॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

विवाहकाण्डम्

॥ चतुर्थः सर्गः ॥
[ कुशलवयोर्विवाहवर्णनम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीरामदास उवाच
श्रीसीता रघुनायकश्च गिरिजा
     शंभुगणेशस्तथा
नन्दीषण्मुखलक्ष्मणौ च भरतः
     कंजोद्‌भवः शत्रुहा ।
सर्वे ते मुनयः सुराश्च दितिजा-
     स्तीर्थादिनद्यो नदाः
दिक्पालाः शशिभास्करौ च हनुमान्
     कुर्वन्तु वो मंगलम् ॥ १ ॥
तदेव लग्न सुदिनं तदेव ताराबलं चंद्रबलं तदेव ।
विद्याबलं दैवबलं तदेव सीतापतेर्यत्स्मरणं विधेयम् ॥ २ ॥
एवं मंगलघोषैश्च नानावाद्यपुरःसरम् ।
ततस्त्वंतःपटौ मुक्त्वा ॐ पुण्याहमिति स्मरन् ॥ ३ ॥
तयोस्ते पाणिग्रहणविधानं विधिपूर्वकम् ।
लाजाहोमादिकं सर्व चक्रुर्मंगलपूर्वकम् ॥ ४ ॥
तदा महावाद्यघोषा निनेदुर्मंडपागणे ।
ननृतुर्वारनार्यश्च तदा मागधवन्दिनः ॥ ५ ॥
जगुर्मंगलगीतानि तुष्टुवुस्ते महास्वनैः ।
तदा दानान्यनेकानि चक्रतुस्तौ नृपोत्तमौ ॥ ६ ॥
भूरिकीर्तिरामचंद्रौ महातोषप्रपूरितौ ।
अथ तौ बालकौ वध्वौ निजकट्योर्निवेश्य वै ॥ ७ ॥
सीतोर्मिलादिभिः स्त्रीभिर्जग्मतुर्भोजनगृहम् ।
तत्र गौरीहरौ पूज्य चक्रतुश्चाग्रसिंचनम् ॥ ८ ॥
ततः कुशश्चंपकिया सुमत्या स लवोऽपि च ।
चक्रतुर्भोजनं चोभौ स्त्रीभिः सर्वत्र वेष्टितौ ॥ ९ ॥
मात्रा सहोपनयने विवाहे भार्यया सह ।
अन्येन नैव भोक्तव्यं भुक्त चेत्पतितः स्मृतः ॥ १० ॥
रामोऽपि बन्धुभिः पौरैः सुहृद्‌भिः पार्थिवोत्तमैः ।
चकार भोजनं भूरिकीर्तेः सद्मनि वै मुदा ॥ ११ ॥
एवं सीताऽपि नारीभिश्चकार भोजनं तदा ।
भूरितैः स्नुषाभिः सा प्रार्थिता वदिता मुहुः ॥ १२ ॥
ततो नानासमुत्साहान् भूरिकीर्तिश्चकार सः ।
अथ तौ बालकौ रम्यौ स्त्रीवाक्यैर्मातृसन्निधौ ॥ १।३ ॥
स्वश्वश्रूसन्निधौ चापि स्त्रीभिः सर्वत्र वेष्टितौ ।
स्वस्वपत्न्याः पदयोः शिरोभ्यां नमनं मुहुः ॥ १ ४ ॥
चक्रतुस्तोषसंपूर्णौ ते तवापि स्मितानन ।
वभवराश्च ते सर्वे निशापीता विरेजिरे ॥ १५ ॥
कुंकुमांकितपादौ ते ददतुर्वल्लभाङ्‌कयोः ।
एवं नानासमुत्साहैरतिक्रांतं दिनत्रयम् ॥ १६ ॥
चतुर्थे दिवसे रात्रौ वंशपात्रविराजितैः ।
दीपैर्नीराजितौ चोभौ बालकौ तौ विरेजतुः ॥ १७ ॥
ततस्तौ बालकौ पत्न्यौ स्वस्वपृष्ठे निवेश्य च ।
चक्रतुस्तांडवं नृत्यं कुशलौ मण्डपांगणे ॥ १८ ॥
मातृश्वश्रूरादिकासु पश्यत्सु च ससादरम् ।
पारिबर्हं भूरिकीर्तिः कुशाय च लवाय च ॥ १९ ॥
ददौ तुष्टमनाः शीघ्रं रामसम्बन्धहर्षितः ।
नियुतान्वारणेन्द्रांश्च शिविकाश्चापि तन्मिताः ॥ २० ॥
तुरगान्पञ्चनियुतं नियुतान्स्यन्दनान्ददौ ।
द्वाभ्यां पृथक् पृथक् पौत्रीधवाभ्यांद्रव्यपूरितान् ॥ २१ ॥
नानालङ्‌कारवासांसि गा दासीः सेवकांस्तथा ।
ददौ ताभ्यां भूरिकीर्तिर्येषां संख्या न विद्यते ॥ २२ ॥
एवं सम्मानितस्तेन श्रीरामो भूरिकीर्तिना ।
सपत्नीकाभ्यां पुत्राभ्यां गजस्थाभ्यां समन्वितः २३ ॥
सीतया बधुभिः पौरैः सुहृद्‌भिर्भ्रातृभिर्नृपैः ।
पूर्ववदुत्सवाद्यैश्च स ययौ स्वीयमण्डपम् ॥ २४ ॥
वटपुर्यां ततो रामो मासमेकं निनाय सः ।
चकार सीतया क्रीडां नौकासंस्थौ महोदधौ ॥ २५ ॥
ततः स्नुषाभ्यां श्रीरामो ययौ निजपुरीं सुखम् ।
अयोध्यायां विजयोऽपि श्रुत्वा रामं समागतम् ॥ २६ ॥
यः पुर्या रक्षणार्थं हि रामेणाज्ञापितः पुरा ।
स पुरीं शोभयामास पताकाध्वजतोरणैः ॥ २७ ॥
वारणेन्द्रं पुरस्कृत्य तूर्यनृत्यपुरःसरम् ।
विजयो रामसचिवो रामं प्रत्युद्ययौ जवात् ॥ २८ ॥
अथो नदत्सु वाद्येषु रामो बालैः सुहृज्जनैः ।
स्नुषाभ्यां सीतयाबंधुपत्नीभिर्भ्रातृभिः पुरीम् ॥ २९ ॥
विवेश सेनया पौरैः पश्यन्नृत्यादिकं पथि ।
तदा वेश्या ननृतुस्तुष्टुवुर्बन्दिमागधाः ॥ ३० ॥
स्वस्वपत्‍नीयुतौ बालौ वरवारणयोः स्थितौ ।
तदा विरेजतुर्मार्गे स्त्रीभिः पुष्पैः सुरवर्षितौ ॥ ३१ ॥
एवं रामो गृहं गत्वा बालाभ्यां स्वीयसद्मनि ।
कारयित्वा रमार्चां स ददौ दानान्यनेकशः ॥ ३२ ॥
तदाऽलंकारवस्त्राद्यैः संपूज्य रघुनन्दनः ।
सुहृदः सकलान्पौरानिष्टान् जानपदान्नृपान् ॥ ३३ ॥
आचांडालादिकान्सर्वान् संतुष्टानकरोन्मुदा ।
ततः स भूरिकीर्तेस्तान् मंत्रिणः सैन्यसंयुतान् ॥ ३४ ॥
सम्पूज्य प्रेषयामास स्वदेशं रघुनन्दनः ।
ततः सर्वान् जानपदान् सुहृदश्च प्लवंगमान् ॥ ३५ ॥
विभीपणादिकांश्चाज्ञां गंतुं स्वस्वस्थलं ददौ ।
ततः मर्ये राघवं ते वस्त्राभरणवाहनैः ॥ ३६ ॥
स्वस्वकोशैश्च संपूज्य नत्वा रामं युयुर्मुदा ।
स्वं स्वं देश निजैः सैन्यैः श्रीरामेणातिमानिताः ॥ ३७ ॥
अथ रामःस्नुषाभ्यांच पुत्राभ्यां बन्धुभिःस्त्रिया ।
सुखं चकार राज्यं स धर्मेणाप्रतिमं चिरम् ॥ ३८ ॥
ततः श्रावणमासस्य दर्षमारभ्य षोडश ।
प्राप्तान्यब्दे यानि यानि समुत्साहदिनानि हि ॥ ३९ ॥
तेषु सर्वेषु तं रामं सावरोधं सबालकम् ।
स्वपुरीं भूरिकीर्तिः स निनाय परमादरात् ॥ ४० ॥
पूजयामास विधिवद्वस्त्रालंकारवाहनैः ।
कियद्दिनानि संस्थाप्य ददावाज्ञां पुनः पुनः ॥ ४१ ॥
संवत्सरसमुत्साहदिनानि षोडशाधुना ।
विष्णुदास मया तेऽग्रे कथ्यन्ते तानि वै शृणु ॥ ४२ ॥
श्रावणस्याथ मासस्य कुहूः श्रेष्ठा प्रकीर्तिता ।
भाद्रशुक्लचतुर्थी तु विजया दशमी तथा पुनः ॥ ४३ ॥
दीपावल्याश्च चत्वारि दिनान्यतिमहान्ति च ।
मारशीर्षे पंचमी च सिता षष्ठी तथा पुनः ॥ ४४ ॥
सक्रान्तिमकराख्यो तु तथा च रथसप्तमी ।
हुताशनी चैत्रशुक्ल प्रतिपच्चापि पुण्यदा ॥ ४५ ॥
अक्षय्याख्या तृतीया च तथा वै ज्येष्ठपौर्णिमा ।
पंचमी श्रावणे शुक्त्वा षोडशैव स्मृतानि हि ॥ ४६ ॥
संवत्सरसमुत्साहदिनान्यन्तिमहान्ति च ।
एतेषु भूरिकीर्तिः स रामं नीता प्रपूजयत् ॥ ४७ ॥
एवं कुशस्य च तथा लवस्याऽपि सविस्तरात् ।
विवाहौ वर्णितौ शिष्य यथा पूर्वं श्रुतौ मया ॥ ४८ ॥
यदा श्रीरामचन्द्रस्य वैकुण्ठारोहणं शुभम् ।
भविष्यति तदाऽयोध्यापुर्यां वै सरयूरजले ॥ ४९ ॥
कुशः स्त्रिया चंपिकया जलक्रीडां करिष्यति ।
तस्य दक्षिणहस्तस्य कंकणं रुक्मनिर्मितम् ॥ ५० ॥
सरयूजलमध्ये तु पतिष्यति महोज्ज्वलम् ।
तत्र तोये कुमुदस्य पन्नगस्य कुमुद्वती ॥ ५१ ॥
स्वसा दृष्ट्‍वा कंकणं तद्गृहीत्वा सद्म यास्यति ।
कुशोऽपि कंकणार्थं हि बाणं सन्धारयिष्यति ॥ ५२ ॥
सरयूशोषणार्थं हि संनद्धश्च भविष्यति ।
ततः सा कुमुदं गत्वा सरयूः प्रार्थयिष्यति ॥ ५३ ॥
सोऽपि दृष्ट्‍वा कुशं क्रुद्धं स्वसामादाय सादरम् ।
कुशमागत्य तं नत्वा स्वसां तस्मै प्रदास्यति ॥ ५४ ॥
रत्नानि कंकणं दत्त्वा तेन सख्यं करिष्यति ।
एवं कुमुद्वतीभार्याऽग्रे तस्यान्या भविष्यति ॥ ५१५ ॥
तस्यांकुशात्सुतनयोऽतिथिर्नाम्ना भविष्यति ।
चंपिकाया दुहितरः संभविष्यन्ति नो सुताः ॥ ५६ ॥
अतिथेः सूर्यवंशोऽग्रे चिरं विस्तारमेष्यति ।
एवं कुशस्य द्वे पत्न्यौ वर्णिते शिष्य वै मया ॥ ५७ ॥
अथ स्वीयगृहे पत्न्याऽकरोत्क्रीडां कुशः सुखम् ।
तथा स्वीयगृहे पत्न्याऽकरोत्क्रीडां लवोऽपि च ॥ ५८ ॥
इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये
विवाहकाण्डे कुशलवयोर्विवाहवर्णनं नाम चतुर्थः सर्गः ॥ ४ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP