॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

षट्पञ्चाशत्तमोऽध्यायः


बाणासुरगणत्वप्राप्तिवर्णनम्


नारद उवाच
कृष्णे गते द्वारकायामनिरुद्धेन भार्यया ।
अकार्षीत्किं ततो बाणस्तत्त्वं वद महामुने ॥ १ ॥
सनत्कुमार उवाच
कृष्णे गते द्वारकायामनिरुद्धेन भार्यया ।
दुःखितोऽभूत्ततो बाणः स्वाज्ञानं संस्मरन्हृदा ॥ २ ॥
ततो नन्दीशिवगणो बाणं प्रोवाच दुःखितम् ।
दैत्यं शोणितदिग्धाङ्‌गमनुतापसमन्वितम् ॥ ३ ॥
नन्दीश्वर उवाच
बाण शंकरसद्‌भक्त मानुतापं कुरुष्व भोः ।
भक्तानुकम्पी शम्भुर्वै भक्तवत्सलनामधृक् ॥ ४ ॥
तदिच्छया च यज्जातं तज्जातमिति चेतसा ।
मन्यस्व भक्तशार्दूल शिवं स्मर पुनःपुनः ॥ ५ ॥
मन आद्ये समाधाय कुरु नित्यं महोत्सवम् ।
भक्तानुकम्पनश्चाऽस्य शंकरस्य पुनःपुनः ॥ ६ ॥
नन्दिवाक्यात्ततो बाणो द्विषा शीर्षकमात्रकः ।
शिवस्थानं जगामाशु धृत्वा धैर्यं महामनाः ॥ ७ ॥
गत्वा तत्र प्रभुं नत्वा रुरोदातीव विह्वलः ।
गतगर्वव्रजो बाणः प्रेमाकुलितमानसः ॥ ८ ॥
संस्तुवन्विविधैः स्तोत्रैः संनमन्नुतितस्तथा ।
यथोचितं पादघातं कुर्वन्विक्षेपयन्करान् ॥ ९ ॥
ननर्त ताण्डवं मुख्यं प्रत्यालीढादिशोभितम् ।
स्थानकैर्विविधाकारैरालीढप्रमुखैरपि ॥ १० ॥
सुखवादसहस्राणि भ्रूक्षेपसहितान्यपि ।
शिरःकम्पसहस्राणि प्राप्तानीकः सहस्रशः ॥ ११ ॥
वारीश्च विविधाकारा दर्शयित्वा शनैः शनैः ।
तथा शोणितधाराभिः सिञ्चयित्वा महीतलम् ॥ १२ ॥
रुद्रं प्रसादयामास शूलिनं चन्द्रशेखरम् ।
बाणासुरो महाभक्तो विस्मृतात्मगतिर्नतः ॥ १३ ॥
ततो नृत्यं महत्कृत्वा भगवान्भक्तवत्सलः ।
उवाच बाणं संहृष्टो नृत्य गीतप्रियो हरः ॥ १४ ॥
रुद्र उवाच
बाण तात बलेः पुत्र सन्तुष्टो नर्तनेन ते ।
वरं गृहाण दैत्येन्द्र यत्ते मनसि वर्तते ॥ १५ ॥
सनत्कुमार उवाच
इत्याकर्ण्य वचः शंम्भोर्दैत्येन्द्रेण तदा मुने ।
बाणेन संवृणीतोऽभूद्वरस्तु व्रणरोपणे ॥ १६ ॥
बाहुयुद्धस्य चोद्धत्तिर्गाणपत्यमथाक्षयम् ।
उषापुत्रस्य राज्यं तु तस्मिन् शोणितकाह्वये ॥ १७ ॥
निर्वैरता च विबुधैर्विष्णुना च विशेषतः ।
न पुनर्दैत्यता दुष्टा रजसा तमसा युता ॥ १८ ॥
शम्भुभक्तिर्विशेषेण निर्विकारा सदा मुने ।
शिवभक्तेषु च स्नेहो दया सर्वेषु जन्तुषु ॥ १९ ॥
इति कृत्वा वरान् शम्भोर्बलिपुत्रो महाऽसुरः ।
प्रेम्णाऽश्रुनयनो रुद्रं तुष्टाव सुकृताञ्जलिः ॥ २० ॥
बाण उवाच
देवदेव महादेव शरणा गतवत्सल ।
त्वां नमामि महेशान दीनबन्धो दयानिधे ॥ २१ ॥
कृता मयि कृपातीव कृपासागर शंकर ।
गर्वोपहारितःसर्वः प्रसन्नेन मम प्रभो ॥ २२ ॥
त्वं ब्रह्म परमात्मा हि सर्वव्याप्यखिलेश्वरः ।
ब्रह्माण्डतनुरुग्रेशो विराट् सर्वान्वितः परः ॥ २३ ॥
नाभिर्नभोऽग्निर्वदनमम्बु रेतो दिशः श्रुतिः ।
द्यौः शीर्षमङ्‌घ्रिरुर्वी ते मनश्चन्द्रस्तव प्रभो ॥ २४ ॥
दृगर्को जठरं वार्द्धिर्भुजेन्द्रो धिषणा विधिः ।
प्रजापतिर्विसर्गश्च धर्मो हि हृदयं तव ॥ २५ ॥
रोमाण्यौषधयो नाथ केशा जलमुचस्तव ।
गुणास्त्रयस्त्रिनेत्राणि सर्वात्मा पुरुषो भवान् ॥ २६ ॥
ब्राह्मणं ते मुखं प्राहुर्बाहुं क्षत्रियमेव च ।
ऊरुजं वैश्यमाहुस्ते पादजं शूद्रमेव च ॥ २७ ॥
त्वमेव सर्वदोपास्यःसर्वैर्जीवैर्महेश्वर ।
त्वां भजन्परमां मुक्तिं लभते पुरुषो ध्रुवम् ॥ २८ ॥
यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् ।
विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥ २९ ॥
विष्णुर्ब्रह्माऽथ विबुधा मुनयश्चामलाशयाः ।
सर्वात्मना प्रपन्नास्त्वां शंकरं प्रियमीश्वरम् ॥ ३० ॥
सनत्कुमार उवाच
इत्युक्त्वा बलिपुत्रस्तु विरराम शरासुरः ।
प्रेमप्रफुल्लिताङ्‌गश्च प्रणम्य स महेश्वरम् ॥ ३१ ॥
इति श्रुत्वा स्वभक्तस्य बाणस्य भगवान्भवः ।
सर्वं लभिष्यसीत्युक्त्वा तत्रैवान्तरधीयत ॥ ३२ ॥
ततः शम्भोः प्रसादेन महाकालत्वमागतः ।
रुद्रस्यानुचरो बाणो महाप्रमुदितोऽभवत् ॥ ३३ ॥
इति किल शरनाम्नः शंकरस्यापि वृत्तं
    सकलगुरु जनानां सद्‌गुरोः शूलपाणेः ।
कथितमिह वरिष्ठं श्रोत्ररम्यैर्वचोभिः
    सकलभुवनमध्ये क्रीडमानस्य नित्यम् ॥ ३४ ॥
इति श्रीशिवमहापुराणे द्विती यायां रुद्रसंहितायां पंचमे युद्धखण्डे
बाणासुरगणत्वप्राप्तिवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP