॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

चतुश्चत्वारिंशोऽध्यायः




सनत्कुमार उवाच
ततो हिरण्याक्षसुतः कदाचि-
    त्संश्रावितो नर्मयुतैर्मदान्धैः ।
तैर्भ्रातृभिःसम्प्रयुतो विहारे
    किमन्ध राज्येन तवाद्य कार्यम् ॥ १ ॥
हिरण्यनेत्रस्तु बभूव मूढः
    कलिप्रियं नेत्रविहीनमेव ।
यो लब्धवांस्त्वां विकृतं विरूपं
    घोरैस्तपोभिर्गिरिशं प्रसाद्य ॥ २ ॥
स त्वं न भागी खलु राज्यकस्य
    किमन्यजातोऽपि लभेत राज्यम् ।
विचार्यतां तद्‌भवतैव नूनं
    वयं तु तद्‌भागिन एव सत्यम् ॥ ३ ॥
सनत्कुमार उवाच
तेषां तु वाक्यानि निशम्य तानि
    विचार्य बुद्ध्या स्वयमेव दीनः ।
तान् शान्तयित्वा विविधैर्वचोभिः
    गतस्त्वरण्यं निशि निर्जनं तु ॥ ४ ॥
वर्षायुतं तत्र तपश्चचार
    जजाप जाप्यं विधृतैकपादः ।
आहारहीनो नियमोर्ध्वबाहुः
    कर्त्तुं न शक्यं हि सुरासुरैर्यत् ॥ ५ ॥
प्रज्वाल्य वह्निं स्म जुहोति गात्र-
    मांसं सरक्तं खलु वर्षमात्रम् ।
तीक्ष्णेन शस्त्रेण निकृत्य देहात्
    समन्त्रकं प्रत्यहमेव हुत्वा ॥ ६ ॥
स्नाय्वस्थिशेषं कुणपं तदासौ
    क्षयं गतं शोणितमेव सर्वम् ।
यदास्य मांसानि न सन्ति देहं
    प्रक्षेप्तुकामस्तु हुताशनाय ॥ ७ ॥
ततः स दृष्टस्त्रिदशालयैर्जनैः
    सुविस्मितैर्भीतियुतैः समस्तैः ।
अथामरैः शीघ्रतरं प्रसादितो
    बभूव धाता नुतिभिर्नुतो हि ॥ ८ ॥
निवारयित्वाथ पितामहस्तं
    ह्युवाच तं चाद्यवरं वृणीष्व ।
यस्याप्तिकामस्तव सर्वलोके
    सुदुर्लभं दानव तं गृहाण ॥ ९ ॥
स पद्मयोनेस्तु वचो निशम्य
    प्रोवाच दीनः प्रणतस्तु दैत्यः ।
यैर्निष्ठुरैर्मे प्रहृतं तु राज्यं
    प्रह्रादमुख्या मम सन्तु भृत्याः ॥ १० ॥
अन्धस्य दिव्यं हि तथास्तु चक्षु-
    रिन्द्रादयो मे करदा भवन्तु ।
मृत्युस्तु माभून्मम देवदैत्य-
    गन्धर्वयक्षोरगमानुषेभ्यः ॥ ११ ॥
नारायणाद्वा दितिजेन्द्रशत्रोः
    सर्वाज्जनात्सर्वमयाच्च शर्वात् ।
श्रुत्वा वचस्तस्य सुदारुणं तत्
    सुशङ्‌कितः पद्मभवस्तमाह ॥ १२ ॥
ब्रह्मोवाच
दैत्येन्द्र सर्वं भविता तदेतद्
    विनाशहेतुं च गृहाण किञ्चित् ।
यस्मान्न जातो न जनिष्यते वा
    यो न प्रविष्टो मुखमन्तकस्य ॥ १३ ॥
अत्यन्तदीर्घं खलु जीवितं तु
    भवादृशाः सत्पुरुषाः त्यजन्तु ।
एतद्वचः सानुनयं निशम्य
    पितामहात्प्राह पुनः स दैत्यः ॥ १४ ॥
अन्धक उवाच
कालत्रये याश्च भवन्ति नार्यः
    श्रेष्ठाश्च मध्याश्च तथा कनिष्ठाः ।
तासां च मध्ये खलु रत्नभूता
    ममापि नित्यं जननीव काचित् ॥ १५ ॥
कायेन वाचा मनसाप्यगम्या
    नारी नृलोकस्य च दुर्लभा या ।
तां कामयानस्य ममास्तु नाशो
    दैत्येन्द्रभावाद्‌भगवान्स्वयम्भूः ॥ १६ ॥
वाक्यं तदाकर्ण्य स पद्मयोनिः
    सुविस्मितः शंकरपादपद्ममम् ।
सस्मार सम्प्राप्य निर्देशमाशु
    शम्भोस्तु तं प्राह ततोन्धकं वै ॥ १७ ॥
ब्रह्मोवाच
यत्काङ्‌क्षसे दैत्यवरास्तु ते वै
    सर्वं भवत्येव वचःसकामम् ।
उत्तिष्ठः दैत्येन्द्र लभस्व कामं
    सदैव वीरैस्तु कुरुष्व युद्धम् ॥ १८ ॥
श्रुत्वा तदेतद्वचनं मुनीश
    विधातुराशु प्रणिपत्य भक्त्या ।
लोकेश्वरं हाटकनेत्रपुत्रः
    स्नाय्वस्थिशेषस्तु तमाह देवम् ॥ १९ ॥
अन्धक उवाच
कथं विभो वैरिबलं प्रविश्य
    ह्यनेन देहेन करोमि युद्धम् ।
स्नाय्वस्थिशेषं कुरु मांसपुष्टं
    करेण पुण्ये न च मां स्पृशाद्य ॥ २० ॥
सनत्कुमार उवाच
श्रुत्वा वचस्तस्य स पद्मयोनिः
    करेण संस्पृश्य च तच्छरीरम् ।
गतःसुरेन्द्रैः सहितः स्वधाम
    सम्पूज्यमानो मुनिसिद्धसङ्‌घैः ॥ २१ ॥
संस्पृष्टमात्रः स च दैत्यराजः
    सम्पूर्णदेहो बलवान् बभूव ।
सञ्जातनेत्रःसुभगो बभूव
    हृष्टःस्वमेव नगरं विवेश ॥ २२ ॥
उत्सृज्य राज्यं सकलं च तस्मै
    प्रह्लादमुख्यास्त्वथ दानवेन्द्राः ।
तमागतं लब्धवरं च मत्वा
    भृत्या बभूवुर्वश गास्तु तस्य ॥ २३ ॥
ततोन्धकः स्वर्गमगाद्विजेतुं
    सेनाभियुक्तः सहभृत्यवर्गः ।
विजित्य लेखान्प्रधने समस्तान्
    करप्रदं वज्रधरं चकार ॥ २४ ॥
नागान्सुपर्णान्वरराक्षसांश्च
    गन्धर्वयक्षानपि मानुषांस्तु ।
गिरीन्द्रवृक्षान्समरेषु सर्वां-
    श्चतुष्पदः सिंहमुखान्विजिग्ये ॥ २५ ॥
त्रैलोक्यमेतद्धि चराचरं वै
    वशं चकारात्मनि संनियोज्य ।
ततोऽकूलानि सुदर्शनानि
    नारीसहस्राणि बहूनि गत्वा ॥ २६ ॥
रसातले चैव तथा धरायां
    त्रिविष्टपे याः प्रमदाः सुरूपाः ।
ताभिर्युतोऽन्येषु सपर्वतेषु
    रराम रम्येषु नदीतटेषु ॥ २७ ॥
क्रीडायमानःस तु मध्यवर्ती
    तासां प्रहर्षादथ दानवेन्द्रः ।
तत्पीतशिष्टानि पिबन्प्रवृत्त्यै
    दिव्यानि पेयानि सुमानुषाणि ॥ २८ ॥
अन्यानि दिव्यानि तु यद्‌रसानि
    फलानि पुष्पाणि सुगन्धवन्ति ।
सम्प्राप्य यानानि सुवाहनानि
    मयेन सृष्टानि गृहोत्तमानि ॥ २९ ॥
पुष्पार्घधूपान्नविलेपनैश्च
    सुशोभितान्यद्‌भुतदर्शनैश्च ।
सङ्‌क्रीडमानस्य गतानि तस्य
    वर्षायुतानीह तथान्धकस्य ॥ ३० ॥
जानाति किञ्चिन्न शुभं परत्र
    यदात्मनःसौख्यकरं भवेद्धि ।
सदान्धको दैत्यवरःस मूढो
    मदान्धबुद्धिः कृतदुष्टसङ्‌गः ॥ ३१ ॥
ततः प्रमत्तस्तु सुतान्प्रधानान्
    कुतर्कवादैरभिभूय सर्वान् ।
चचार दैत्यैःसहितो महात्मा
    विनाशयन्वैदिकसर्वधर्मान् ॥ ३२ ॥
वेदान्द्विजान् वित्तमदाभिभूतो
    न मन्यते स्माप्यमरान्गुरूंश्च ।
रेमे तथा दैवगतो हतायुः
    स्वस्यैरहोभिर्गमयन्वयश्च ॥ ३३ ॥
ततः कदाचिद्‌गतवान्ससैन्यो
    बहुप्रयाता पृथिवीतलेऽस्मिन् ।
अनेकसङ्‌ख्या अपि वर्षकोट्यः
    प्रहर्षितो मन्दरपर्वतं तु ॥ ३४ ॥
स्वर्णोपमां तत्र निरीक्ष्य शोभां
    बभ्राम सैन्यैः सह मानमत्तः ।
क्रीडार्थमासाद्य च तं गिरीन्द्रं
    मतिं स वासाय चकार मोहात् ॥ ३५ ॥
शुभं दृढं तत्र पुरं स कृत्वा
    मुदास्थितो दैत्यपतिः प्रभावात् ।
निवेशयामास पुनः क्रमेण
    अत्यद्‌भुतं मन्दरशैलसानौ ॥ ३६ ॥
दुर्योधनो वैधसहस्तिसञ्ज्ञौ
    तन्मन्त्रिणौ दानवसत्तमस्य ।
ते वै कदाचिद्‌गिरिसुस्थले हि
    नारीं सुरूपां ददृशुस्त्रयोऽपि ॥ ३७ ॥
ते शीघ्रगा दैत्यवरास्तु हर्षाद्
    द्रुतं महादैत्यपतिं समेत्य ।
ऊचुर्यथादृष्टमतीव प्रीत्या
    तथान्धकं वीरवरं हि सर्वे ॥ ३८ ॥
मन्त्रिणः ऊचुः
गुहान्तरे ध्याननिमीलिताक्षो
    दैत्येन्द्र कश्चिन्मुनिरत्र दृष्टः ।
रूदान्वितश्चन्द्रकलार्द्धचूडः
    कटिस्थले बद्धगजेन्द्रकृत्तिः ॥ ३९ ॥
नागेन्द्रभोगावृतसर्वगात्रः
    कपालमालाभरणो जटालः ।
स शूलहस्तः शरतूणधारी
    महाधनुष्मान्विवृताक्षसूत्रः ॥ ४० ॥
खड्गी त्रिशूली लकुटी कपर्दी
    चतुर्भुजो गौरतराकृतिर्हि ।
भस्मानुलिप्तो विलसत्सुतेजाः
    तपस्विवर्योऽद्‌भुतसर्ववेशः ॥ ४१ ॥
तस्याविदूरे पुरुषश्च दृष्टः
    स वानरो घोरमुखःकरालः ।
सर्वायुधो रूक्षकरश्च रक्षन्
    स्थितो जरद्‌गोवृषभश्च शुक्लः ॥ ४२ ॥
तस्योपविष्टस्य तपस्विनोपि
    सुचारुरूपा तरुणी मनोज्ञा ।
नारी शुभा पार्श्वगता हि तस्य
    दृष्टा च काचिद्‌भुवि रत्नभूता ॥ ४३ ॥
प्रवालमुक्तामणि हेमरत्न-
    वस्त्रावृता माल्यशुभोपगूढा ।
सा येन दृष्टा स च दृष्टिमान्स्याद्
    दृष्टेन चान्येन किमत्र कार्यम् ॥ ४४ ॥
मान्या महेशस्य च दिव्यनारी
    भार्या मुनेः पुण्यवतः प्रिया सा ।
योग्या हि द्रष्टुं भवतश्च सम्य-
    गानाय्य दैत्येन्द्र सुरत्नभोक्तः ॥ ४५ ॥
सनत्कुमार उवाच
श्रुत्वेति तेषां वचनानि तानि
    कामातुरो घूर्णितसर्वगात्रः ।
विसर्जयामास मुनेः सकाशं
    दुर्योधनादीन्सहसा स दैत्यः ॥ ४६ ॥
आसाद्य ते तं मुनिमप्रमेयं
    बृहद्‌व्रतं मन्त्रिवरा हि तस्य ।
सुराजनीतिप्रवणा मुनीश
    प्रणम्य तं दैत्यनिदेशमाहुः ॥ ४७ ॥
मन्त्रिण ऊचुः
हिरण्यनेत्रस्य सुतो महात्मा
    दैत्याधिराजोऽन्धकनामधेयः ।
त्रैलोक्यनाथो भवकृन्निदेशा-
    दिहोपविष्टोऽद्य विहारशाली ॥ ४८ ॥
तन्मन्त्रिणो वै वयमङ्‌गवीरा-
    स्तवोपकण्ठं च समागताः स्मः ।
तत्प्रेषितास्त्वां यदुवाच तद्वै
    शृणुष्व सन्दत्तमनास्तपस्विन् ॥ ४९ ॥
त्वं कस्य पुत्रोऽसि किमर्थमत्र
    सुखोपविष्टो मुनिवर्य धीमन् ।
कस्येयमीदृक्तरुणी सुरूपा
    देया शुभा दैत्यपतेर्मुनीन्द्र ॥ ५० ॥
क्वेदं शरीरं तव भस्मदिग्धं
    कपालमालाभरणं विरूपम् ।
तूणीरसत्कार्मुकबाणखड्ग-
    भुशुण्डिशूलाशनितोमराणि ॥ ५१ ॥
क्व जाह्नवी पुण्यतमा जटाग्रे
    क्वायं शशी वा कुणपास्थिखण्डम् ।
विषानलो दीर्घमुखः क्व सर्पः
    क्व सङ्‌गमः पीनपयोधरायाः ॥ ५२ ॥
जरद्‌गवारोहणमप्रशस्तं
    क्षमावतस्तस्य न दर्शनं च ।
सन्ध्याप्रणामः क्वचिदेष धर्मः
    क्व भोजनं लोकविरुद्धमेतत् ॥ ५३ ॥
प्रयच्छ नारीं सम सान्त्वपूर्वं
    स्त्रिया तपः किं कुरुषे विमूढ ।
अयुक्तमेतत्त्वयि नानुरूपं
    यस्मादहं रत्नपतिस्त्रिलोके ॥ ५४ ॥
विमुञ्च शस्त्राणि मयाद्य चोक्तः
    कुरुष्व पश्चात्तप एव शुद्धम् ।
उल्लङ्‌घ्य मच्छासनमप्रधृष्यं
    विमोक्ष्यसे सर्वमिदं शरीरम् ॥ ५५ ॥
मत्वान्धकं दुष्टमतिप्रधानो
    महेश्वरो लौकिकभावशीलः ।
प्रोवाच दैत्यं स्मितपूर्वमेव-
    माकर्ण्य सर्वं त्वथ दूतवाक्यम् ॥ ५६ ॥
शिव उवाच
यद्यस्मि रुद्रस्तव किं मया स्यात्
    किमर्थमेवं वदसीति मिथ्या ।
शृणु प्रभावं मम दैत्यनाथ
    न्याय्यं न वक्तुं वचनं त्वयैवम् ॥ ५७ ॥
नाहं क्वचित्स्वं पितरं स्मरामि
    गुहान्तरे घोरमनन्यचीर्णम् ।
एतद् व्रतं पशुपातं चरामि
    न मातरं त्वज्ञतमो विरूपः ॥ ५८ ॥
अमूलमेतन्मयि तु प्रसिद्धं
    सुदुस्त्यजं सर्वमिदं ममास्ति ।
भार्या ममेयं तरुणी सुरूपा
    सर्वंसहा सर्वगतस्य सिद्धिः ॥ ५९ ॥
एतर्हि यद्यद्‌रुचितं तवास्ति
    गृहाण तद्वै खलु राक्षस त्वम् ।
एतावदुक्त्वा विरराम शम्भुः
    तपस्विवेषः पुरतस्तु तेषाम् ॥ ६० ॥
सनत्कुमार उवाच
गम्भीरमेतद्वचनं निशम्य
    ते दानवास्तं प्रणिपत्य मूर्ध्ना ।
जग्मुस्ततो दैत्यवरस्य सूनुं
    त्रैलोक्यनाशाय कृतप्रतिज्ञम् ॥ ६१ ॥
बभाषिरे दैत्यपतिं प्रमत्तं
    प्रणम्य राजानमदीनसत्त्वाः ।
ते तत्र सर्वे जयशब्दपूर्वं
    रुद्रेण यत्तत्स्मितपूर्वमुक्तम् ॥ ६२ ॥
मन्त्रिण उचुः
निशाचरश्चञ्चलशौर्यधैर्यः
    क्व दानवः कृपणः सत्त्वहीनः ।
क्रूरः कृतघ्नश्च सदैव पापी
    क्व दानवः सूर्यसुताद्‌बिभेति ॥ ६३ ॥
राजस्त्वमुक्तोऽखिलदैत्यनाथ-
    स्तपस्विना तन्मुनिना विहस्य ।
मत्वा स्वबुद्ध्या तृणवत्त्रिलोकं
    महौजसा वीरवरेण नूनम् ॥ ६४ ॥
क्वाहं च शस्त्राणि च दारुणानि
    मृत्योश्च सन्त्रासकरं क्व युद्धम् ।
क्व वीरको वानरवक्त्रतुल्यो
    निशाचरो जरसा जर्जराङ्‌गः ॥ ६५ ॥
क्वायं स्वरूपः क्व च मन्दभाग्यो
    बलं त्वदीयं क्व च वीरुधो वा ।
शक्तोऽपि चेत्त्वं प्रयतस्व युद्धं
    कर्तुं तदा ह्येहि कुरुष्व किञ्चित् ॥ ६६ ॥
वज्राशनेस्तुल्यमिहास्ति शस्त्रं
    भवादृशां नाशकरं च घोरम् ।
क्व ते शरीरं मृदुपद्मतुल्यं
    विचार्य चैवं कुरु रोचते यत् ॥ ६७ ॥
इत्येवमादीनि वचांसि भद्रं
    तपस्विनोक्तानि च दानवेश ।
युक्तं न ते तेन सहात्र युद्धं
    त्वामाह राजन्स्मयमान एव ॥ ६८ ॥
विवस्तुशून्यैर्बहुभिः प्रलापै-
    रस्माभिरुक्तैर्यदि बुध्यसे त्वम् ।
तपोभियुक्तेन तपस्विना वै
    स्मर्तासि पश्चान्मुनिवाक्यमेतत् ॥ ६९ ॥
सनत्कुमार उवाच
ततः स तेषां वचनं निशम्य
    जज्वाल रोषेण स मन्दबुद्धिः ।
आज्यावसिक्तस्त्विव कृष्णवर्त्मा
    सत्यं हितं तत्कुटिलं सुतीक्ष्णम् ॥ ७० ॥
गृहीतखड्गो वरदानमत्तः
    प्रचण्डवातानुकृतिं च कुर्वन् ।
गन्तुं च तत्र स्मरबाणविद्धः
    समुद्यतोऽभूद्विपरीतदेवः ॥ ७१ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे
अन्धकगाणपत्यलाभोपाख्याने दूतसंवादो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP