॥ विष्णुपुराणम् ॥

चतुर्थः अंशः

॥ द्वाविंशोऽध्यायः ॥

श्रीपराशर उवाच
अतश्चेक्ष्वाकवो भविष्याः पार्थिवाः कथ्यन्ते ॥ १ ॥
बृहद्‍बलस्य पुत्रो बृहत्क्षणः ॥ २ ॥
तस्मादुरुक्षयस्तस्माच्च वत्सव्यूहस्ततश्च प्रतिव्योमस्तस्मादपि दिवाकरः ॥ ३ ॥
तस्मात्सहदेवः सहदेवाद्‍बृहदश्वस्तत्सूनुर्भानुरथः तस्य चज प्रतीताश्वस्तस्यापि सुप्रतीकस्ततश्च मरुदेवस्ततः सुनक्षत्रस्तस्मात्किन्नरः ॥ ४ ॥
किन्नरादन्तरिक्षः तस्मात्सुपर्णः ततश्चामित्रजित् ॥ ५ ॥
ततश्च बृहद्राजस्तस्यापि धर्मी धर्मीणः कृतञ्जयः ॥ ६ ॥
कृतञ्जयाद्रणञ्जयः ॥ ७ ॥
रणञ्जयात्संजयः तस्माच्छाक्यः शाक्याच्छुद्धोदनस्तस्माद् राहुलस्ततः प्रसेनजित् ॥ ८ ॥
ततश्च क्षुद्रकस्ततश्चज कुण्डकस्तस्मादपि सुरथः ॥ ९ ॥
तत्पुत्रश्च सुमित्रः ॥ १० ॥
इत्येते चेक्ष्वाकवो बृहद्‍बलान्वयाः ॥ ११ ॥
अत्रानुवंशश्लोकः ॥ १२ ॥
इक्ष्वाकूणामयं वंशःसुमित्रान्तो भविष्यति ।
यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ १३ ॥
इति श्रीमहाविष्णुपुराणे चुतुर्थांशे द्वाविंशोऽध्यायः (२२)


GO TOP