॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

यात्राकाण्डम्

॥ षष्ठः सर्गः ॥
[ पूर्वदेशतीर्थयात्रावर्णनम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीरामदास उवाच
ततो रामो विमानेन गत्वा किंचित्तु पश्चिमाम् ।
दिशं ययौ प्रयागं च त्रिवेणी यत्र वर्त्तते ॥ १ ॥
क्रोशमात्रे विमानं तन्मुक्त्वा रामः ससीतया ।
पद्‌भ्यां शनैः शनैरेव त्रिवेणीसंगमं ययौ ॥ २ ॥
नारिकेलं वायनेन समर्प्य रघुनंदनः ।
चतुरंगुलमानं हि केशबन्धं सभूषणम् ॥ ३ ॥
ददौ संछिद्य सीतायाः स्वयं क्षौरमथाकरोत् ।
लक्ष्मणाद्यैबंधुभिश्च वपनं रघुनंदनः ॥ ४ ॥
मातृभिः कारयामास कृत्वा चैकमुपोषणम् ।
द्वितीये दिवसे प्राप्ते कृत्वा श्राद्धं सतर्पणम् ॥ ५ ॥
मासमात्रं माघमासे वासं कृत्वा सविस्तरम् ।
अष्टतीर्थी ततो गत्वा दत्त्वा दानान्यनेकेशः ॥ ६ ॥
दृष्ट्‍वाऽक्षयवटं रम्यं निद्रास्थानं निजालये ।
किंचिद्विहस्य श्रीरामः सीतया भ्रातृभिः सह ॥ ७ ॥
पूजां कृत्वा त्रिवेण्याश्च वस्त्रैर्दिव्यैः सुभूषणैः ।
गंगाजलैः काचकुम्मान् शतशोऽथ सहस्रशः ॥ ८ ॥
पूरयित्वाविमानाग्र्ये स्थाप्य तीर्थं पुरोहितान् ।
पूजयित्वा सविस्तारं नत्वा चैव पुनः पुनः ॥ ९ ॥
तान् पृष्ट्‍वा पुष्पके स्थित्वा ययावाकाशवर्त्मना ।
विन्ध्याचलं समाश्रित्य यत्र दुर्गा तु वर्तते ॥ १० ॥
तत्र स्नात्वा तीर्थविधि पूर्ववच्च विधाय सः ।
तां विंध्यवासिनीं पूज्य वस्त्रैराभरणादिभिः ॥ ११ ॥
कृत्वा दानान्यनेकानि तोष्य तीर्थपुरोहितान् ।
ययौ काशीं पुष्पकस्थः श्रीरामः सीतयासुखम् ॥ १२ ॥
एतस्मिन्नन्तरे काश्यां काशिस्थाः पुष्पकं तु तत् ।
कोटिसूर्यप्रतीकाशं दृष्ट्‍वा पश्चिमतो दिशम् ॥ १३ ॥
यत् प्राचीं काश्याभिमुखमागच्छन्तं महोज्ज्वलम् ।
चक्रुस्तर्कान्वितर्कांश्च शतशोऽट्टालसंस्थिताः ॥ १४ ॥
केचिदूचुश्च दावाग्निस्त्वयं पर्वतमस्तके ।
सूर्येण विस्मृतः पथा भ्रमणाद्भ्रांतिमाप सः ॥ १५ ॥
इति केचिञ्जनाः प्रोचुः केचिदूचुस्त्वयं मुनिः ।
नारदस्तु समायाति केचित्तत्र बभाषिरे ॥ १६ ॥
पतत्यसौ रविः स्वर्गात् केचिद्द्रोणाचलान्वितः ।
वायुपुत्रोऽयमिति ते प्रोचुः काशीनिवासिनः ॥ १७ ॥
केचिदूचुः शशी स्वर्गान्मृगेण विनिपातितः ।
केचिदूचुश्च विश्वेशं केचिदूचुः सुदर्शनम् ॥ १८ ॥
केचिदूचुः सुवर्णाद्रिं केचित्प्रोचुररुन्धतीम् ।
केचित्पतत्रिराजानं केचिच्च प्रलयानलम् ॥ १९ ॥
केचित्प्रोचुर्महाघोरं वह्न्यस्त्रं केन मोचितम् ।
केचित्प्रोचुः सहस्रास्यस्त्वयं मणिविराजितः ॥ २० ॥
एवं वदंतस्ते यानं ददृशुः पुष्पकं महत् ।
महाकोलाहलं चक्रुः प्रोचुस्त्वयं समागतः ॥ २१ ॥
रामोऽयोध्यापतिः श्रीमान् मानं कर्तुं सनागरः ।
विश्वनाथोऽपि तच्छ्रुत्वा पार्वत्या वृषभस्थितः ॥ २२ ॥
प्रत्युज्जगाम श्रीरामं काशीस्थैः परिवेष्टितः ।
उपायनं राघवस्य गृहात्वा बहुविस्तरम् ॥ २३ ॥
एतस्मिन्नंतरे रामस्तं देहलिविनायकम् ।
पूज्य विश्वेश्वरं दृष्ट्‍वा ननाम शिरसा तदा ॥ २४ ॥
आलिंगितः शिवेनाथ गृहीत्वोपायनं शिवात् ।
स्वयं वस्त्रैराभरणैः पूजयामास शंकरम् ॥ २५ ॥
विवेश काशिनाथस्य घृत्वा हस्तेन सत्करम् ।
तावुभौ वाहनं मुक्त्वा जग्मतुर्मणिकर्णिकाम् ॥ २६ ॥
ततः सीतायुतो रामश्चक्रपुष्पकरिणीजले ।
समर्प्य श्रीफलं स्नात्वा सचैलं क्षौरपूर्वकम् ॥ २७ ॥
नित्ययात्रां विधायाथ कृत्वा चैकमुपोषणम् ।
तीर्थश्राद्धादि संपाद्य पंचतीर्थीं विधाय च ॥ २८ ॥
अंतर्गृहीं महायात्रां मानसद्वयमेव च ।
द्विचत्वारिंशल्लिगानि ह्यष्टलिंगानि वै ततः ॥ २९ ॥
षट्पञ्चाशच्च गणपांस्तथाऽष्टौ भैरवान् पुनः ।
योगिनीश्च चतुःषष्टीस्तथा दुर्गाश्च वै नव ॥ ३० ॥
तथाऽष्टदिक्पदींश्चापि तथा चैव नवग्रहान् ।
क्षेत्रप्रदक्षिणां पचक्रोशीयात्रां रघूत्तमः ॥ ३१ ॥
चतुर्दशेमा यात्रास्तु कृत्वा चैव सविस्तरम् ।
रामेश्वरं महालिंगं वरुणायास्तटे शुभे ॥ ३२ ॥
काश्या वायव्यदिग्भागे सीमायां स्थाप्य सूत्तमम् ।
रामतीर्थं स्वीयनाम्ना भागीरथ्यां चकार सः ॥ ३३ ॥
एतस्मिन्नन्तरे तत्र वायुपुत्रः समागतः ।
वृत्तं श्रुत्वा राघवस्य यात्राः कर्तुं गतस्त्विति ॥ ३४ ॥
सीतारामौ नमस्कृत्य स्नात्वा भागीरथे जले ।
स्वनाम्ना शंकरं तीर्थमकरोञ्जाह्नवीतटे ॥ ३५ ॥
घट्टं बबंध गंगायास्तटे रम्यं दृषन्मयम् ।
काश्यामद्यापि तन्नाम्ना घट्टोऽस्ति परमः शुभः ॥ ३६ ॥
तथा चकार रामोऽपि घट्टबंधनमुत्तमम् ।
दृश्यते प्रत्यहं यत्र काश्यां रामः ससीतया ॥ ३७ ॥
चकार पंचगंगायां कार्तिकस्नानमुत्तमम् ।
काशीवासं वर्षमेकं चकार धर्मतत्परः ॥ ३८ ॥
तीर्थवासार्थिनः सर्वान् सन्तर्प्य च पृथक् पृथक् ।
