॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

पञ्चदशोऽध्यायः


जलन्धरवधोपाख्याने देवजलन्धरयुद्धवर्णनम्


सनत्कुमार उवाच
एकदा वारिधिसुतो वृन्दापति रुदारधीः ।
सभार्यःसंस्थितो वीरोऽसुरैः सर्वैः समन्वितः ॥ १ ॥
तत्राजगाम सुप्रीतः सुवर्चास्त्वथ भार्गवः ।
तेजःपुञ्जो मूर्त इव भासयन्सकला दिशः ॥ २ ॥
तं दृष्ट्‍वा गुरुमायान्तमसुरास्तेऽखिला द्रुतम् ।
प्रणेमुः प्रीतमनसःसिन्धुपुत्रोऽपि सादरम् ॥ ३ ॥
दत्त्वाशीर्वचनं तेभ्यो भार्गवस्तेजसां निधिः ।
निषसादासने रम्ये सन्तस्थुस्तेऽपि पूर्ववत् ॥ ४ ॥
अथ सिन्ध्वात्मजो वीरो दृष्ट्‍वा प्रीत्या निजां सभाम् ।
जलन्धरः प्रसन्नोऽभूदनष्टवरशासनः ॥ ५ ॥
तत्स्थितं छिन्नशिरसं दृष्ट्‍वा राहुं स दैत्यराट् ।
पप्रच्छ भार्गवं शीघ्रमिदं सागरनन्दनः ॥ ६ ॥
जलन्धर उवाच
केनेदं विहितं राहोः शिरच्छेदनकं प्रभो ।
तद्‌ब्रूहि निखिलं वृत्तं यथावत्तत्त्वतो गुरो ॥ ७ ॥
सनत्कुमार उवाच
इत्याकर्ण्य वचस्तस्य सिन्धुपुत्रस्य भार्गवः ।
स्मृत्वा शिवपदाम्भोजं प्रत्युवाच यथार्थवत् ॥ ८ ॥
शुक्र उवाच
जलन्धर महावीर सर्वासुरसहायक ।
शृणु वृत्तान्तमखिलं यथावत्कथयामि ते ॥ ९ ॥
पुराभवद्‌बलिर्वीरो विरोचनसुतो बली ।
हिरण्यकशिपोश्चैव प्रपौत्रो धर्मवित्तमः ॥ १० ॥
पराजिताः सुरास्तेन रमेशं शरणं ययुः ।
सवासवाः स्ववृत्तान्तमाचख्युः स्वार्थसाधकाः ॥ ११ ॥
तदाज्ञयाऽसुरैः सार्द्धं चक्रुःसन्धिमथो सुराः ।
स्वकार्यसिद्धये तात छलकर्मविचक्षणाः ॥ १२ ॥
अथामृतार्थे सिन्धोश्च मंथनं चक्रुरादरात् ।
विष्णोः सहायिनस्ते हि सुराः सर्वेऽसुरैः सह ॥ १३ ॥
ततो रत्नोपहरणमकार्षुर्दैत्यशत्रवः ।
जगृहुर्यत्नतो देवाः पपुरप्यमृतं छलात् ॥ १४ ॥
ततः पराभवं चक्रुरसुराणां सहायतः ।
विष्णोः सुराः सशक्रास्तेऽमृतापानाद्‌बलान्विताः ॥ १५ ॥
शिरश्छेदं चकारासौ पिबतश्चामृतं हरिः ।
राहोर्देवसभां हि पक्षपाती हरेः सदा ॥ १६ ॥
सनत्कुमार उवाच
एवं कविस्तस्य शिरश्छेदं राहोः शशंस च ।
अमृतार्थे समुद्रस्य मंथनं देवकारितम् ॥ १७ ॥
रत्नोपहरणं चैव दैत्यानां च पराभवम् ।
देवैरमृतपानं च कृतं सर्वं च विस्तरात् ॥ १८ ॥
तदाकर्ण्य महावीरोम्बुधिबालः प्रतापवान् ।
चुक्रोध क्रोधरक्ताक्षःस्वपितुर्मंथनं तदा ॥ १९ ॥
अथ दूतं समाहूय घस्मराभिधमुत्तमम् ।
सर्वं शशंस चरितं यदाह गुरुरात्मवान् ॥ २० ॥
अथ तं प्रेषयामास स्वदूतं शक्रसन्निधौ ।
संमान्य बहुशः प्रीत्याऽभयं दत्त्वा विशारदम् ॥ २१ ॥
दूतस्त्रिविष्टपं तस्य जगामारमलं सुधीः ।
घस्मरोंऽबुधिबालस्य सर्वदेवसमन्वितम् ॥ २२ ॥
तत्र गत्वा स दूतस्तु सुधर्मां प्राप्य सत्वरम् ।
गर्वादखर्वमौलिर्हि देवेन्द्रं वाक्यमब्रवीत् ॥ २३ ॥
घस्मर उवाच
जलन्धरोऽब्धितनयः सर्वदैत्यजनेश्वरः ।
सुप्रतापी महावीरः स्वयं कविसहायवान् ॥ २४ ॥
दूतोऽहं तस्य वीरस्य घस्मराख्यो न घस्मरः ।
प्रेषितस्तेन वीरेण त्वत्सकाशमिहागतः ॥ २५ ॥
अव्याहताज्ञः सर्वत्र जलन्धर उदग्रधीः ।
निर्जिताखिलदैत्यारिः स यदाह शृणुष्व तत् ॥ २६ ॥
जलन्धर उवाच
कस्मात्त्वया मम पिता मथितः सागरोऽद्रिणा ।
नीतानि सर्वरत्नानि पितुर्मे देवताधम ॥ २७ ॥
उचितं न कृतं तेऽद्य तानि शीघ्रं प्रयच्छ मे ।
ममायाहि विचार्येत्थं शरणं दैवतैः सह ॥ २८ ॥
अन्यथा ते भयं भूरि भविष्यति सुराधम ।
राज्यविध्वंसनं चैव सत्यमेतद्‌ब्रवीम्यहम् ॥ २९ ॥
सनत्कुमार उवाच
इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः ।
उवाच तं स्मरन्निन्द्रो भयरोषसमन्वितः ॥ ३० ॥
अद्रयो मद्‌भयात् त्रस्ताः स्वकुक्षिस्था यतः कृताः ।
अन्येऽपि मद् द्विषस्तेन रक्षिता दितिजाः पुरा ॥ ३१ ॥
तस्मात्तद्रत्नजातं तु मया सर्वं हृतं किल ।
न तिष्ठति मम द्रोही सुखं सत्यं ब्रवीम्यहम् ॥ ३२ ॥
शङ्‌खोऽप्येवं पुरा दैत्यो मां द्विषन्सागरात्मजः ।
अभवन्मूढचित्तस्तु साधुसङ्‌गात्समुज्झित ॥ ३३ ॥
ममानुजेन हरिणा निहत स हि पापधीः ।
हिंसकः साधुसंघस्य पापिष्ठःसागरोदरे ॥ ३४ ॥
तद्‌ गच्छ दूत शीघ्रं त्वं कथयस्वास्य तत्त्वतः ।
अब्धिपुत्रस्य सर्वं हि सिन्धोर्मंथनकारणम् ॥ ३५ ॥
सनत्कुमार उवाच
इत्थं विसर्जितो दूतो घस्मराख्यः सुबुद्धिमान् ।
तदेन्द्रेणागमत्तूर्णं यत्र वीरो जलन्धरः ॥ ३६ ॥
तदिदं वचनं दैत्यराजो हि तेन धीमता ।
कथितो निखिलं शक्रप्रोक्तं दूतेन वै तदा ॥ ३७ ॥
तन्निशम्य ततो दैत्यो रोषात्प्रस्फुरिताधरः ।
उद्योगमकरोत्तूर्णं सर्वदेवजिगीषया ॥ ३८ ॥
तदोद्योगेऽसुरेन्द्रस्य दिग्भ्यः पातालतस्तथा ।
दितिजाः प्रत्यपद्यन्त कोटिशः कोटिशस्तथा ॥ ३९ ॥
अथ शुम्भनिशुम्भाद्यैर्बलाधिपतिकोटिभिः ।
निर्जगाम महावीरः सिन्धुपुत्रः प्रतापवान् ॥ ४० ॥
प्राप त्रिविष्टपं सद्यः सर्वसैन्यसमावृतः ।
दध्मौ शङ्‌खं जलधिजो नेदुर्वीराश्च सर्वतः ॥ ४१ ॥
गत्वा त्रिविष्टपं दैत्यो नन्दनाधिष्ठितोऽभवत् ।
सर्व सैन्यं समावृत्य कुर्वाणः सिंहवद्रवम् ॥ ४२ ॥
पुरमावृत्य तिष्ठत्तद् दृष्ट्‍वा सैन्यबलं महत् ।
निर्ययुस्त्वमरावत्या देवा युद्धाय दंशिताः ॥ ४३ ॥
ततःसमभवद्युद्धं देवदानवसेनयोः ।
मुसलैः परिघैर्बाणैर्गदापरशुशक्तिभिः ॥ ४४ ॥
तेऽन्योन्यं समधावेतां जघ्नतुश्च परस्परम् ।
क्षणेनाभवतां सेने रुधिरौघपरिप्लुते ॥ ४५ ॥
पतितैः पात्यमानैश्च गजाश्वरथपत्तिभिः ।
व्यराजत रणे भूमिः सन्ध्याभ्रपटलैरिव ॥ ४६ ॥
तत्र युद्धे मृतान्दैत्यान्भार्गवस्तानजीवयत् ।
विद्ययामृतजीविन्या मन्त्रितैस्तोयबिन्दुभिः ॥ ४७ ॥
देवानपि तथा युद्धे तत्राजीवयदङ्‌गिराः ।
दिव्यौषधैः समानीय द्रोणाद्रेः स पुनःपुनः ॥ ४८ ॥
दृष्टवान्स तथा युद्धे पुनरेव समुत्थितान् ।
जलन्धरः क्रोधवशो भार्गवं वाक्यमब्रवीत् ॥ ४९ ॥
जलन्धर उवाच
मया देवा हता युद्धे उत्तिष्ठन्ति कथं पुनः ।
ततः सञ्जीविनी विद्या नैवान्यत्रेति वै श्रुता ॥ ५० ॥
सनत्कुमार उवाच
इत्याकर्ण्य वचस्तस्य सिन्धुपुत्रस्य भार्गवः ।
प्रत्युवाच प्रसन्नात्मा गुरुः शुक्रो जलन्धरम् ॥ ५१ ॥
शुक्र उवाच
दिव्यौषधीःसमानीय द्रोणाद्रेरङ्‌गिराः सुरान् ।
जीवयत्येष वै तात सत्यं जानीहि मे वचः ॥ ५२ ॥
जयमिच्छसि चेत्तात शृणु मे वचनं शुभम् ।
ततः सोऽरं भुजाभ्यां त्वं द्रोणमब्धावुपाहर ॥ ५३ ॥
सनत्कुमार उवाच
इत्युक्तः स तु दैत्येन्द्रो गुरुणा भार्गवेण ह ।
द्रुतं जगाम यत्रासावास्ते चैवाद्रिराट् च सः ॥ ५४ ॥
भुजाभ्यां तरसा दैत्यो नीत्वा द्रोणं च तं तदा ।
प्राक्षिपत्सागरे तूर्णं चित्रं न हरतेजसि ॥ ५५ ॥
पुनरायान्महावीरः सिन्धुपुत्रो महाहवम् ।
जघानास्त्रैश्च विविधैः सुरान्कृत्वा बलं महत् ॥ ५६ ॥
अथ देवान्हतान्दृष्ट्‍वा द्रोणाद्रिमगमद्‌ गुरुः ।
तावत्तत्र गिरीद्रं तं न ददर्श सुरार्चितः ॥ ५७ ॥
ज्ञात्वा दैत्यहृतं द्रोणं धिषणो भयविह्वलः ।
आगत्य देवान्प्रोवाच जीवो व्याकुलमानसः ॥ ५८ ॥
गुरुरुवाच
पलायध्वं सुराःसर्वे द्रोणो नास्ति गिरिर्महान् ।
ध्रुवं ध्वस्तश्च दैत्येन पाथोधितनयेन हि ॥ ५९ ॥
जलन्धरो महादैत्यो नायं जेतुं क्षमो यतः ।
रुद्रांशसम्भवो ह्येष सर्वामरविमर्दनः ॥ ६० ॥
मया ज्ञातः प्रभावोऽस्य यथोत्पन्नः स्वयं सुराः ।
शिवापमानकृच्छक्रचेष्टितं स्मरताखिलम् ॥ ६१ ॥
सनत्कुमार उवाच
श्रुत्वा तद्वचनं देवाःसुराचार्यप्रकीर्तितम् ।
जयाशां त्यक्तवन्तस्ते भयविह्वलितास्तथा ॥ ६२ ॥
दैत्यराजेन तेनाति हन्यमानाःसमन्ततः ।
धैर्यं त्यक्त्वाऽपलायन्त दिशो दश सवासवाः ॥ ६३ ॥
देवान्विद्रावितान्दृष्ट्‍वा दैत्यः सागरनन्दनः ।
शङ्‌खभेरीजयरवैः प्रविवेशामरावतीम् ॥ ६४ ॥
प्रविष्टे नगरीं दैत्ये देवाः शक्रपुरोगमाः ।
सुवर्णाद्रिगुहां प्राप्ता न्यवसन्दैत्यतापिताः ॥ ६५ ॥
तदैव सर्वेष्वसुरोऽधिकारे-
    ष्विन्द्रादिकानां विनिवेश्य सम्यक् ।
शुम्भादिकान्दैत्यवरान् पृथक्पृथक्
    स्वयं सुवर्णादिगुहां व्यगान्मुने ॥ ६६ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
पञ्चमे युद्धखण्डेजलन्धरवधोपाख्याने देवजलन्धर-
युद्धवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP