देविगीता

अध्याय-१

अध्याय-२

अध्याय-३

अध्याय-४

अध्याय-५

अध्याय-६

अध्याय-७

अध्याय-८

अध्याय-९


॥ देविगीता ॥

नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ १ ॥
देवीं वाचमजयन्त देवास्तां
     विश्वरूपाः पशवो वदन्ति
सा नो मन्द्रेषमूर्जं दुहाना
     धेनुर्वागस्मानुपसुष्टुतैस्तु ॥ २ ॥
नमो विराट्स्वरूपिण्ये नमः सूत्रात्ममूर्तये ।
नमो व्याकृतरूपिण्यै नमः श्रीब्रह्ममूर्तये ॥ ३ ॥
यदज्ञानाज्जगद्‌भाति रज्जुसर्पस्रगादिवत् ।
यज्ज्ञानाल्लयमाप्नोति नुमस्तां भुवनेश्वीम् ॥ ४ ॥
नुमस्तत्पदलक्ष्यार्थां चिदेकरसरूपिणीम् ।
अखण्डनन्दरूपां तां देवतात्पर्यभूमिकाम् ॥ ५ ॥
पंचकोशातिरिक्तां तामवस्थात्रयसाक्षिणीम् ।
पुनस्त्वंपदलक्ष्यार्थां प्रत्यगात्मस्वरूपिणीम् ॥ ६ ॥
नमः प्रणवरूपायै नमो ह्रींकारमूर्तये ।
नानामंत्रात्मिकायै ते करुणायै नमो नमः ॥ ७ ॥
हिमालय उवाच -
योगं च भक्तिसहितं ज्ञानं च श्रुतिसंमतम् ।
वदस्व परमेशानि त्वमेवाहं यतो भवेः ॥
व्यास उवाच -
इति तस्य वचः श्रुत्वा प्रसन्नमुखपङ्कजा ।
वक्तुमारभताम्बा सा रहस्यं श्रुतिगूहितम् ॥
हिमालय म्हणाला, हे परमेश्वरि, ज्याच्या योगाने मी त्वद्‌रूप होईन असा श्रुतिसंमत व भक्तियुक्त योग मला सांग. व्यास म्हणाले, ह्याप्रमाणे त्याचे भाषण श्रवण करून तिचे मुखकमल प्रसन्न झाले व त्या अंबेनें श्रुतींतील गुप्त रहस्य सांगण्यास आरंभ केला.

GO TOP