशयम् ।
महापापातिपापानि विलयं यान्ति सुव्रत ॥ १५९ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये अद्‌भुतोत्तरकाण्डे
सीतासहस्रनामस्तोत्रकथनं नाम पंचविंशतितमः सर्गः ॥ २५ ॥

GO TOP