॥ विष्णुपुराणम् ॥

चतुर्थः अंशः

॥ तृतीयोऽध्यायः ॥

अतश्च मान्धातुः पुत्रसन्ततिरभिधीयते ॥ १ ॥
अम्बरीषस्य मान्धातृतनयस्य युवनाश्वः पुत्रोऽभूत् ॥ २ ॥
तस्माद्धारीतः यतोऽङ्‌‍गिरसो हारीताः ॥ ३ ॥
रसातले मौनेया नाम गन्धर्वा बभूवुःषट्कोटिसंख्यातास्तैरशेषाणि नागकुलान्यपहृतप्रधानरत्‍नाधिपत्यान्यक्रियन्त ॥ ४ ॥
तैश्च गन्धर्ववीर्यावधूतैरुरगेश्वरैः स्तूयमानो भगवानशेषदेवेशः स्तवच्छ्रवणोन्मीलितोन्निद्रपुण्डरीकनयनो जलशयनो निद्रावसानात् प्रबुद्धः प्रणिपत्याभिहितः । भगवन्नस्माकमेतेभ्यो गन्धर्वेभ्यो भयमुत्पन्नं कथमुपशममेष्यतीति ॥ ५ ॥
आह च भगवाननादिनिधनपुरुषोत्तमो योऽसौ यौवनाश्वस्य मान्धातुः पुरुकुत्सनामा पुत्रस्तमहामनुप्रविश्य तानशेषान् दुष्टगन्धर्वानुपशमं नयिष्यामीति ॥ ६ ॥
तदाकर्ण्य भगवते जलशायिने कृतप्रणामाः पुनर्नागलोकमागताः पन्नगाधिपतयो नर्मदां च पुरुकुत्सानयनाय चोदयामासुः ॥ ७ ॥
सा चैनं रसातलं नीतवती ॥ ८ ॥
रसातलगतश्चासौ भगवत्तेजसाप्यायितात्मवीर्यःसकलगन्धर्वान्निजघान ॥ ९ ॥
पुनश्च स्वपुरमाजगाम ॥ १० ॥
सकलपन्नगाधिपतयश्च नर्मदायै वरं ददुः ।
यस्तेऽनुस्मरणसमवेतं नामग्रहणं करिष्यति न तस्य सर्पविषभयं भविष्यतीति ॥ ११ ॥
अत्र च श्लोकः ॥ १२ ॥
नर्मदायै नमः प्रातर्नर्मदायै नमो निशि ।
नमोऽस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः ॥ १३ ॥
इत्युच्चार्याहर्निशमन्धकारप्रवेशे वा सर्पैर्न दश्यते न चापि कृतानुस्मरणभुजो विषमपि भुक्तमुपघाताय भवति ॥ १४ ॥
पुरुकुत्साय सन्ततिविच्छेदो न भविष्यतीत्युरगपतयो परं ददुः ॥ १५ ॥
पुरुकुत्सो नर्मदायां त्रसद्दस्युमजीजनत् ॥ १६ ॥
त्रसद्दस्युतःसम्भूतोऽनरण्यः, यं रावणोदिग्विजये जघान ॥ १७ ॥
अनरण्यस्य पृषटश्वः पृषदश्वस्य हर्यश्वः पुत्रोऽभवत् ॥ १८ ॥
तस्य च हस्तः पुत्रोऽभवत् ॥ १९ ॥
ततश्च सुमनास्तस्यापि त्रिधन्वा त्रिधन्वनस्त्रय्यारुणिः ॥ २० ॥
त्रय्यारुणेःसत्यव्रतः योऽसौ त्रिशङ्‍कुसंज्ञामवाप ॥ २१ ॥
स चण्डालतामुपगतश्च ॥ २२ ॥
द्वादशवर्षिक्यामनावृष्ट्यां विश्वामित्रकलत्रापत्यपोषणार्थं चण्डालप्रतिग्रहपरिहरणाय च जाह्नवीतीरन्यग्रोधे मृगमांसमनुदिनं बबन्ध ॥ २३ ॥
स तु परितुष्टेन विश्वामित्रेण सशरीरःस्वर्गमारोपितः ॥ २४ ॥
त्रिशङ्‍कोर्हरिश्चन्द्रस्तस्माच्च रोहिताश्वस्ततश्च हरितो हरितस्य चञ्चुश्चञ्चोर्विजयवसुदेवौ रुरुको विजयाद्‌रुकस्य वृकः ॥ २५ ॥
ततो वृकस्य बाहुः योऽसौ हैहयतालजङ्‍घादिभिः पराजितोऽन्तर्वत्‍न्या महिष्या सह वनं प्रविवेश ॥ २६ ॥
तस्याश्च सपत्‍न्या गर्भस्तम्भनाय गरो दत्तः ॥ २७ ॥
तेनास्य गर्भःसप्तवर्षाणि जठर एव तस्थौ ॥ २८ ॥
स च बाहुर्वृद्धभावादौर्वाश्रमसमीपे ममार ॥ २९ ॥
सा तस्य भार्या चितां कृत्वा तमारोप्यानुमरणकृतनिश्चयाऽभूत् ॥ ३० ॥
अथैतामतीतानागतवर्तमानकालत्रयवेदी भगवानौर्वःस्वाश्रमान्निर्गत्याब्रवीत् ॥ ३१ ॥
अलमलमनेनासद्‍ग्राहेणाखिलभूमण्डलपतिरतिवीर्यपराक्रमो नैकयज्ञकृदरातिपक्षक्षयकर्ता तवोदरे चक्रवर्ती तिष्ठति ॥ ३२ ॥
नैवमतिसाहसाध्यवसायिनी भवती भवत्वित्युक्ता सा तस्मादनुमरणनिर्बन्धाद्विरराम ॥ ३३ ॥
तेनैव च भगवता स्वाश्रममानीता ॥ ३४ ॥
तत्र कतिपयदिनाभ्यन्तरे च सहैव तेन गरेणाति तेजस्वी बालको जज्ञे ॥ ३५ ॥
तस्यौर्वो जातकर्मादिक्रिया निष्पाद्य सगर इति नाम चकार ॥ ३६ ॥
कृतोपनयनं चैनमौर्वो वेदशास्त्राण्यस्त्रं चाग्नेयं भार्गवाख्यमध्यापयामास ॥ ३७ ॥ उत्पन्नबुद्धिश्च मातरमब्रवीत् ॥ ३८ ॥
अम्ब कथमत्र वयं क्व वा तातोऽस्माकमित्येवमादिपृच्छन्तं माता सर्वमेवावोचत् ॥ ३९ ॥
ततश्च पितृराज्यपहरणादमर्षितो हैहयतालजङ्‍घादिवधाय प्रतिज्ञामकरोत् ॥ ४० ॥
प्रायशश्च हैहयतालजङ्‍घाञ्जघान ॥ ४१ ॥
शकयवनकाम्बोजपारदपह्लवाः हन्यमानास्तत्कुलगुरुं वसिष्ठं शरणं जग्मुः ॥ ४२ ॥
अथैनान्वसिष्ठो जीवनमृतकान् कृत्वा सगरमाह ॥ ४३ ॥
वत्सालमेभिर्जीवन्मृतकैरनुसृतैः ॥ ४४ ॥
एते च मयैव त्वत्प्रतिज्ञापरिपालनाय निजधर्मद्विजसङ्‍गपरित्यागं कारिताः ॥ ४५ ॥
तथेति तद्‍गुरुवचनभिनन्द्य तेषां वेषान्यत्वमकारयत् ॥ ४६ ॥
यवनान्मुण्डितशिरसोऽर्धमुण्डिताञ्च्छकान् प्रलम्बकेशान् पारदान् पह्लवाञ्श्मश्रुधरान् निःस्वाध्यायवषट्कारानेतानन्यांश्च क्षत्रियांश्चकार ॥ ४७ ॥
एते चात्मधर्मपरित्यागाद्‍बाह्मणैः परित्यक्ता म्लेच्छतां ययुः ॥ ४८ ॥
सगरोपि स्वमधिष्ठानमागम्यास्खलितचक्रःसप्तद्वीपवतीमिमामुर्वीं प्रशशास ॥ ४९ ॥
इति श्रीविष्णुमहापुराणेचतुर्थेंऽशे तृतीयोऽध्यायः (३)


GO TOP