॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

सप्तदशोऽध्यायः


जलन्धरोपाख्याने विष्णुजलन्धरयुद्धवर्णनम्


सनत्कुमार उवाच
अथ दैत्या महावीर्याश्शूलैः परशुपट्टिशैः ।
निजघ्नुःसर्वदेवांश्च भयव्याकुलमानसान् ॥ १ ॥
दैत्यायुधैः समाविद्धदेहा देवाः सवासवाः ।
रणाद्विदुद्रुवुः सर्वे भयव्याकुलमानसाः ॥ २ ॥
पलायनपरान् दृष्ट्‍वा हृषीकेशःसुरानथ ।
विष्णुर्वै गरुडारूढो योद्धुमभ्याययौ द्रुतम् ॥ ३ ॥
सुदर्शनेन चक्रेण सर्वतः प्रस्फुरन् रुचा ।
सुशोभितकराब्जश्च रेजे भक्ताभयङ्‌करः ॥ ४ ॥
शङ्‌खखड्गगदाशार्ङ्‌गधारी क्रोधसमन्वितः ।
कठोरास्त्रो महावीरः सर्वयुद्धविशारदः ॥ ५ ॥
धनुषं शार्ङ्‌गनामानं विस्फूर्य्य विननाद ह ।
तस्य नादेन त्रैलोक्यं पूरितं महता मुने ॥ ६ ॥
शार्ङ्‌गनिःसृतबाणैश्च दितिजानां शिरांसि वै ।
चकर्त्त भगवान् विष्णुः कोटिशो रुट्समाकुलः ॥ ७ ॥
अथारुणानुजजवपक्षवातप्रपीडिताः ।
वात्याधिवर्त्तिता दैत्या बभ्रमुः खे यथा घनाः ॥ ८ ॥
ततो जलन्धरो दृष्ट्‍वा दैत्यान्वात्याप्रपीडितान् ।
चुक्रोधाति महादैत्यो देववृन्दभयङ्‌करः ॥ ९ ॥
मर्द्दयन्तं च तं दृष्ट्‍वा दैत्यान् प्रस्फुरिताधरः ।
योद्धुमभ्याययौ वीरो वेगेन हरिणा सह ॥ १० ॥
स चकार महानादं देवासुरभयङ्‌करम् ।
दैत्यानामधिपः कर्णा विदीर्णाः श्रवणात्ततः ॥ ११ ॥
भयंङ्करेण दैत्यस्य नादेन पूरितं तदा ।
जलन्धरस्य महता चकम्पे सकलं जगत् ॥ १२ ॥
ततःसमभवद्युद्धं विष्णुदैत्येन्द्रयोर्महत् ।
आकाशं कुर्वतोर्बाणैस्तदा निरवकाशवत् ॥ १३ ॥
तयोश्च तेन युद्धेन परस्परमभून्मुने ।
देवासुरर्षिसिद्धानां भीकरेणातिविस्मयः ॥ १४ ॥
विष्णुर्दैत्यस्य बाणौघैर्ध्वजं छत्रं धनुः शरान् ।
चिच्छेद तं च हृदये बाणेनैकेन ताडयन् ॥ १५ ॥
ततो दैत्यः समुत्पत्य गदापाणिस्त्वरान्वितः ।
आहत्य गरुडं मूर्ध्नि पातयामास भूतले ॥ १६ ॥
विष्णुं जघान शूलेन तीक्ष्णेन प्रस्फुरद्‌रुचा ।
हृदये क्रोधसंयुक्तो दैत्यः प्रस्फुरिताधरः ॥ १७ ॥
विष्णुर्गदां च खड्गेन चिच्छेद प्रहसन्निव ।
तं विव्याध शरैस्तीक्ष्णैः शार्ङ्‌गं विस्फूर्य दैत्यहा ॥ १८ ॥
विष्णुर्जलन्धरं दैत्यं भयदेन शरेण ह ।
क्रोधाविष्टोऽतितीक्ष्णेन जघानाशु सुरारिहा ॥ १९ ॥
आगतं तस्य तं बाणं दृष्ट्‍वा दैत्यो महाबलः ।
छित्त्वा बाणेन विष्णुं च जघान हृदये द्रुतम् ॥ २० ॥
केशवोऽपि महाबाहुं विक्षिप्तमसुरेण तम् ।
शरं तिलप्रमाणेन च्छित्त्वा वीरो ननाद ह ॥ २१ ॥
पुनर्बाण समाधत्त धनुषि क्रोधवेपितः ।
महाबलोऽथ बाणेन चिच्छेद स शिलीमुखम् ॥ २२ ॥
वासुदेवः पुनर्बाणं नाशाय विबुधद्विषः ।
क्रोधेनाधत्त धनुषि सिंहवद्विननाद ह ॥ २३ ॥
जलन्धरोऽथ दैत्येन्द्रः कोपच्छिन्नाधरो बली ।
शरेण श्वेन शार्ङ्‌गाख्यं धनुश्चिच्छेद वैष्णवम् ॥ २४ ॥
पुनर्बाणैःसुतीक्ष्णैश्च जघान मधुसूदनम् ।
उग्रवीर्यो महावीरो देवानां भयकारकः ॥ २५ ॥
स च्छिन्नधन्वा भगवान्केशवो लोकरक्षकः ।
जलन्धरस्य नाशाय चिक्षेप स्वगदां पराम् ॥ २६ ॥
सा गदा हरिणा क्षिप्ता ज्वलज्ज्वलनसन्निभा ।
अमोघगतिका शीघ्रं तस्य देहे ललाग ह ॥ २७ ॥
तया हतो महादैत्यो न चचालापि किञ्चन ।
जलन्धरो मदोन्मत्तः पुष्पमालाहतो यथा ॥ २८ ॥
ततो जलन्धरः क्रोधी देवत्रासकरोऽक्षिपत् ।
त्रिशूलमनलाकारं हरये रणदुर्म्मदः ॥ २९ ॥
अथ विष्णुस्तत्त्रिशूलं चिच्छेद तरसा द्रुतम् ।
नन्दकाख्येन खड्गेन स्मृत्वा शिवपदाम्बुजम् ॥ ३० ॥
छिन्ने त्रिशूले दैत्येन्द्र उत्प्लुत्य सहसा द्रुतम् ।
आगत्य हृदये विष्णुं जघान दृढमुष्टिना ॥ ३१ ॥
सोपि विष्णुर्महावीरोऽविगणय्य च तद्व्यथाम ।
जलन्धरं च हृदये जघान दृढमुष्टिना ॥ ३२ ॥
ततस्तौ बाहुयुद्धेन युयुधाते महाबलौ ।
बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीम् ॥ ३३ ॥
एवं हि सुचिरं युद्धं कृत्वा तेनासुरेण वै ।
विस्मितोऽभून्मुनिश्रेष्ठ हृदि ग्लानिमवाप ह ॥ ३४ ॥
अथ प्रसन्नो भगवान्मायी मायाविदां वरः ।
उवाच दैत्यराजानं मेघगम्भीरया गिरा ॥ ३५ ॥
विष्णुरुवाच
भो भो दैत्यवरश्रेष्ठ धन्यस्त्वं रणदुर्मदः ।
महायुधवरैर्यत्त्वं न भीतो हि महाप्रभुः ॥ ३६ ॥
एभिरेवायुधैरुग्रैर्दैत्या हि बहवो हताः ।
महाजौ दुर्मदा वीराश्छिन्नदेहा मृतिं गताः ॥ ३७ ॥
युद्धेन ते महादैत्य प्रसन्नोऽस्मि महान्भवान् ।
न दृष्टस्त्वत्समो वीरस्त्रैलोक्ये सचराचरे ॥ ३८ ॥
वरं वरय दैत्येन्द्र प्रीतोऽस्मि तव विक्रमात् ।
अदेयमपि ते दद्मि यत्ते मनसि वर्तते ॥ ३९ ॥
सनत्कुमार उवाच
इत्याकर्ण्य वचस्तस्य विष्णोर्मायाविनो हरेः ।
प्रत्युवाच महाबुद्धिर्दैत्यराजो जलन्धरः ॥ ४० ॥
जलन्धर उवाच
यदि भावुक तुष्टोऽसि वरमे तन्ददस्व मे ।
मद्‌भगिन्या मया सार्धं मद्‌गेहे सगणो वस ॥ ४१ ॥
सनत्कुमार उवाच
तदाकर्ण्य वचस्तस्य महादैत्यस्य खिन्नधीः ।
तथास्त्विति च देवेशो जगाद भगवान् हरिः ॥ ४२ ॥
उवास स ततो विष्णुः सर्वदेवगणैः सह ।
जलन्धरं नाम पुरमागत्य रमया सह ॥ ४३ ॥
अथो जलन्धरो दैत्यः स्वभगिन्या च विष्णुना ।
उवास स्वालयं प्राप्तो हर्षाकुलितमानसः ॥ ४४ ॥
जलन्धरोऽथ देवानामधिकारेषु दानवान् ।
स्थापयित्वा सहर्षः सन् पुनरागान्महीतलम् ॥ ४५ ॥
देवगन्धर्वसिद्धेषु यत्किञ्चिद्‌रत्नसञ्चितम् ।
तदात्मवशगं कृत्वाऽतिष्ठत्सागरनन्दनः ॥ ४६ ॥
पातालभवने दैत्यं निशुम्भं सुमहाबलम् ।
स्थापयित्वा स शेषादीनानयद्‌भूतलं बली ॥ ४७ ॥
देवगन्धर्वसिद्धौघान् सर्पराक्षसमानुषान् ।
स्वपुरे नागरान्कृत्वा शशास भुवनत्रयम् ॥ ४८ ॥
एवं जलन्धरः कृत्वा देवान्स्ववशवर्तिनः ।
धर्मेण पालयामास प्रजाः पुत्रानिवौरसान् ॥ ४९ ॥
न कश्चिद्व्याधितो नैव दुःखितो न कृशस्तथा ।
न दीनो दृश्यते तस्मिन्धर्माद्राज्यं प्रशासति ॥ ५० ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे
युद्धखण्डे जलन्धरोपाख्याने विष्णुजलन्धरयुद्धवर्णनं
नाम सप्तदशोऽध्यायः ॥ १७ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP