![]() |
॥ विष्णुपुराणम् ॥ प्रथमः अंशः ॥ नवमोऽध्यायः ॥
पराशर उवाचः
इदं च शृणु मैत्रेय यत्पृष्टोऽहमिह त्वया । श्रीसम्बन्धं मयाप्येतच्छ्रुतमासीन्मरीचितः ॥ १ ॥ दुर्वासाः शङ्करस्यांशश्चचार पृथिवीमिमाम् । स ददर्श स्रजं दिव्यामृषिर्विद्याधरीकरे ॥ २ ॥ संतानकानामखिलं यस्या गन्धेन वासितम् । अतिसेव्यमभूद्ब्रह्मन् तद्वनं वनचारिणाम् ॥ ३ ॥ उन्मत्तव्रतधृग्विप्रः स दृष्ट्वा शोभनां स्रजम् । तां ययाचे वरारोहां विद्याधरवधूं ततः ॥ ४ ॥ याचिता तेन तन्वङ्गी मालां विद्याधराङ्गना । ददौ तस्मै विशालाक्षी सादरं प्रणिपत्य तम् ॥ ५ ॥ तामादायात्मनो मूर्ध्नि स्रजमुन्मत्तरूपधृक् । कृत्वा स विप्रो मैत्रेय परिबभ्राम मेदिनीम् ॥ ६ ॥ स ददर्श समायान्तमुन्मत्तैरावते स्थितम् । त्रैलोक्याधिपतिं देवं सह देवैः शचीपतिम् ॥ ७ ॥ तामात्मनः स शिरसः स्रजमुन्मत्तषट्पदाम् । आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः ॥ ८ ॥ गृहीत्वाऽमरराजेन स्रगैरावतमूर्धनि । न्यस्ता रराज कैलासशिखरे जाह्नवी यथा ॥ ९ ॥ मदान्धकारिताक्षोऽसौ गन्धाकृष्टेन वारणः । करेणाघ्राय चिक्षेप तां स्रजं धरणीतले ॥ १० ॥ ततश्चुक्रोध भगवान्दुर्वासा मुनिसत्तमः । मैत्रेय देवराजानं क्रुद्धश्चैतदुवाच ह ॥ ११ ॥ दुर्वासा उवाचः ऐश्वर्यमददुष्टात्मन्नतिस्तब्धोऽसि वासव । श्रियो धाम स्रजं यस्त्वं मद्दत्तां नाभिनन्दसि ॥ १२ ॥ प्रसाद इति नोक्तं ते प्रणिपातपुरःसरम् । हर्षोत्फुल्लकपोलेन न चापि शिरसा धृता ॥ १३ ॥ मया दत्तामिमां मालां यस्मान्न बहु मन्यसे । त्रैलोक्यश्रीरतो मूढ विनाशमुपयास्यति ॥ १४ ॥ मां मन्यसे त्वं सदृशं नूनं शक्रेतरद्विजैः । अतोऽवमानमस्मासु मानिना भवता कृतम् ॥ १५ ॥ मद्दत्ता भवता यस्मात्क्षिप्ता माला महीतले । तस्मात्प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति ॥ १६ ॥ यस्य सञ्जातकोपस्य भयमेति चराचरम् । तं त्वं मामतिगर्वेण देवराजावमन्यसे ॥ १७ ॥ पराशर उवाचः महेन्द्रो वारणस्कन्धादवतीर्य त्वरान्वितः । प्रसादयामास मुनिं दुर्वाससमकल्मषम् ॥ १८ ॥ प्रसाद्यमानः स तदा प्रणिपातपुरःसरम् । प्रत्युवाच सहस्राक्षं दुर्वासा मुनिसत्तमः ॥ १९ ॥ दुर्वासा उवाचः नाहं कृपालुहृदयो न च मां भजते क्षमा । अन्ये ते मुनयः शक्र दुर्वाससमवेहि माम् ॥ २० ॥ गौतमादिभिरन्यैस्त्वं गर्वमारोपितो मुधा । अक्षान्तिसारसर्वस्वं दुर्वाससमवेहि माम् ॥ २१ ॥ वसिष्ठाद्यैर्दयासारैस्स्तोत्रं कुर्वद्भिरुच्चकैः । गर्वं गतोऽसि येनैवं मामप्यद्यावमन्यसे ॥ २२ ॥ ज्वलज्जटाकलापस्य भृकुटीकुटिलं मुखम् । निरीक्ष्य कस्त्रिभुवने मम यो न गतो भयम् ॥ २३ ॥ नाहं क्षमिष्ये बहुना किमुक्तेन शतक्रतो । विडम्बनामिमां भूयः करोष्यनुनयात्मिकाम् ॥ २४ ॥ पराशर उवाचः इत्युक्त्वा प्रययौ विप्रो देवराजोऽपि तं पुनः । आरुह्यैरावतं ब्रह्मन् प्रययावमरावतीम् ॥ २५ ॥ ततः प्रभृति निःश्रीकं सशक्रं भुवनत्रयम् । मैत्रेयासीदपध्वस्तं सङ्क्षीणौषधिवीरुधम् ॥ २६ ॥ न यज्ञाः समवर्तन्त न तपस्यन्ति तापसाः । न च दानादिधर्मेषु मनश्चक्रे तदा जनः ॥ २७ ॥ निःसत्त्वाः सकला लोका लोभाद्युपहतेन्द्रियाः । स्वल्पेऽपि हि बभूवुस्ते साभिलाषा द्विजोत्तम ॥ २८ ॥ यतः सत्त्वं ततो लक्ष्मीः सत्त्वं भूत्यनुसारि च । निःश्रीकाणां कुतः सत्त्वं विना तेन गुणाः कुतः ॥ २९ ॥ बलशौर्याद्यभावश्च पुरुषाणां गुणैर्विना । लङ्घनीयः समस्तस्य बलशौर्यविवर्जितः ॥ ३० ॥ भवत्यपध्वस्तमतिर्लङ्घितः प्रथितः पुमान् ॥ ३१ ॥ एवमत्यन्तनिःश्रीके त्रैलोक्ये सत्त्ववर्जिते । देवान् प्रति बलोद्योगं चक्रुर्दैतेयदानवाः ॥ ३२ ॥ लोभाभिभूता निःश्रीका दैत्याः सत्त्वविवर्जिताः । श्रिया विहीनैर्निःसत्त्वैर्देवैश्चक्रुस्ततो रणम् ॥ ३३ ॥ विजितास्त्रिदशा दैत्यैरिन्द्राद्याः शरणं ययुः । पितामहं महाभागं हुताशनपुरोगमाः ॥ ३४ ॥ यथावत् कथितो देवैर्ब्रह्मा प्राह ततः सुरान् । परावरेशं शरणं व्रजध्वमसुरार्दनम् ॥ ३५ ॥ उत्पत्तिस्थितिनाशानामहेतुं हेतुमीश्वरम् । प्रजापतिपतिं विष्णुमनन्तमपराजितम् ॥ ३६ ॥ प्रधानपुंसोरजयोः कारणं कार्यभूतयोः । प्रणतार्तिहरं विष्णुं स वः श्रेयो विधास्यति ॥ ३७ ॥ पराशर उवाचः एवमुक्त्वा सुरान्सर्वान् ब्रह्मा लोकपितामहः । क्षीरोदस्योत्तरं तीरं तैरेव सहितो ययौ ॥ ३८ ॥ स गत्वा त्रिदशैः सर्वैः समवेतः पितामहः । तुष्टाव वाग्भिरिष्टाभिः परावरपतिं हरिम् ॥ ३९ ॥ ब्रह्मोवाचः नमामि सर्वं सर्वेशमनन्तमजमव्ययम् । लोकधाम धराधारमप्रकाशमभेदिनम् ॥ ४० ॥ नारायणमणीयांसमशेषाणामणीयसाम् । समस्तानां गरिष्ठं च भूरादीनां गरीयसाम् ॥ ४१ ॥ यत्र सर्वं यतः सर्वमुत्पन्नं मत्पुरःसरम् । सर्वभूतश्च यो देवः पराणामपि यः परः ॥ ४२ ॥ परः परस्मात्पुरुषात्परमात्मस्वरूपधृक् । योगिभिश्चिन्त्यते योऽसौ मुक्तिहेतोर्मुमुक्षुभिः ॥ ४३ ॥ सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । स शुद्धः सर्वशुद्धेभ्यः पुमानाद्यः प्रसीदतु ॥ ४४ ॥ कलाकाष्ठामुहूर्तादिकालसूत्रस्य गोचरे । यस्य शक्तिर्न शुद्धस्य स नो विष्णुः प्रसीदतु ॥ ४५ ॥ प्रोच्यते परमेशो हि यः शुद्धोऽप्युपचारतः । प्रसीदतु स नो विष्णुरात्मा यः सर्वदेहिनाम् ॥ ४६ ॥ यः कारणं च कार्यं च कारणस्यापि कारणम् । कार्यस्यापि च यः कार्यं प्रसीदतु स नो हरिः ॥ ४७ ॥ कार्यकार्यस्य यत्कार्यं तत्कार्यस्यापि यः स्वयम् । तत्कार्यकार्यभूतो यस्ततश्च प्रणताः स्म तम् ॥ ४८ ॥ कारणं कारणस्यापि तस्य कारणकारणम् । तत्कारणानां हेतुं तं प्रणताः स्म परेश्वरम् ॥ ४९ ॥ भोक्तारं भोग्यभूतं च स्रष्टारं सृज्यमेव च । कार्यकर्तृस्वरूपं तं प्रणताः स्म परं पदम् ॥ ५० ॥ विशुद्धबोधवन्नित्यमजमक्षयमव्ययम् । अव्यक्तमविकारं यत्तद्विष्णोः परमं पदम् ॥ ५१ ॥ न स्थूलं न च सूक्ष्मं यन्न विशेषणगोचरम् । तत् पदं परमं विष्णोः प्रणमामि सदामलम् ॥ ५२ ॥ यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता । परब्रह्मस्वरूपं यत्प्रणमामस्तमव्ययम् ॥ ५३ ॥ यद्योगिनः सदोद्युक्ता पुण्यपापक्षयेऽक्षयम् । पश्यन्ति प्रणवे चिन्त्यं तद्विष्णोः परमं पदम् ॥ ५४ ॥ यन्न देवा न मुनयो न चाहं न च शङ्करः । जानन्ति परमेशस्य तद्विष्णोः परमं पदम् ॥ ५५ ॥ शक्तयो यस्य देवस्य ब्रह्मविष्णुशिवात्मिकाः । भवन्त्यभूतपूर्वस्य तद्विष्णोः परमं पदम् ॥ ५६ ॥ सर्वेश सर्वभूतात्मन्सर्व सर्वाश्रयाच्युत । प्रसीद विष्णो भक्तानां व्रज नो दृष्टिगोचरम् ॥ ५६ ॥ पराशर उवाचः इत्युदीरितमाकर्ण्य ब्रह्मणस्त्रिदशास्ततः । प्रणम्योचुः प्रसीदेति व्रज नो दृष्टिगोचरम् ॥ ५८ ॥ यन्नायं भगवान् ब्रह्मा जानाति परमं पदम् । तं नताः स्मो जगद्धाम तव सर्वगताच्युत ॥ ५९ ॥ इत्यन्ते वचसस्तेषां देवानां ब्रह्मणस्तथा । ऊचुर्देवर्षयस्सर्वे बृहस्पतिपुरोगमाः ॥ ६० ॥ आद्यो यज्ञः पुमानीड्यो यः पूर्वेषां च पूर्वजः । तं नताः स्मो जगत्स्रष्टुः स्रष्टारमविशेषणम् ॥ ६१ ॥ भगवन्भूतभव्येश यज्ञमूर्तिधराव्यय । प्रसीद प्रणतानां त्वं सर्वेषां देहि दर्शनम् ॥ ६२ ॥ एष ब्रह्मा सहास्माभिः सहरुद्रैस्त्रिलोचनः । सर्वादित्यैः समं पूषा पावकोऽयं सहाग्निभिः ॥ ६३ ॥ अश्विनौ वसवश्चेमे सर्वे चैते मरुद्गणाः । साध्या विश्वे तथा देवा देवेन्द्रश्चायमीश्वरः ॥ ६४ ॥ प्रणामप्रवणा नाथ दैत्यसैन्यपराजिताः । शरणं त्वामनुप्राप्ताः समस्ता देवतागणाः ॥ ६५ ॥ पराशर उवाचः एवं संस्तूयमानस्तु भगवाञ्छङ्खचक्रधृक् । जगाम दर्शनं तेषां मैत्रेय परमेश्वरः ॥ ६६ ॥ तं दृष्ट्वा ते तदा देवाः शङ्खचक्रगदाधरम् । अपूर्वरूपसंस्थानं तेजसां राशिमूर्जितम् ॥ ६७ ॥ प्रणम्य प्रणताः पूर्वं सङ्क्षोभस्तिमितेक्षणाः । तुष्टुवुः पुण्डरीकाक्षं पितामहपुरोगमाः ॥ ६८ ॥ देवा ऊचुः नमो नमोऽविश्वेशस्त्वं ब्रह्मा त्वं पिनाकधृक् । इन्द्रस्त्वमग्निः पवनो वरुणः सविता यमः । वसवो मरुतः साध्या विश्वेदेवगणा भवान् ॥ ६९ ॥ योऽयं तवाग्रतो देव समीपं देवतागणः । स त्वमेव जगत्स्रष्टा यतः सर्वगतो भवान् ॥ ७० ॥ त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः प्रजापतिः । वेत्ता वेद्यं च सर्वात्मंस्त्वन्मयं चाखिलं जगत् ॥ ७१ ॥ त्वामार्ताः शरणं विष्णो प्रयाता दैत्यनिर्जिताः । वयं प्रसीद सर्वात्मंस्तेजसाप्याययस्व नः ॥ ७२ ॥ तावदार्तिस्तथा वाञ्छा तावन्मोहस्तथासुखम् । यावन्न याति शरणं त्वामशेषाघनाशनम् ॥ ७३ ॥ त्वं प्रसादं प्रसन्नात्मन् प्रपन्नानां कुरुष्व नः । तेजसां नाथ सर्वेषां स्वशक्त्याप्यायनं कुरु ॥ ७४ ॥ पराशर उवाचः एवं संस्तूयमानस्तु प्रणतैरमरैर्हरिः । प्रसन्नदृष्टिर्भगवानिदमाह स विश्वकृत् ॥ ७५ ॥ तेजसो भवतां देवाः करिष्याम्युपबृंहणम् । वदाम्यहं यत्क्रियतां भवद्भिस्तदिदं सुराः ॥ ७६ ॥ आनीय सहिता दैत्यैः क्षीराब्धौ सकलौषधीः । प्रक्षिप्यात्रामृतार्थं ताः सकला ऐत्यदानव्वैः मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ ७७ ॥ मथ्यताममृतं देवाः सहाये मय्यवस्थिते ॥ ७८ ॥ सामपूर्वं च दैतेयास्तत्र साहाय्यकर्मणि । सामान्यफलभोक्तारो यूयं वाच्या भविष्यथ ॥ ७९ ॥ मथ्यमाने च तत्राब्धौ यत्समुत्पद्यतेऽमृतम् । तत्पानाद्बलिनो यूयममराश्च भविष्यथ ॥ ८० ॥ तथा चाहं करिष्यामि ते यथा त्रिदशद्विषः । न प्राप्स्यन्त्यमृतं देवाः केवलं क्लेशभागिनः ॥ ८१ ॥ पराशर उवाचः इत्युक्ता देवदेवेन सर्व एव ततः सुराः । संधानमसुरैः कृत्वा यत्नवन्तोऽमृतेऽभवन् ॥ ८२ ॥ नानौषधीः समानीय देवदैतेयदानवाः । क्षिप्त्वा क्षीराब्धिपयसि शरदभ्रामलत्विषि ॥ ८३ ॥ मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् । ततो मथितुमारब्धा मैत्रेय तरसामृतम् ॥ ८४ ॥ विबुधाः सहिताः सर्वे यतः पुच्छं ततः कृताः । कृष्णेन वासुकेर्दैत्याः पूर्वकाये निवेशिताः ॥ ८५ ॥ ते तस्य मुखनिश्वासवह्निनापहतत्विषः । निस्तेजसोऽसुराः सर्वे बभूवुरमितौजसः ॥ ८६ ॥ तेनैव मुखनिश्वासवायुनास्तबलाहकैः । पुच्छप्रदेशे वर्षद्भिस्तदा चाप्यायिताः सुराः ॥ ८७ ॥ क्षीरोदमध्ये भगवान्कूर्मरूपी स्वयं हरिः । मन्दराद्रेरधिष्ठानं भ्रमतोऽभून्महामुने ॥ ८८ ॥ रूपेणान्येन देवानां मध्ये चक्रगदाधरः । चकर्ष नागराजानं दैत्यमध्येऽपरेण च ॥ ८९ ॥ उपर्याक्रान्तवाञ्छैलं बृहद्रूपेण केशवः । तथापरेण मैत्रेय यन्न दृष्टं सुरासुरैः ॥ ९० ॥ तेजसा नागराजानं तथाप्यायितवान्हरिः । अन्येन तेजसा देवानुपबृंहितवान्प्रभुः ॥ ९१ ॥ मथ्यमाने ततस्तस्मिन्क्षीराब्धौ देवदानवैः । हविर्धामाभवत्पूर्वं सुरभिः सुरपूजिता ॥ ९२ ॥ जग्मुर्मुदं ततो देवा दानवाश्च महामुने । व्याक्षिप्तचेतसश्चैव बभूवुः स्तिमितेक्षणाः ॥ ९३ ॥ किमेतदिति सिद्धानां दिवि चिन्तयतां ततः । बभूव वारुणी देवी मदाघूर्णितलोचना ॥ ९४ ॥ कृतावर्तात्ततस्तस्मात्क्षीरोदाद्वासयञ्जगत् । गन्धेन पारिजातोऽभूद्देवस्त्रीनन्दनस्तरुः ॥ ९५ ॥ रूपौदार्यगुणोपेतस्तथा चाप्सरसां गणः । क्षीरोदधेः समुत्पन्नो मैत्रेय परमाद्भुतः ॥ ९६ ॥ ततः शीतांशुरभवज्जगृहे तं महेश्वरः । जगृहुश्च विषं नागाः क्षीरोदाब्धिसमुत्थितम् ॥ ९७ ॥ ततो धन्वन्तरिर्देवः श्वेताम्बरधरस्स्वयम् । बिभ्रत्कमण्डलुं पूर्णममृतस्य समुत्थितः ॥ ९८ ॥ ततः स्वस्थमनस्कास्ते सर्वे दैतेयदानवाः । बभूवुर्मुदिताः सर्वे मैत्रेय मुनिभिः सह ॥ ९९ ॥ ततः स्फुरत्कान्तिमती विकासिकमले स्थिता । श्रीर्देवी पयसस्तस्मादुद्भूता धृतपङ्कजा ॥ १०० ॥ तां तुष्टुवुर्मुदा युक्ताः श्रीसूक्तेन महर्षयः ॥ १०१ ॥ विश्वावसुमुखास्तस्या गन्धर्वाः पुरतो जगुः । घृताचीप्रमुखास्तत्र ननृतुश्चाप्सरोगणाः ॥ १०२ ॥ गङ्गाद्याः सरितस्तोयैः स्नानार्थमुपतस्थिरे । दिग्गजा हेमपात्रस्थमादाय विमलं जलम् । स्नापयाञ्चक्रिरे देवीं सर्वलोकमहेश्वरीम् ॥ १०३ ॥ क्षीरोदो रूपधृक्तस्यै मालामम्लानपङ्कजाम् । ददौ विभूषणान्यङ्गे विश्वकर्मा चकार ह ॥ १०४ ॥ दिव्यमाल्याम्बरधरा स्नाता भूषणभूषिता । पश्यतां सर्वदेवानां ययौ वक्षःस्थलं हरेः ॥ १०५ ॥ तया विलोकिता देवा हरिवक्षःस्थलस्थया । लक्ष्म्या मैत्रेय सहसा परां निर्वृतिमागताः ॥ १०६ ॥ उद्वेगं परमं जग्मुर्दैत्या विष्णुपराङ्मुखाः । त्यक्ता लक्ष्म्या महाभाग विप्रचित्तिपुरोगमाः ॥ १०७ ॥ ततस्ते जगृहुर्दैत्या धन्वन्तरिकरस्थितम् । कमण्डलुं महावीर्या यत्रास्तेऽमृतमृतम् ॥ १०८ ॥ मायया मोहयित्वा तान्विष्णुः स्त्रीरूपमास्थितः । दानवेभ्यस्तदादाय देवेभ्यः प्रददौ विभुः ॥ १०९ ॥ ततः पपुः सुरगणाः शक्राद्यास्तत्तदाऽमृतम् । उद्यतायुधनिस्त्रिंशा दैत्यास्तांश्च समभ्ययुः ॥ ११० ॥ पीतेऽमृते च बलिभिर्देवैर्दैत्यचमूस्तदा । बध्यमाना दिशो भेजे पातालं च विवेश वै ॥ १११ ॥ ततो देवा मुदा युक्ताः शङ्खचक्रगदाभृतम् । प्रणिपत्य यथापूर्वमाशासत्तत्त्रिविष्टपम् ॥ ११२ ॥ ततः प्रसन्नभाः सूर्यः प्रययौ स्वेन वर्त्मना । ज्योतींषि च यथामार्गं प्रययुर्मुनिसत्तम ॥ ११३ ॥ जज्वाल भगवांश्चोच्चैश्चारुदीप्तिर्विभावसुः । धर्मे च सर्वभूतानां तदा मतिरजायत ॥ ११४ ॥ त्रैलोक्यं च श्रिया जुष्टं च बभूव द्विजसत्तम । शक्रश्च त्रिदशश्रेष्ठः पुनः श्रीमानजायत ॥ ११५ ॥ सिंहासनगतः शक्रः सम्प्राप्य त्रिदिवं पुनः । देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ॥ ११६ ॥ इन्द्र उवाचः नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् । श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥ ११७ ॥ पद्मालयां पद्मकरां पमपत्रनिभेक्षणाम् । वन्दे पद्ममुखीं देवीं पद्मनाभप्रियामहम् ॥ ११८ ॥ त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी । संध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥ ११९ ॥ यज्ञविद्या महाविद्या गुह्यविद्या च शोभने । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥ १२० ॥ आन्वीक्षिकी त्रयीवार्ता दण्डनीतिस्त्वमेव च । सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितम् ॥ १२१ ॥ का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः । अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः ॥ १२२ ॥ त्वया देवि परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत्त्वयेदानीं समेधितम् ॥ १२३ ॥ दाराः पुत्रास्तथागारसुहृद्धान्यधनादिकम् । भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् ॥ १२४ ॥ शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम् । देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥ १२५ ॥ त्वं माता सर्वभूतानां देवदेवो हरिः पिता । त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ॥ १२६ ॥ मा नः कोशं तथा गोष्ठं मा गृहं मा परिच्छदम् । मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ॥ १२७ ॥ मा पुत्रान्मा सुहृद्वर्गं मा पशून्मा विभूषणम् । त्यजेथा मम देवस्य विष्णोर्वक्षः स्थलालये ॥ १२८ ॥ सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः । त्यज्यन्ते ते नराः सद्यः संत्यक्ता ये त्वयामले ॥ १२९ ॥ त्वयावलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः । कुलैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥ १३० ॥ स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् । स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥ १३१ ॥ सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः । पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥ १३२ ॥ न ते वर्णयितुं शक्ता गुणाञ्जिह्वापि वेधसः । प्रसीद देवि पद्माक्षि मास्मांस्त्याक्षीः कदाचन ॥ १३३ ॥ पराशर उवाचः एवं श्रीः संस्तुता सम्यक् प्राह हृष्टा शतक्रतुम् । शृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज ॥ १३४ ॥ श्रीरुवाचः परितुष्टास्मि देवेश स्तोत्रेणानेन ते हरे । वरं वृणीष्व यस्त्विष्टो वरदाहं तवागता ॥ १३५ ॥ इन्द्र उवाचः वरदा यदि मे देवि वरार्हो यदि चाप्यहम् । त्रैलोक्यं न त्वया त्याज्यमेष मेऽस्तु वरः परः ॥ १३६ ॥ स्तोत्रेण यस्तथैतेन त्वां स्तोष्यत्यब्धिसम्भवे । स त्वया न परित्याज्यो द्वितीयोऽस्तु वरो मम ॥ १३७ ॥ श्रीरुवाचः त्रैलोक्यं त्रिदशश्रेष्ठ न संत्यक्ष्यामि वासव । दत्तो वरो मया यस्ते स्तोत्राराधनतुष्टया ॥ १३८ ॥ यश्च सायं तथा प्रातः स्तोत्रेणानेन मानवः । मां स्तोष्यति न तस्याहं भविष्यामि पराङ्मुखी ॥ १३९ ॥ पराशर उवाचः एवं ददौ वरौ देवी देवराजाय वै पुरा । मैत्रेय श्रीर्महाभागा स्तोत्राराधनतोषिता ॥ १४० ॥ भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वमुदधेः पुनः । देवदानवयत्नेन प्रसूतामृतमन्थने ॥ १४१ ॥ एवं यदा जगत्स्वामी देवदेवो जनार्दनः । अवतारं करोत्येषा तदा श्रीस्तत्सहायिनी ॥ १४२ ॥ पुनश्च पद्मा सम्भूता आदित्योऽभूद्यदा हरिः । यदा तु भार्गवो रामस्तदाभूद्धरणी त्वियम् ॥ १४३ ॥ राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येषु चावतारेषु विष्णोरेषानपायिनी ॥ १४४ ॥ देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी । विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम् ॥ १४५ ॥ यश्चैतच्छृणुयाज्जन्म लक्ष्म्या यश्च पठेन्नरः । श्रियो न विच्युतिस्तस्य गृहे यावत्कुलत्रयम् ॥ १४६ ॥ पठ्यते येषु चैवेयं गृहेषु श्रीस्तुतिर्मुने । अलक्ष्मीः कलहाधारा न तेष्वास्ते कदाचन ॥ १४७ ॥ एतत्ते कथितं ब्रह्मन्यन्मां त्वं परिपृच्छसि । क्षीराब्धौ श्रीर्यथा जाता पूर्वं भृगुसुता सती ॥ १४८ ॥ इति सकलविभूत्यवाप्तिहेतुः स्तुतिरियमिन्द्रमुखोद्गता हि लक्ष्म्याः । अनुदिनमिह पठ्यते नृभिर्यै- र्वसति न तेषु कदाचिदप्यलक्ष्मीः ॥ १४९ ॥ इति श्रीविष्णुपुराणे प्रथमेंऽशे नवमोऽध्यायः |