रत्नैर्हिरण्यैर्वासोभिरश्वाभरणधेनुभिः ॥ ३९ ॥
विचित्रैश्च दशाऽमत्रैः स्वर्णरौप्यादिनिर्मितैः ।
अमृतस्वादुपक्वान्नैः पायसैश्च सशर्करैः ॥ ४० ॥
सगोरसैरन्नदानैर्धान्यदानैरनैकधा ।
गन्धचन्दनकपूरैस्ताम्बूलैश्चारुचामरैः ॥ ४१ ॥
सतूलैर्मृदुपर्यंकैर्दीपिकादर्पणासनैः ।
शिबिकादासदासीभिर्वाहनैः पशुभिर्गृहैः ॥ ४२ ॥
चित्रध्वजपताकाभिरुल्लोचैश्चंद्रचारुभिः ।
नानाव्रतैर्महाश्रेष्ठैः सध्वजारापणाादिभिः ॥ ४३ ॥
वर्षाशनप्रदानैश्च गृहोपस्करसंयुतैः ।
उपानत्पादुकाभिश्च यतेश्चापि तपस्विनः ॥ ४४ ॥
योग्यैः पट्टदुकूलैश्च मृदुलैश्चित्रकम्बलै ।
दण्डैः कमण्डलुयुतैरजिनैमृगसम्भवैः ॥ ४५ ॥
कोपीनैरुच्चमंचैश्च परिचारककाञ्चनैः ।
मठैविद्यार्थिनामन्नैरातथ्यर्थं महाधनैः ॥ ४६ ॥
बहुधौषधदानैश्च भिषजां जीवनादिभिः ।
महापुस्तकसंभारैर्लेखकानां च जीवनैः ॥ ४७ ॥
रसायनैरमूल्यैश्च पत्रदानैरनेकशः ।
ग्रीष्मे प्रपार्थद्रविणैर्हमन्तेऽग्नीष्टकेन्धनेः ॥ ४८ ॥
छत्राच्छादनकाद्यर्थैर्वर्षाकालोचितैर्बहु ।
रात्रौ पाठप्रदापेश्च पादाभ्यजनकादिभिः ॥ ४९ ॥
पुराणपाठकांश्चापि प्रतिदेवालयं धनैः ।
देवालये नृत्यगीतकरणार्थैरनेकशः ॥ ५० ॥
देवालये सुधाकार्यैर्जीर्णोद्धारैरनेकशः ।
चित्रलेखनमूल्यैश्च रङ्‌गशालादिमण्डनैः ॥ ५१ ॥
आरार्तिकैर्गुग्गुलैश्च दशांगादिसुधूपकैः ।
कर्पूरवर्तिकाद्यैश्च दवाचार्थेरनेकशः ॥ ५२ ॥
पञ्चामृतानां स्नपनैः सुगन्धस्नपनैरपि ।
देवार्थं मुखवासैश्च देवोद्यानैरनेकशः ॥ ५३ ॥
महापूजार्थं माल्यादिगुम्फनार्थैस्त्रिकालतः ।
शखभेरीमृदंगादिवाद्यनादैः शिवालये ॥ ५४ ॥
घण्टागडुककुम्भादिस्नानोपस्करभाजनैः ।
श्वेतमार्जनवस्त्रैश्च सुगन्धैर्यक्षकर्दमैः ॥ ५५ ॥
जपहोमैः स्तोत्रपाठैः शिवनामोच्चभाषणैः ।
रासक्रीडादिसंयुक्तैश्चलनैः सप्रदक्षिणैः ॥ ५६ ॥
एवमादिभिरुद्दण्डैः क्रियाकाण्डैरनेकशः ।
वर्षमेकमुषित्वा तु कृत्वा तीर्थान्यनेकशः ॥ ५७ ॥
दीनानाथांश्च सन्तर्प्य नत्वा विश्वेश्वरं विभुम् ।
ब्रह्मचर्यादिनियमैर्ऋतुकालागमेन च ॥ ५८ ॥
सत्यसम्भाषणेनापि तीर्थमेवं प्रसाद्य च ।
नत्वा पुनर्विश्वनाथं कालराजं गणाधिपम् ॥ ५९ ॥
अन्नपूर्णा दण्डपाणिं दृष्ट्‍वा स्तुत्वा प्रणम्य च ।
अनुज्ञातः शिवेनाथ विमानेन रधूत्तमः ॥ ६० ॥
यवावाकाशमार्गेण गंगाया दक्षिणे तटे ।
कर्मनाशां नदीं दृष्ट्‍वा च्यवनस्याश्रमं ययौ ॥ ६१ ॥
रामचन्द्रः पुष्पकस्थः स्नात्वा नत्वा मुनीश्वरम् ।
रामतीर्थं च रामेशं चकार तत्र राघवः ॥ ६२ ॥
निजबाणकृतां रेखां दर्शयामास तान् जनान् ।
काश्या अप्यधिकान्यत्र दत्त्वा दानन्यनेकशः ॥ ६३ ॥
ययौ यानेन दिव्येन स्वर्णभद्रस्य संगमम् ।
यानि यानि हि तीर्थानि राघचश्च गमिष्यति ॥ ६४ ॥
उत्तरोत्तरतस्तेषु दानाधिक्यं करिष्यति ।
यत्र यत्र रघुश्रेष्ठो गमिष्यति ससीतया ॥ ६५ ॥
तत्र तीर्थान्यनेकानि भविष्यन्ति महान्ति च ।
शेषोऽपि तेषां संख्यां हि वक्तुं नात्र क्षमो भवेत् ॥ ६६ ॥
तेषु तीर्थानि श्रेष्ठानि षड् ज्ञेयानि मनीषिभिः ।
बन्धूनां चैवचत्वारि सीतायाः पञ्चमं स्मृतम् ॥ ६७ ॥
षष्ठमजनिपुत्रस्य सर्वत्रैवं विनिश्चयः ।
रामः स्नान्वा स्वर्णभद्रगगयोः संगमे मुदा ॥ ६८ ॥
त्रिरात्रं समतिक्रम्य गण्डकीसंगमं ययौ ।
कस्मिंस्तीर्थे त्रिरात्रं च पञ्चगत्रमथ क्वचित् ॥ ६९ ॥
सप्तरात्रं क्वचिच्चापि पक्षमेकमथ क्वचित् ।
अष्टादशैकविंशद्वा त्रिमासं च क्वचित्प्रभुः ॥ ७० ॥
चकार वासं तीर्थेषु धर्मान् कुर्वन् यथासुखम् ।
गंडकीसंगमे स्नात्वा नेपाले जगदीश्वरम् ॥ ७१ ॥
दृष्ट्‍वा हरिहरक्षेत्रं ययौ रघुकुलोद्वहः ।
एवं कुर्वन् स तीर्थानि सर्वाणि रघुनन्दनः ॥ ७२ ॥
पुनः पुनः संगमं च ययौ जाह्नविदक्षिणे ।
वैकुण्ठनगरं गत्वा जरासंधपुरं ययौ ॥ ७३ ॥
वैकुंठाया जले स्नात्वा ततो रामो ययौ गयाम् ।
फल्गुनद्याग्तटे पूर्वं मुक्त्वा तद्यानमुत्तमम् ॥ ७४ ॥
नत्वा विष्णुपदं दिव्यं पुनर्यानान्तिकं ययौ ।
तां निशां समतिक्रम्य प्रभाते रघुनन्दनः ॥ ७५ ॥
स्नातुं फल्गुनदीतोये ययौ तीर्थं द्विजैः सह ।
एतस्मिन्नन्तरे सोता सखीभिः परिवेष्टिता ॥ ७६ ॥
ययौ स्नातुं फल्गुनद्यां स्नात्वा पूज्य सुवासिनीः।
सैकते सा क्षणं तस्थौ पूजनार्थ महेश्वरीम् ॥ ७७ ॥
वालुकापंचपिंडैश्च दुर्गां कर्तु समुद्यता ।
गृहीत्वा वामहस्तेन सार्द्रां सा सिकतां तदा ॥ ७८ ॥
सव्येन कृत्वा पिण्डं तु यावत्सा पाणिना भुवि ।
स्थापयामास तावत्तु ददर्श जगतीतलात् ॥ ७९ ॥
विनिर्गतं दशरथश्वशुरस्य करं शुभम् ।
दक्षिणं निजहस्ताच्च गृहीत्वा पिण्डमुत्तमम् ॥ ८० ॥
गच्छन्तं भूतलं रम्यं तद्दृष्ट्‍वा कौतुकं पुनः ।
द्वितीयं स्थापयामास भुवि पिंडं तु सैकतम् ॥ ८१ ॥
सोऽपि नीतः पूर्ववच्च ह्येवमष्टोत्तरं शतम् ।
ददौ पिंडान् कौतुकेन ततः श्रान्ता विदेहजा ॥ ८२ ॥
मनसा पूज्य दुर्गां सा ययौ यानं त्वरान्विता ।
तद्वृत्तं न सखीभिस्तु ज्ञातं रामेण वाऽपि न ॥ ८३ ॥
तयाऽपि कथितं नैव किं रामो मां वदिष्यति ।
इति भीत्या ततो रामः पचतीर्थं विगाह्यच ॥ ८४ ॥
प्रेतपर्वतमासाद्य पिंडदानमथाकरोत् ।
कनिष्ठिकाया निष्कास्य निजनामांकितांशुभाम् ॥ ८५ ॥
कांचनीं मुद्रिकां रम्यां दक्षिणाभिमुखस्तदा ।
अपहतेति मंत्रेण चकार भुवि राघवः ॥ ८६ ॥
रेखात्रयं तदद्यापि दृश्यते तत्र वै स्फुटम् ।
आस्तीर्य स कुशांस्तत्र पिण्डान् सक्तुमयाञ्छुभान् ॥ ८७ ॥
तिलाज्यमधुययुक्तान् दातुं रामः समुद्यतः ।
सव्येन पाणिना पिण्डं गृहीत्वा रघुनन्दनः ॥ ८८ ॥
यावत्पश्यति भूम्यां तुन ददर्श पितुः करम् ।
तदाश्चर्येण विप्रास्ते राममूचुस्त्वरान्विताः ॥ ८९ ॥
निष्क्रामंत्यत्र सर्वेषां पितॄणां दक्षिणाः कराः ।
न दृश्यते तव पितुः कारणं नात्र विद्महे ॥ ९० ॥
रामोऽपि विस्मयाविष्टश्चकितः प्राह लक्ष्मणम् ।
जानीषे कारणं किंचिदत्र त्वं बुद्धिमानसि ॥ ९१ ॥
स प्राह राघवास्माभिर्यदा गोदावरीं गतम् ।
इङ्‌गुदीफलपिण्याकपिण्डदाने तदा करः ॥ ९२ ॥
अस्माभिः स्वपितुर्दृष्टः सोऽत्र नैव प्रदृश्यते ।
ममापि जातमाश्चर्यं सीतां त्वं प्रष्टुमर्हसि ॥ ९३ ॥
तच्छछ्रुत्वा जानकी शीघ्रं प्राह किंचिद्‌भयातुरा ।
मयाऽपराधितं किंचित्तत्क्षमस्व रघूत्तम ॥ ९४ ॥
तत्तस्या वचनं श्रुत्वा राघवः प्राह तां पुनः ।
वद तथ्यं न भेतव्यं कारणं किं ममांतिकम् ॥ ९५ ॥
यथा वृत्तं तया सर्वं राघवाय निवेदितम् ।
तच्छ्रूत्वा राघवः प्राह कः साक्षी तव कर्मणि ॥ ९६ ॥
सा प्राह चूतवृक्षोऽस्ति दृष्टः स नेत्युवाच ह ।
तदा शमः सीतया स फलहीनः स कीकटः ॥ ९७ ॥
भव मे वचनाच्चूत यतो मिथ्या त्वयेरितम् ।
पुनः सा राघवं प्राह फल्गुः साक्ष्यं प्रदास्यति ॥ ९८ ॥
साऽपि रामेण पृष्टाऽथ नेत्युवाच भयातुरा ।
साऽपि शप्ता रामपत्न्याऽधोमुखी मम वाक्यतः ॥ ९९ ॥
वह यस्मान्मृषा चोक्तं त्वया सत्येपि कर्मणि ।
ततः मीना पुनः प्राह साक्ष्यं मेऽत्र निवासिनः ॥ १०० ॥
दास्यन्ति मे द्विजाः सर्वे तदा मन्निकटस्थिताः ।
तेऽपि पृष्टा गघवेण नेत्यूचुर्भयविह्वलाः ॥ १०१ ॥
दद्मः साक्ष्यं तर्हि रामः शापं नस्तु प्रदास्यति ।
निवारिता कथं नेयं तदा सीतेति चिन्त्य ते ॥ १०२ ॥
ताँस्तदा जानकी शापं ददौ तीर्थनिवासिनः ।
युष्माकं नात्र संतृप्तिः कदा द्रव्यैर्भविष्यति ॥ १०३ ॥
द्रव्यार्थं सकलान् देशान् भ्रमध्व्ं दीनरूपिणः ।
ततः सा जानकीप्राह ओतुः साक्ष्यं प्रदास्यति ॥ १०४ ॥
सोऽपि पृष्टो नेत्युवाच रामं सीता शशाप ताम् ।
पुच्छाग्रं स्वपुरः कृत्वा पदा मन्निकटोऽपि सन् ॥ १०५ ॥
मृषेरितं यतस्तस्मात्पुच्छे ह्यस्पृश्यतां भज ।
ततः सा जानकी प्राह गौर्मे साक्ष्यं प्रदास्यति ॥ १०६ ॥
साऽपि पृष्टा नेत्युवाच रामं सीता शशाप ताम् ।
अपवित्रा भवास्ये त्वं मम वाक्येन धेनुके ॥ १०७ ॥
ततः सीताश्वत्थवृक्षं साक्ष्यार्थं प्राह राघवम् ।
स पृष्टो नेत्युवाचाथ तं सीताऽथाशपत्क्रुधा ॥ १०८ ॥
भवाचलदलस्त्वं हि मद्‌गिराऽश्वत्थपादप ।
पुनः सीता पतिं प्राह मम साक्षी प्रभाकरः ॥ १०९ ॥
स पृष्टः प्राह तथ्यं हि तुष्टिर्जाता पितुस्तव ।
एतस्मिन्नंतरे तत्र विमानेनार्कवर्चसा ॥ ११० ॥
राजा दशरथो राममागत्यालिंग्य वै दृढम् ॥
प्राह स्वया तारितोऽहं नरकादतिदुस्तरात् ।
मथिल्याः पिण्डदानेन जाता मे तृप्तिरुत्तमा ॥ १११ ॥
तथापि लोकशिक्षार्थं गयाश्राद्धं त्वमाचर ।
पितरं प्राह रामोऽपि किमर्थं हि त्वयाऽत्र वै ॥ ११२ ॥
त्वरया सिकतापिण्डः संगृहीतो वदस्व माम् ।
स प्राहात्र गयायां तु बहुविघ्नानि राघव ॥ ११३ ॥
भवंति श्राद्धसमये कृता तस्मात्त्वरा मया ।
इति रामं समाभाष्य गृहीत्वा राघवादपि ॥ ११४ ॥
किंचित्क्रव्यं विमानेन ययौ दशरथस्तदा ।
ततो रामः प्रेतगिरौ पिण्डदान विधाय च ॥ ११५ ॥
गत्वा प्रेतशिलायां च दत्त्वा काकबलिं ततः ।
धर्मारण्यं ततो गत्वा कृत्वैकोनपदेषु हि ॥ ११६ ॥
सक्तुऽना च तिलाज्यैश्च पायसैश्च सशर्करैः ।
पृथग्वै पिण्डदानानि वटश्राद्धं विधाय च ॥ ११७ ॥
अष्टतीर्थी ततः कृत्वा ततः संध्यां स्थलत्रये ।
कृत्वा यथाविधानेन दत्त्वा दानान्यनेकशः ॥ ११८ ॥
गदाधरं ततः पूज्य महाविभवपूर्वकम् ।
सेचयामास तोयैश्च चूतवृक्षं सकीकटम् ॥ ११९ ॥
एको मुनिः कुभकुशाग्रहस्तश्चतूस्य मूले सलिलं दधार ।
आम्रश्च सिक्तः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ॥ १२० ॥
कृत्वा विष्णुपदे पूजां विमानारोपणादिभिः ।
मासत्रयमतिक्रम्य गयायां रघुनन्दनः ॥ १२१ ॥
विमानेन ययौ प्राचीं दिशं संतोषयन् जनान् ।
फल्गुनद्यास्तटे पूर्वे विमानं यत्र सस्थितम् ॥ १२२ ॥
तत्र रामगयानाम्नी भूमिर्विप्रैरुदीर्यते ।
रामेश्वरो रामतीर्थं वर्तते तत्र पावनम् ॥ १२३ ॥
रामोऽपि फल्गुनद्याश्च गङ्‌गायाः संगमं ययौ ।
गयाबहिः फल्गुरेव ज्ञेया सा तु महानदी ॥ १२४ ॥
ततो ययौ मुद्गलस्य नूतनाश्रममुत्तमम् ।
यम्मिनुदग्वहा गङ्‌गा जाह्नवी पापनाशिनी ॥ १२५ ॥
ततेःऽग्रे जानकी ज्ञात्वा भूमौ दिव्यं प्रदास्यति ।
तस्या दिव्यस्थले रामस्तीर्थमादौ चकार सः ॥ १२६ ॥
बंधूनां च पृथक् तत्र संति तीर्थानि सर्वतः ।
सीतया च कृतं तत्र स्वनाम्ना तीर्थमुत्तमम् ॥ १२७ ॥
ज्ञात्वा भविष्यत्यग्रे मत्तीर्थं चेति सविस्तरम् ।
यदा भुमौ प्रदास्यामि दिव्यं तीर्थं तदाऽस्तुमे ॥ १२८ ॥
रामस्ततो विमानेन गतश्चोत्तरवाहिनीम् ।
नाम्ना पुग्। तथा गङ्‌गां यत्रास्ति परमार्थदा ॥ १२९ ॥
पर्वतौ यत्र गङ्‌गायामस्ति बिल्वेश्वरोऽपि च ।
ततः श्रावजनाथेशं नत्वा रावणनिर्मितम् ॥ १३० ॥
ततः शनैर्विमानेन पश्यन्नानास्थलानि सः ।
ययौ भागीरथीमध्याद्यत्र भिन्ना सिता पुनः ॥ १३१ ॥
प्रयागाद्योजनशतमाने देशे रघूद्वहः ।
ततो गङ्‌गाऽब्धिसयोगसहस्रे पुष्पकेन सः ॥ १३२ ॥
गत्वा स्नात्वा ततो यत्र कालिंदीसंगताऽर्णवे ।
तत्र गत्वा रघुश्रेष्ठस्ततः पश्यन् स्थलानि सः ॥ १३३ ॥
नानापुण्यानि तीर्थानि दृष्ट्‍वा श्रीपुरुषोत्तमम् ।
पूर्वसागतीरस्थं दत्त्वा दानान्यनेकशः ॥ १३४ ॥
ततः शनैः पुष्पकेण दृष्ट्‍वा नानाविधान् सुरान् ।
दृष्ट्‍वा नाना नदीः सर्वा नानादेशान्विलंघ्यच ॥ १३५ ॥
गोदातीरे स्वनाम्ना तु कृत्वा गिरिमनुत्तमम् ।
सप्तगोदावरीभेद संगमेषु महोदधौ ॥ १३६ ॥
स्नात्वा दक्षिणमार्गेण ततो रामो ययौ पुनः ।
पूर्वदेशे नृपतिभिर्मानितः पूजितोऽपि च ॥ १३७ ॥
गृहीत्वा स्वकरं तेभ्यस्तैः सहैव शनैः शनैः ।
विमानेन सुखेनैव तीर्थान्यन्यानि सेवितुम् ॥ १३८ ॥
श्रीरामो याम्यदिग्जानि दक्षिणाभिमुखो ययौ ।
एवं प्रोक्ता पूर्वदेशयात्रा रामेण या कृता ॥ १३९ ॥
इति श्रीमदानन्दरामायणे यात्राकाण्डे
पूर्वदेशतीर्थयात्रावर्णनं नाम षष्ठः सर्गः ॥ ६ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP