॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

विलासकाण्डम्

॥ नवमः सर्गः ॥
[ कुरुक्षेत्रयात्रावर्णनम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीरामदास उवाच
एकदा सीतया रामः कुरुक्षेत्रं स्वबंधुभिः ।
ययौ सूर्योपरागे वै स्नातुं पुष्पकसंस्थितः ॥ १ ॥
तत्र देवाः सगन्धर्वाः किन्नराः पन्नगा ययुः ।
नानाऽऽश्रमेभ्यो मुनयः पार्थिवाश्च सहस्रशः ॥ २ ॥
तत्र स्नात्वा रवौ ग्रस्ते राघवः सीतया सह ।
चकार नानादानानि हस्त्युष्ट्ररथवाजिनाम् ॥ ३ ॥
ततस्ते पार्थिवाः सर्वे नानोपायनपाणयः ।
ययुस्ते राषवं द्रष्टुं राजपत्न्यश्च जानकीम् ॥ ४ ॥
अथ सीता राजपत्नीः समालिंग्य वरासने ।
सखीभिर्मुनिदारैश्च सुखं चोपाविशत्तदा ॥ ५ ॥
एतस्मिन्नन्तरे तत्र सीतया पूजिता स्थिता ।
लोपामुद्रामऽब्रवीद्वाक्यं जानकीं रंजयन्मुदा ॥ ६ ॥
हे सीते कंजनयने धन्याऽसि गजगामिनि ।
किंचिद्वर्णय रामस्य पौरुषं श्रुतितोषदम् ॥ ७ ॥
तत्तस्या वचनं श्रुत्वा वर्णयामास जानकी ।
स्वपाणिग्रहणात्पत्युः कुरुक्षेत्रावधिं कथाम् ॥ ८ ॥
लोपामुद्राऽपि तच्छ्रुत्वा विहस्य प्राह जानकीम् ।
सर्वं योग्यं कृतं सीते राघवेण महात्मना ॥ ९ ॥
एक एव वृथा क्लेशः कृतस्तेनेति वेद्म्यहम् ।
महान् श्रमः सेतुबंधे किमथ हि कृतः पुरा ॥ १० ॥
कथं न कथितं कुम्भजन्मने राघवेण हि ।
क्षणात्तं चुलुके कृत्वा पीत्वेमं लवणार्णवम् ॥ ११ ॥
शुष्कं कृत्वा कपीन्मार्गोऽभविष्यदत एव हि ।
वृथा ते श्रमिताः सर्वे वानराः सेतुबंधने ॥ १२ ॥
इति तस्या वचः श्रुत्वा सगर्वं जानकी तदा ।
लोपामुद्रां विहस्याह लोपामुद्रे पतिव्रते ॥ १३ ॥
सम्यक्कृतं राघवेण यत्सेतोर्बंधनं वरम् ।
तत्कारणं वदाम्यद्य शृणु त्वं स्वस्थमानसा ॥ १४ ॥
शृण्वंत्विमाः समायाता मद्वाक्यं पार्थिवस्त्रियः ।
वाणेन शोषणीयश्चेत्सागरो राघवेण हि ॥ १५ ॥
भविष्यति तदा हत्या बहवश्चेति शंकितम् ।
उल्लंघनीयो जलधिश्चेद्‍रामेण विहायसा ॥ १६ ॥
तदा रामं मनुष्यं च कदा ज्ञास्यति रावणः ।
हनुमत्पृष्ठमारुह्य गन्तव्यं चेत्परे तटे ॥ १७ ॥
लंकां प्रति तदा रामपौरुषं किं वदन्ति हि ।
यदि तीर्त्वा प्रगन्तव्यं बाहुभ्यां राघवेण हि ॥ १८ ॥
नोल्लधनीयं विप्रस्य मूत्रं चेति विशंकितम् ।
चेन्मुनिः कुभजन्मा वै प्रार्थनीयः पतिस्तव ॥ १९ ॥
रामेण चुलुकं कर्तुं तदा तल्लवणांबुधे ।
मंत्रितं राघवेणापि तदा हृदि सविस्तरम् ॥ २० ॥
पीतोऽयं जलधिः पूर्वं श्रुतं क्रोधादगस्तिना ।
मूत्रद्वाराद्बहिस्त्यक्तो यस्मात्क्षारत्वमागतः ॥ २१ ॥
सर्वथा मूत्रवत्क्षारः स कथं पातुमर्हति ।
स. ऋषिर्मम वाक्येन चुलुकं तु करिष्यति ॥ २२ ॥
भविष्यति ममाकीर्तिः सर्वत्र जगतीतले ।
मूत्रपानं ब्राह्मणेन स्वकार्यार्थं निजोक्तिभिः ॥ २३ ॥
कारितं येन रामेण सोऽयं चेतीति शंकितः ।
न मुनिं प्रार्थयायाप्त राघवो धर्मतत्परः ॥ २४ ॥
एवं संमंत्र्य रामेण स्वकीर्त्यै सेतुबंधनम् ।
कृतं केनापि न कृतं न कोऽप्यग्रे करिष्यति ॥ २५ ॥
येन रामेण जलधौ शिलाः संतारिताः पुरा ।
सोऽयं दाशरथी समश्चेति ख्यातिं गतो भवि ॥ २६ ॥
इति सीतावचोभिः सा लोपामुद्रा जिता तदा ।
तृष्णीमास क्षणं नारीसभायां लञ्जिताऽभवत् ॥ २७ ॥
ततो विहस्य वैदेही लोपामुद्रां प्रपूजयत् ।
मुनिपत्नीश्च संपूज्य प्रार्थयामास तां मुहुः ॥ २८ ॥
मयाऽपराधितं तेऽद्य तत्क्षमस्व पतिव्रते ।
स्नेहात्प्रसंगतश्चोक्तं त्वदग्रे रामपौरुषम् ॥ २९ ॥
त्वद्‍भर्तुराशिषा रामे पौरुषं चेति वेद्म्यहम् ।
इति संप्रार्थ्य ताः सर्वा मुनिपत्नीर्व्यसर्जयत् ॥ ३० ॥
पूजिता नृपपत्नीभिर्ययौ सीता रघूत्तमम् ।
ततो रामोऽपि पृथ्वीशैः पूजितो गजवाजिभिः ॥ ३१ ॥
ययौ स नगरीं तुष्टः सीतया गरुडे स्थितः ।
ये ये समागतास्तत्र कुरुक्षेत्रे रविग्रहे ॥ ३२ ॥
तै सर्वे स्वस्थलं जग्मू रामदर्शनहर्षिताः ।
रामोऽपि नगरीमध्ये पुरस्त्रीभिर्मुहुः पथि ॥ ३३ ॥
नीराजितः कुंभदीपैर्ययौ निजगृहं मुदा ।
रेमे जनकनन्दिन्या चिरकालं यथासुखम् ॥ ३४ ॥
एवं रामेण साकेतपुर्यामवनिकन्यया ।
नानाक्रीडाकौतुकानि कृतान्यतिमहान्त्यपि ॥ ३५ ॥
कथा कृता राघवेण सुखं क्रीडा च सीतया ।
तथैवोर्मिलया रेमे लक्ष्मणोऽपि यथासुखम् ॥ ३६ ॥
मांडव्या भरतश्चापि रेमे रामो यथा स्त्रिया ।
तथैव श्रुतकीर्त्याऽपि शत्रुघ्नः क्रीडनं व्यधात् ॥ ३७ ॥
एवं ते स्वीयपत्नीभिः पौराः क्रीडाः प्रचक्रिरे ।
तथैव विविधद्वीपान्नानादेशनिवासिनः ॥ ३८ ॥
रेमिरे तेऽपि पत्नीभिः स्वीयाभिर्मुदिताः सुखम् ।
सीतया राघवो रेमे यथा गौर्या स शंकरः ॥ ३९ ॥
रामे शासितराज्येऽत्र न कोऽपि जगतीतले ।
परदाररतो वेश्यागामी मादकवस्तुभुक् ॥ ४० ॥
न दरिद्री नैव रोगी चिन्ताग्रस्तो न विह्वलः ।
न पापात्मा जडो नासीन्न चौरो नापि हिंसकः ॥ ४१ ॥
एवं शिष्य मया प्रोक्तं विलासचरितं वरम् ।
सीतया रामचद्रस्य साकेते सौख्यदं नृणाम् ॥ ४२ ॥
विलासकण्डमेतद्वै यः पठिष्यति मानवः ।
प्रातः काले च मध्याह्ने निशायां रामसन्निधौ ॥ ४३ ॥
स ज्ञेयो राघवः साक्षाद्भुवि मानवरूपधृक् ।
विलासकाण्डपठनाद्धनार्थी धनमाप्नुयात् ॥ ४४ ॥
भोगानाप्नोति भोगार्थी पुत्रार्थी पुत्रमाप्नुयात् ।
विलासकाण्डमेतद्वै रामभक्त्येकमानसः ।
यः शृणोति नरः कश्चित्स सुखं प्राप्नुयाद्भुवि ॥ ४५ ॥
विलासकाण्डश्रवणान्नरः पापात्प्रमुच्यते ।
विलासकाण्डं परमं रम्यं जनमनोहरम् ॥ ४६ ॥
आनन्ददायकं चित्रं श्रुतिसौख्यप्रदं महत् ।
ये पठंत्यथ शृण्वंति सर्वान्कामान् लभंति ते ॥ ४७ ॥
धर्मार्थी प्राप्नुयाद्धर्मान् धनार्थी प्राप्नुयाच्छ्रियम् ।
कामानाप्नोति कामार्थी मोक्षार्थी मोक्षमाप्युयात् ॥ ४८ ॥
निशायां मंचके स्थित्वा निजपत्न्या पठेत्तु यः ।
विलासकांडं षण्मासं तस्य पुत्रो भविष्यति ॥ ४९ ॥
अथवा मंचके व्यासं सन्निवेश्याथ तत्पुरः ।
द्वितीये मंचके स्थित्वा स्वयं दयितया सह ॥ ५० ॥
यः शृणोति निशायां हि विलासाख्यं मनोरमम् ।
एतत्काडं पवित्रं च नवमासान् पुनः पुनः ॥ ५१ ॥
तस्यापुत्रस्य पुत्रः स्यान्नात्र कार्या विचारणा ।
पुत्रार्थमेव श्रोतव्यं मञ्चके ह्युपविश्य च ॥ ५२ ॥
श्रोतव्यं नान्यकामेषु मञ्चकस्थैर्नरैः कदा ।
विलासकाण्डमेतद्वै स्त्रीकामाद्यः पठेन्नरः ॥ ५३ ॥
स भार्या प्राप्नुयाद् रम्यां नवमासैर्न संशयः ।
कुमारी शृणुयादेतत्पत्यर्थं काण्डमुत्तमम् ॥ ५४ ॥
पुनः पुनस्तु षण्मासं लभिष्यति वरं पतिम् ।
विलासकांडमेतद्वै याः शृण्वन्ति वराः स्त्रियः ॥ ५५ ॥
सौभाग्यलक्ष्म्या न कदा ता विहीना भवन्ति हि ।
भर्तुरायुष्यवृद्ध्यर्थं स्त्रीभिश्च स्नानपूर्वकम् ।
श्रवणीयं विलासाख्यमेतत्काण्डं मनोरमम् ॥ ५६ ॥
रम्यं विचित्रं मधुरं पवित्रं विलासकांडं हि यथेक्षुदडम् ।
पाठादिना पापचयप्रदंडं धर्मैककुंड भवरोगदंडम् ॥
इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे
विलासकाण्डे कुरुक्षेत्रयात्रावर्णनं नाम नवमः सर्गः ॥ ९ ॥
विलासकाण्डम् समाप्तम्



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP