॥ विष्णुपुराणम् ॥

प्रथमः अंशः

॥ दशमोऽध्यायः ॥

मैत्रेय उवाचः
कथितं मे त्वया सर्वं यत्पृष्टोऽसि महामुने ।
भृगुसर्गात्प्रभृत्येष सर्गो मे कथ्यतां पुनः ॥ १ ॥
पराशर उवाचः
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्विष्णुपरिग्रहः ।
तथा धातृविधातारौ ख्यात्यां जातौ सुतौ भृगोः ॥ २ ॥
आयतिर्नियतिश्चैव मेरोः कन्ये महात्मनः ।
धातृविधात्रोस्ते भार्ये तयोर्जातौ सुतावुभौ ॥ ३ ॥
प्राणश्चैव मृकण्शुश्च मार्कण्डेयो मृकण्डुतः ।
ततो वेदशिरा जज्ञे प्राणस्यापि सुतं शृणु ॥ ४ ॥
प्राणस्य द्युतिमान्पुत्रो राजवांश्च ततोऽभवत् ।
ततो वंशो महाभाग विस्तारं भार्गवो गतः ॥ ५ ॥
पत्नी मरीचेः सम्भूतिः पौर्णमासमसूयत ।
विरजाः पर्वतश्चैव तस्य पुत्रौ महात्मनः ॥ ६ ॥
वंशसङ्‌कीर्तने पुत्रान्वदिष्येऽहं ततो द्विज ।
स्मृतिश्चाङ्‌गिरसः पत्नी प्रसूता कन्यकास्तथा ।
सिनीवाली कुहूश्चैव राका चानुमती तथा ॥ ७ ॥
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ।
सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ॥ ८ ॥
प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोऽभवत् ।
पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे ॥ ९ ॥
कर्दमश्चार्वरीयांश्च सहिष्णुश्च सुतास्त्रयः ।
क्षमा तु सुषुवे भार्या पुलहस्य प्रजापतेः ॥ १० ॥
क्रतोश्च सन्ततिर्भार्या वालखिल्यानसूयत ।
षष्टिस्तानि सहस्राणि ऋषीणामूर्ध्वरेतसाम् ।
अङ्‌गुष्ठपर्वमात्राणां ज्वलद्‌भास्करतेजसाम् ॥ ११ ॥
ऊर्जायां च वसिष्ठस्य सप्ताजायन्त वै सुताः ॥ १२ ॥
रजो गोत्रोर्ध्वबाहुश्च सवनश्चानघस्तथा ।
सुतपाः शुक्र इत्येते सर्वे सप्तर्षयोऽमलाः ॥ १३ ॥
योऽसावग्न्यभिमानी स्याद् ब्रह्मणस्तनयोऽग्रजः ।
तस्मात्स्वाहा सुताँल्लेभे त्रीनुदारौजसो द्विज ॥ १४ ॥
पावकं पवमानं च शुचिं चापि जलाशिनम् ॥ १५ ॥
तेषां तु संततावन्ये चत्वारिंशच्च पञ्च च ।
कथ्यन्ते वह्नयश्चैते पिता पुत्रत्रयं च यत् ॥ १६ ॥
एवमेकोनपञ्चाशद्‌वह्नयः परिकीर्तिताः ॥ १७ ॥
पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव ।
अग्निष्वात्ता बर्हिषदोऽनग्नयः साग्नयश्च ये ॥ १८ ॥
तेभ्यः स्वधा सुते जज्ञे मेनां वै धारिणीं तथा ।
ते उभे ब्रह्मवादिन्यौ योगिन्यावप्युभे द्विज ॥ १९ ॥
उत्तमज्ञानसम्पन्ने सर्वैः समुदितैर्गुणैः ॥ २० ॥
इत्येषा दक्षकन्यानां कथितापत्यसंततिः ।
श्रद्धावान्संस्मरन्नेतामनपत्यो न जायते ॥ २१ ॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे दशमोऽध्यायः



GO TOP