॥ अद्‌भुत रामायणम् ॥

एकविंशतितमः सर्गः

रावणकृतं श्रीरामसैन्यविक्षेपणम् -

ततो रथं मारुततुल्यवेगमारुह्य शक्तिं निशितां प्रगृह्य ।
स रावणो रामबलं प्रहृष्ठो विवेश मीनो हि यथार्णवौघम् ॥ १ ॥
स वानरान्हीनबलान्निरीक्ष्य प्राणेन दीप्तेन रराज राजा ।
एकक्षणेनेन्द्ररिपुर्महात्मा निहन्तुमैच्छन्नरवानरांश्च ॥ २ ॥
मनसा चिन्तयामास सहस्रकन्धरः स्वराट् ।
एते क्षुद्राः समायाताः प्राणांस्त्यक्त्वा धनानि च ॥ ३ ॥
द्वीपान्तरं महत्प्राप्य मम युद्धाभिकांक्षिणः ।
किं स्यान्ममहतैः क्षुद्रैर्नरराक्षसवानरैः ॥ ४ ॥
यस्माद्देशात्समायातांस्तं देशं प्रापयाम्यहम् ।
क्षुल्लकेषु शराघातं न प्रशंसन्ति पण्डिताः ॥ ५ ॥
इति सञ्चिन्त्य धनुषिवायव्यास्त्रं युयोज ह ।
तेनास्त्रेण नरा ऋक्षा वानरा रक्षसा हि ते ॥ ६ ॥
यस्मात्स्थानात्समायातास्तं तं देशं प्रयापिताः ।
गलहस्तितया विप्र चोरान् राजभटा इव ॥ ७ ॥
ते सर्वे स्वगृहं प्राप्ता अस्त्रवेगेन विस्मिताः ।
क्व स्थिताः क्व समायातामन्यन्तः स्वप्न एव तैः ॥ ८ ॥
प्रलयानिलवेगेन अस्त्रेण वञ्चिता भृशम् ।
भरतो लक्ष्मणश्चापि शत्रुघ्नो हनुमांस्तथा ॥ ९ ॥
मुग्रीवनलनीलाद्या हरयोऽनिलरंहसा ।
विभीषणपुरोगाश्च राक्षसाः क्रूरविक्रमाः ॥ १० ॥
वानराश्चनरा ऋक्षा राक्षसा अक्षता गृहम् ।
प्राप्यातिविस्मिताः सर्वे शोचन्तो राममेवहि ॥ ११ ॥
पुष्करे पुष्पकेतिष्ठन्ससीतो राघवः परम् ।
आस्ते स्म नास्त्रवेगोऽयं रामं चालयितुं क्षमः ॥ १२ ॥
महर्षयोऽपि तत्रासन्किमेतदिति विस्मिताः ।
सापि सीता महाभागा तत्रास्ते स्म शुचिस्मिता ॥ १३ ॥
गन्धर्वनगराकारं दृष्ट्वा रामबलं महत् ।
स्वस्तीतिवादिनः सौम्यशान्तिं जेपुर्महर्षयः ॥ १४ ॥
अन्तरीक्षचराः सर्वे हाहाकारं प्रचक्रिरे ।
देवा अग्निमुखा विप्र किं कृतं रावणेन हि ॥ १५ ॥
गरुडस्थो यदा विष्णुः रावणं हन्तुमागतः ।
लीलया लवणाम्भोधौ क्षिप्तो विष्णुः सनातनः ॥ १६ ॥
साट्टहासं विनद्योच्चैः रक्षसा वामपाणिना ।
ततः प्रभृति देवाश्च गन्धर्वाः किन्नरा नराः ॥ १७ ॥
गन्धमस्य न गृहन्ति शार्दूलस्येव जम्बुकाः ।
सोऽयं विष्णुर्दशरथाज्जातो देवः सनातनः ॥ १८ ॥
अस्माकं भागधेयेन रामो जयतु रावणम् ।
परस्परं सुराः सर्वे वदन्तोऽन्तर्हिता स्थिताः ॥ १९ ॥
ननर्द च सहस्रास्यः क्षुद्रं मत्त्वा स राघवम् ।
विसिष्मिये च रामोऽपि तद्‌दृष्ट्वा कर्म दुष्करम् ॥ २० ॥
क्रोधमाहारयामास रावणस्य वधं प्रति ।
ततः किलकिलाशब्दं चक्रू राक्षसपुङ्गवाः ॥ २१ ॥
स राघवः पद्मपलाशलोचनो जज्वाल कोपेन द्विषज्जयेषणः ।
रामं प्रहर्तुं न शशाक मेदिनी चकम्पिरे वारिधयो ग्रहा अपि ॥ २२ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये
अद्‌भुतोत्तरकाण्डे रामसैन्यविक्षेपणं नामकैविंशतितमः सर्गः ॥ २१ ॥

GO TOP