॥ विष्णुपुराणम् ॥

तृतीयः अंशः

॥ अष्टमोऽध्यायः ॥

मैत्रेय उवाच
भगवन्भगवान्देवः संसारविजिगीषुभिः ।
समाख्याहि जगन्नाथो विष्णुराराध्यते यथा ॥ १ ॥
आराधिताच्च गोविन्दाराधनपरैर्नरैः ।
यत्प्राप्यते फलं श्रोतुं तच्चेच्छामि महामुने ॥ २ ॥
श्रीपराशर उवाच
यत्पृच्छति भवानेतत्सगरेण महात्मना ।
और्वः प्राह यथा पृष्टस्तन्मे निगदतः शृणु ॥ ३ ॥
सगरः प्रणिपत्त्यैनमौर्वं पप्रच्छ भार्गवम् ।
विष्णोराराधनोपायसम्बन्धं मुनिसत्तम ॥ ४ ॥
फलं चाराधिते विष्णो यत्पुंसामभिजायते ।
स चाह पृष्टो यत्‍नेन तस्मै तन्मेऽखिलं शृणु ॥ ५ ॥
और्व उवाच
भौमं मनोरथं स्वर्गं स्वर्गे रम्यं च यत्पदम् ।
प्राप्नोत्याराधिते विष्णौ निर्वाणमपि चोत्तमम् ॥ ६ ॥
यद्यदिच्छति यावच्च फलमाराधितेऽच्युते ।
तत्तदाप्नोति राजेन्द्र भूरि स्वल्पमथापि वा ॥ ७ ॥
यत्तु पृच्छसि भूपाल कथामाराध्यते हरिः ।
तदहं सकलं तुभ्यं कथयामि निबोध मे ॥ ८ ॥
वर्णाश्रमाचारवता पुरुषेणपरः पुमान् ।
विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ ९ ॥
यजन्यज्ञान्यजत्येनं जपन्त्येनं जपन्नृप ।
निघ्नन्नन्यान्हिनस्त्येनं सर्वभूतो यतो हरिः ॥ १० ॥
तस्मात्सदाचारवता पुरुषेण जनार्दनः ।
आराध्यस्तु स्ववर्णोक्तधर्मानुष्ठानकारिणा ॥ ११ ॥
ब्राह्मणः क्षत्रियो वैश्यः शुद्रश्च पृथिवीपते ।
स्वधर्मतत्परो विष्णुमाराधयति नान्यथा ॥ १२ ॥
परापवादं पैशुन्यमनृतं च न भाषते ।
अन्योद्वेगकरं वापि तोष्यते तेन केशवः ॥ १३ ॥
परदारपरद्रव्यपरहिंसासु यो रतिम् ।
न करोति पुमान्भूप तोष्यते तेन केशवः ॥ १४ ॥
न ताडयति नो हन्ति प्राणिनोऽन्यांश्च देहिनः ।
यो मनुष्यो मनुष्येन्द्र तोष्यते तेन केशवः ॥ १५ ॥
देवाद्विजगुरूणां च शुश्रूषासु सदोद्यतः ।
तोष्यते तेन गोविन्दः पुरुषेण नरेश्वर ॥ १६ ॥
यथात्मनि च पुत्रे च सर्वभूतेषु यत्तथा ।
हितकामो हरिस्तेन सर्वदा तोष्यते सुखम् ॥ १७ ॥
यस्य रागादिदोषेण न दुष्टं नृप मानसम् ।
विशुद्धचेतसा विष्णुस्तोष्यते तेन सर्वदा ॥ १८ ॥
वर्णाश्रमेषु ये धर्माः शास्त्रोक्ता मुनिसत्तम ।
तेषु तिष्ठन्नरो विष्णुमाराहयति नान्यथा ॥ १९ ॥
सगर उवाच
तदहं श्रोतुमिच्छमि वर्णधर्मानशेषतः ।
तथैवाश्रमधर्मांश्च द्विजवर्य ब्रवीहि तान् ॥ २० ॥
और्व उवाच
ब्राह्मणक्षत्रियविशां शुद्राणां च यथाकमम् ।
त्वमेकाग्रमतिर्भूत्वा शृणु धर्मान्मयोदितान् ॥ २१ ॥
दानं दद्याद्‌यजेद्‌देवान् यज्ञैः स्वाध्यायतत्परः ।
नित्योदकी भवेद्विप्रः कुर्याच्चाग्निपरिग्रहम् ॥ २२ ॥
वृत्त्यर्थं याजयेच्चान्यानन्यानध्यापयेत्तथा ।
कुर्यात्प्रतिग्रहादानं शुक्लार्थान्न्यायतो द्विजः ॥ २३ ॥
सर्वभूतहितं कुर्यान्नाहितं कस्याचिद् द्विजः ।
मैत्री समस्तभूतेषु ब्राह्मणस्योत्तमं धनम् ॥ २४ ॥
ग्राव्णिरत्‍ने च पारक्ये समबुद्धिर्भवेद् द्विजः ।
ऋतावभिगमः पत्‍न्यां शस्यते चास्य पार्थिव ॥ २५ ॥
दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्रियोपि वा ।
यजेच्च विविधैर्यज्ञैरधीयीत च पार्थिवः ॥ २६ ॥
शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका ।
तत्रापि प्रथमः कल्पः पृथिवीपरिपालनम् ॥ २७ ॥
धरित्रीपालनेनैव कृतकृत्या नराधिपाः ।
भवन्ति तृपतेरंशा यतो यज्ञादिकर्मणाम् ॥ २८ ॥
दुष्टानां शासनाद् राजा शिष्टानां परिपालनात् ।
प्राप्नोत्यभिमताँल्लोकान्वर्णसंस्थां करोति यः ॥ २९ ॥
पाशुपाल्यं च वाणिज्यं कृषिं च मनुजेश्वर ।
वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥ ३० ॥
तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते ।
नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम् ॥ ३१ ॥
द्विजातिसंश्रितं कर्म तादर्थ्यं तेन पोषणम् ।
क्रयविक्रयजैर्वापि धनैः कारूद्‍भवेन वा ॥ ३२ ॥
शुद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया ।
अमन्त्रयज्ञो ह्यस्तेयं तत्सङ्‍गो विप्ररक्षणम् ॥ ३३ ॥
दानं च दद्याच्छूद्रोपि पाकयज्ञैर्यजेत च ।
पित्र्यादिकं च तत्सर्वं शुद्रः कुर्वीत तेन वै ॥ ३४ ॥
भृत्यादिभरणार्थाय सर्वेषां च परिग्रहः ।
ऋतुकालेभिगमनं स्वदारेषु महीपते ॥ ३५ ॥
दया समस्तभूतेषु तितिक्षा नातिमानिता ।
सत्यं शौचमनायासो मङ्‍गलं प्रियवादिता ॥ ३६ ॥
मैत्र्यस्पृहा तथा तद्वदकार्पण्यं नरेश्वर ।
अनुसूया च सामान्यवर्णानां कथिता गुणाः ॥ ३७ ॥
आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः ।
गुणांस्तथापद्धर्मांश्च विप्रादीनामिमाञ्छृणु ॥ ३८ ॥
क्षात्रं कर्म द्विजस्योक्तं वैश्यं कर्म तथाऽपदि ।
राजन्यस्य च वैश्योक्तं शूद्रकर्म न चैतयोः ॥ ३९ ॥
सामर्थ्ये सति तत्त्याज्यमुभाभ्यामपि पार्थिव ।
तदेवापदि कर्तव्यं न कुर्यात्कर्मसंकरम् ॥ ४० ॥
इत्येते कथिता राजन्वर्णधर्मा मया तव ।
धर्मानाश्रमिणां सम्यग्ब्रुवतो मे निशामय ॥ ४१ ॥
इति श्रीविष्णुमहापुराणे तृतीयांशेऽष्टमोध्यायः (८)



GO TOP