॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

जन्मकाण्डम्

॥ प्रथमः सर्गः ॥
[ उपवनदर्शनम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीरामदास उवाच
अथ रामः सीतया स साकेते बंधुभिश्चिरम् ।
क्रीडां चकार विविधां दुर्लभां त्रिदशैरपि ॥ १ ॥
एकदा रघुवीरस्तु सोऽन्तर्वत्‍नीं विदेहजाम् ।
ज्ञात्वा धात्रीमुखात्तुष्टो ददौ दानान्त्यनेकशः ॥ २ ॥
ब्राह्मणान् भोजयामास कोटिशः प्रत्यहं मुदा ।
चकार नानालंकारान्नवीनान् रत्‍ननिर्मितान् ॥ ३ ॥
सीतायै दिव्यवासांसि हेमतूद्‌भवानि च ।
हरितान्यथ पीतानि रक्तानि चित्रितान्यपि ॥ ४ ॥
कारयित्वाऽथ कुशलैजनैः सूक्ष्माणि राघवः ।
विस्तृतान्यतिदीर्घाणि पुष्पवत्सुलघून्यपि ॥ ५ ॥
महर्घाण्यतिरम्याणि ददौ पत्‍न्यै मुदान्वितः ।
अथ मासे द्वितीयेऽह्नि रामो द्विजवरैः सह ॥ ६ ॥
वसिष्ठेन पुंसवनसंस्कारं विधिपूर्वकम् ।
स चकारोत्सवैर्दिव्यैः सीतायाः परमादरात् ॥ ७ ॥
सुमेधां जनकं चापि समाहूय सविस्तरम् ।
जनकः परमसन्तुष्टः सोऽन्तर्वत्‍नीं निजां सुताम् । ८ ॥
दृष्ट्वा पुंसवनोत्साहे सीतारामौ प्रपूजयत् ।
नानालंकारवासांसि हेमतन्तूद्‍भवानि च ॥ ९ ॥
हरितान्यथ पीतानि सूक्ष्माण्यथ लघूनि च ।
विस्तीर्णान्यथ दीर्घाणि सीतायै स ददौ मुदा ॥ १० ॥
हस्त्युष्ट्ररथतुरगान् दासीर्दासान्मनोरमान् ।
शिबिकाश्चापि वासांसि ददौ रामाय सादरम् ॥ ११ ॥
एवं संपूज्य श्रीरामं सीतां च जनकः स्त्रियाः ।
सम्मानितो राघवेण ययौ स्वां मिथिलां पुरीम् ॥ १२ ॥
अथ रामः सीतया स रेमे सन्तुष्टमानसः ।
गर्भातिभाराक्रांता सा सीता संन्यस्तभूषणा । १३ ॥
पांडुवर्णानना दीना कृशाऽपि नितरां बभौ ।
एकदा राघवं धात्र्या सूचयामास जानकी ॥ १४ ॥
ममेच्छाऽऽराममध्येऽद्य रतुमस्ति त्वया सह ।
तथोपवनमध्येऽपि साकेतनगराद्‍बहिः ॥ १५ ॥
तद्धात्र्यास्यात्प्रियावाक्यं श्रुत्वा चाहूय लक्ष्मणम् ।
रामोऽब्रवीच्छुभां वाच मधुरां स्मितपूर्विकाम् ॥ १६ ॥
हे सौमित्रेऽद्य सीताया जाताऽऽरामस्पृहास्ति हि ।
मया रंतुं ततस्त्वं हि सूचितोऽसि मयाऽधुना ॥ १७ ॥
तथेति रामवालयं सोऽप्युररीकृत्य लक्ष्मणः ।
गत्वा सभायामाहूय त्वरयामास सेवकान् ॥ १८ ॥
चित्रोष्णीषान्वेत्रपाणीन्प्राह वाक्यं स्मिताननः ।
कथनीयं हट्टमध्ये ह्यारामं याति जानकी ॥ १९ ॥
राघवेण ततो यूयं वणिजस्त्वरयन्त्विति ।
ततः सौमित्रिवचनाच्छ्रुत्वा ते वेत्रपाणयः ॥ २० ॥
चित्रोष्णीषा रुक्मदण्डा राजमार्गे चतुष्पथे ।
हट्टं वीथ्यामूर्ध्वहस्तास्तदा प्रोचुर्महास्वरैः ॥ २१ ॥
पौराश्च वणिजः सर्वे तथाऽन्ये व्यवसायिनः ।
शृण्वंतु हृष्टहृदयाः सीतोद्यानं प्रगच्छति ॥ २२ ॥
राघवेणाभ्यनुज्ञातैर्भवद्‌‍भिर्गम्यतां पुरः ।
एवं सर्वान्निवेद्याथ जग्मुस्ते लक्ष्मण चराः ॥ २३ ॥
दूतानाज्ञापयामास पुनः सौमित्रिरादरात् ।
वासोगेहानि चित्राणि ह्यारामेषु समंततः ॥ २४ ॥
कल्पनीयानि वेगेन शोधनीया भुवः शुभाः ।
जलयंत्राणि सर्वाणि शोधनीयानि सादरम् ॥ २५ ॥
मानामांगल्यवस्तूनि सुगंधीनि महान्ति च ।
स्थापनीयानि वै तत्र वस्त्राण्यतिलघूनि च ॥ २६ ॥
एवमादीन्यनेकानि कल्पनीयानि सादरम् ।
शृगारणीयाः प्रासादाः सर्वे ह्यारामसंभवाः ॥ २७ ॥
दिव्यवस्वैस्तोरणाद्येर्मुक्तागुच्छैर्विराजिताः ।
तथेति दूतास्ते सर्वे तथा चक्रुस्त्वरान्विताः ॥ २८ ॥
लक्ष्मणो राघवं गत्वा नत्वा तं प्राह सादरम् ।
उद्योगसमयोऽद्यैव वर्तते रघुनन्दन ॥ २९ ॥
कुर्यां सिद्धं हि किं यानं सीतायास्तव वा विभो ।
तत्सौमित्रेर्वचः श्रुत्वा जानकीं राघवोऽब्रवीत् ॥ ३० ॥
सीते यानं वदाद्य त्वं यत्ते मनसि रोचते ।
तद्‌रामवचनं श्रुत्वा शिबिकां प्राह जानकी ॥ ३१ ॥
रामोऽपि रोचयामास शिबिकामेव वै तदा ।
तच्छ्रुत्वा लक्ष्मणश्चापि शिबिके रत्‍नभूषिते ॥ ३२ ॥
हेस्तन्तूद्‍भवैर्वस्त्रैः सर्वत्र वेष्टिते शुभे ।
आनयामास दूतैः सन्मुक्ताजालविराजिते ॥ ३३ ॥
आरुरोहाथ श्रीरामः शिबिकां परया मुदा ।
ततः सीता पाण्डुरांगो परिमेयविभूषिता ॥ ३४ ॥
कृशांगयष्टिर्दासीभिर्दत्तहस्ता ययौ शनैः ।
शिबिकामारुरोहाथ पृष्ठलग्नोपबर्हणा ॥ ३५ ॥
दासीभिर्वीजिता चापि धृतार्थोऽङ्कपबर्हणा ।
दधार शिबिकामारुरोहाथ पृष्ठलग्नोपबर्हणा ॥ ३६ ॥
विगुफितं च मुक्ताभिः सीता स्वीयकरेण तम् ।
मुक्ताजालगवाक्षैश्च पश्यन्ती सा मुहुर्मुहुः ॥ ३७ ॥
राजमार्गगतान्येव कौतुकानि समन्ततः ।
ददर्श नृत्यं वेश्यानां सखीभिः परितो वृता ॥ ३८ ॥
ततस्ते बान्धवाः सर्वे बन्धुपत्‍न्यश्च मातरः ।
शिबिकासूपसंविष्टा दिव्यासु च पृथक् पृथक् ॥ ३९ ॥
अग्रे ते भ्रातरः सर्वे ततः सर्वाश्च मातरः ।
सीताद्याः बन्धुपत्‍न्यश्च सर्वेषां पुरतो गुरुः ॥ ४० ॥
एवं ते प्रययुः सर्वे पश्यन्तो राघवं मुहुः ।
ननृतुर्वारनार्यश्च नेदुर्वायान्यनेकशः ॥ ४१ ॥
तुष्टुवुर्बंदिनः सर्वे सीतां च रघुनायकम् ।
एव नानासमुत्साहैरारामं स ययौ मुदा ॥ ४२ ॥
राघवः सीतया युक्तः सैन्यैः सर्वत्र वेष्टितः ।
विवेश वासोगेहे स ससीतो रघुनन्दनः ॥ ४३ ॥
वासोगेहेषु सर्वे ते तस्थुः पौराः समन्ततः ।
हट्टाः समन्ततश्चासन्ननृतुर्वारयोषितः ॥ ४४ ॥
वासोगेहस्य सीताया भित्तयो वस्त्रनिर्मिताः ।
पञ्चक्रोशमितायामाश्चासन् विस्तारतोऽपि च ॥ ४५ ॥
पञ्चक्रोशमितारामे यत्र रेमे विदेहजा ।
ददर्श जानकी सम्यगाराम नृपसौख्यदम् ॥ ४६ ॥
रसालयं रसालेस्तैरशोकैः शोकवारणम् ।
तालैस्तमालैर्हिन्तालैः शालैः सर्वत्र शालितम् ॥ ४७ ॥
खपुरैः खपुराकारं श्रीफलैः श्रीफलं किल ।
गुरुश्रियं त्वगुरुभिः कपिपिगं कपित्थकैः ॥ ४८ ॥
वनश्रियः कुचाकारैर्लकुचैश्च मनोरमम् ।
सुधाफलसमारभिरंभाभिः परिभाषितम् ॥ ४९ ॥
सुरंगैश्चापि नारङ्गै रङ्गमण्डपवच्छ्रियः ।
वानीरैश्चापि जम्बीरैर्बीजपूरैः प्रपूरितम् ॥ ५० ॥
मन्दान्दोलितकर्पूरकदलीदलसंज्ञया ।
विश्रामाय श्रमापन्नानाह्वयतमिवाध्वगान् ॥ ५१ ॥
पुन्नाग इव पुन्नागपल्लवैः करपल्लवैः ।
कलयन्तमिवालोलैर्मल्लिकास्तबकस्तनम् ॥ ५२ ॥
विदीर्णदाडिमैः स्वांतं दर्शयन्ननुरागवत् ।
माधवीधवरूपेण श्लिष्यंतमिव कानने ॥ ५३ ॥
उदुम्बरैरवरररैरनतफलशालिभिः । check this line
ब्रह्मांडकोटिबिभ्रन्तमनन्तमिव सर्वतः ॥ ५४ ॥
पनसैर्वननासाभैः शुकनासैः पलाशकैः ।
फलाशनाद्विरहिणां पत्रत्यक्तैरिवावृतम् ॥ ५५ ॥
कदंबवादिनो नीपान्दृष्ट्वा कंटकितैरिव ।
समन्ततो भ्राजमानं कंबककंबकैः ॥ ५६ ॥
नमेरुभिश्च मेरोश्च शिखरैरिव राजितम् ।
राजादनैश्च मदनैः सदनैरिव कामिनाम् ॥ ५७ ॥
समन्ततः पटुबटैरुच्चैः पटकुटीकृतम् ।
कुटजस्तबकैर्भातमधिष्ठितबकैरिव ॥ ५८ ॥
करमर्दैः करीरैश्च करजैश्च कंबकैः ।
सहस्रकरवद्‍भातमर्थिप्रत्युद्‍गतैः करैः ॥ ५९ ॥
नीराजितमिवोद्दीपै राजचम्पककोरकैः ।
सपुष्पशाल्मलीभिश्च जितपद्माकरश्रियम् ॥ ६० ॥
क्वचिच्चलदलैरुच्चैः क्वचित्काञ्चनकेतकैः ।
कृतमालैर्नक्तमालैः शोभमानं क्वचित् क्वचित् ॥ ६१ ॥
कर्कन्धुबन्धुजीवैश्च पुत्रजीवैर्विराजितम् ।
सतिंदुकेङ्गदीभिश्च करुणैः करुणालयम् ॥ ६२ ॥
गलन्मधूककुसुमैर्धरारूपधरं हरम् ।
स्वहस्तमुक्तमुक्ताभिरर्पयतमिवानिशम् ॥ ६३ ॥
सर्जार्जुनाञ्जनैर्वीजैर्व्यजनैर्वीज्यमानवत् ।
नारिकेलैः सखर्जूरैर्धृतच्छत्रमिवांबरेः ॥ ६४ ॥
अमंदैः पिचुमन्दैश्च मदारैः कोविदारकैः ।
पाटलातिंतिणीघोंटाशाखोटैः करहाटकैः ॥ ६५ ॥
उद्दण्डैश्चापि शेहुण्डैर्गुडपुष्पैर्विराजितम् ।
बकुलैस्तिलकैश्चैव तिलकांकितमस्तकम् ॥ ६६ ॥
अक्षैः प्लक्षैः सल्लकीभिर्देवदारुहरिद्रुमैः ।
सदाफलसदापुष्पवृक्षवल्लिविराजितम् ॥ ६७ ॥
एलालवंगमरिचकुलंजनवनावृतम् ।
जम्ब्वाम्रातकभल्लातशेलुश्रीपर्णिवर्णितम् ॥ ६८ ॥
शाकशंखवनं रम्यं चन्दनै रक्तचदनैः ।
हरीतकीकर्णिकारधात्रीवनविभूषितम् ॥ ६९ ॥
द्रावावल्लीनागवल्लीकर्णवल्लीशतावृतम् ।
मल्लिकायूथिकाकुंदमदयंतीसुगधितम् ॥ ७० ॥
तुलसीवृक्षषण्डैश्च शिक्त्वगस्तिद्रुमैर्युतम् ।
भ्रमद्‍भ्रमरमालाभिर्मालतीभिरलंकृतम् ॥ ७१ ॥
अलिच्छलागतं कृष्णं गोपी रंतुमनेकशः ।
सुगंधवातं सुखदं कामसञ्जनकं परम् ॥ ७२ ॥
नानामृगगणाकीर्णं नानापणिनिनादितम् ।
नानासरित्सरःस्रोतैः पल्वलैः परितो वृतम् ॥ ७३ ॥
उत्सृजन्तमिवार्थं वै पतत्पुष्पैरितस्ततः ।
केकिकेकारवैर्दूरात्कुर्वन्तं स्वागतं किल ॥ ७४ ॥
एतादृशं ह्युपवनं जानकी तद्ददर्श सा ।
तुष्टाऽभूद्दर्शनेनैव विचचार त्वितस्ततः ॥ ७५ ॥
इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे
वाल्मीकीये जन्मकाण्डे प्रथमः सर्गः ॥ १ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP