॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

चतुर्दशोऽध्यायः


जलन्धरवधोपाख्याने जलन्धरोत्पत्तिविवाहवर्णनम्


व्यास उवाच
सनत्कुमार सर्वज्ञ ब्रह्मपुत्र नमोस्तु ते ।
श्रुतेयमद्‌भुता मेऽद्य कथा शम्भोर्महात्मनः ॥ १ ॥
क्षिप्ते स्वतेजसि ब्रह्मन्भालनेत्रसमुद्‌भवे ।
लवणाम्भसि किं ताताभवत्तत्र वदाशु तत् ॥ २ ॥
सनत्कुमार उवाच
शृणु तात महाप्राज्ञ शिवलीलां महाद्‌भुताम् ।
यच्छ्रुत्वा श्रद्धया भक्तो योगिनां गतिमाप्नुयात् ॥ ३ ॥
अथो शिवस्य तत्तेजो भालनेत्रसमुद्‌भवम् ।
क्षिप्तं च लवणाम्भोधौ सद्यो बालत्वमाप ह ॥ ४ ॥
तत्र वै सिन्धुगङ्‌गायाः सागरस्य च सङ्‌गमे ।
रुरोदोच्चैः स वै बाल सर्वलोक भयङ्‌करः ॥ ५ ॥
रुदतस्तस्य शब्देन प्राकम्पद्धरणी मुहुः ।
स्वर्गश्च सत्यलोकश्च तत्स्वनाद्‌ बधिरीकृतः ॥ ६ ॥
बालस्य रोदनेनैव सर्वे लोकाश्च तत्रसुः ।
सर्वतो लोकपालाश्च विह्वलीकृतमानसाः ॥ ७ ॥
किं बहूक्तेन विप्रेन्द्र चचाल सचराचरम् ।
भुवनं निखिलं तात रोदनात्तच्छिशोर्विभो ॥ ८ ॥
अथ ते व्याकुलाः सर्वे देवाःसमुनयो द्रुतम् ।
पितामहं लोकगुरुं ब्रह्माणं शरणं ययुः ॥ ९ ॥
तत्र गत्वा च ते देवा सुनयश्च सवासवाः ।
प्रणम्य च सुसंस्तुत्य प्रोचुस्तं परमेष्ठिनम् ॥ १० ॥
देवा ऊचुः
लोकाधीश सुराधीश भयन्नःसमुपस्थितम् ।
तन्नाशय महायोगिन् जातोऽयं ह्यद्‌भुतो रवः ॥ ११ ॥
सनत्कुमार उवाच ।
इत्याकर्ण्य वचस्तेषां ब्रह्मा लोकपितामहः ॥
गन्तुमैच्छत्ततस्तत्र किमेतदिति विस्मितः । १२ ॥
ततो ब्रह्मा सुरैस्तातावतरत्सत्यलोकतः ।
रसां तज्ज्ञातुमिच्छन्स समुद्रमगमत्तदा ॥ १३ ॥
यावत्तत्रागतो ब्रह्मा सर्वलोकपितामहः ।
तावत्समुद्रस्योत्सङ्‌गे तं बालं स ददर्श ह ॥ १४ ॥
आगतं विधिमालोक्य देवरूप्यथ सागरः ।
प्रणम्य शिरसा बालं तस्योत्सङ्‌गे न्यवेशयत् ॥ १५ ॥
ततो ब्रह्माब्रवीद्वाक्यं सागरं विस्मयान्वितः ।
जलराशे द्रुतं ब्रूहि कस्यायं शिशुरद्‌भुतः ॥ १६ ॥
सनत्कुमार उवाच
ब्रह्मणो वाक्यमाकर्ण्य मुदितः सागरस्तदा ।
प्रत्युवाच प्रजेशं स नत्वा स्तुत्वा कृताञ्जलिः ॥ १७ ॥
समुद्र उवाच
भो भो ब्रह्मन्मया प्राप्तो बालकोऽयमजानता ।
प्रभवं सिन्धुगङ्‌गायामकस्मात्सर्वलोकप ॥ १८ ॥
जातकर्मादिसंस्कारान्कुरुष्वास्य जगद्‌गुरो ।
जातकोक्तफलं सर्वं विधातर्वक्तुमर्हसि ॥ १९ ॥
सनत्कुमार उवाच
एवं वदति पाथोधौ स बालः सागरात्मजः ।
ब्रह्माणमग्रहीत्कण्ठे विधुन्वन्तं मुहुर्मुहुः ॥ २० ॥
विधूननं च तस्यैवं सर्वलोककृतो विधेः ।
पीडितस्य च कालेय नेत्राभ्यामगमज्जलम् ॥ २१ ॥
कराभ्यामब्धिजातस्य तत्सुतस्य महौजसः ।
कथञ्चिन्मुक्तकण्ठस्तु ब्रह्मा प्रोवाच सादरम् ॥ २२ ॥
ब्रह्मोवाच
शृणु सागर वक्ष्यामि तवास्य तनयस्य हि ।
जातकोक्तफलं सर्वं समाधानरतः खलु ॥ २३ ॥
नेत्राभ्यां विधृतं यस्मादनेनैव जलं मम ।
तस्माज्जलन्धरेतीह ख्यातो नाम्ना भवत्वसौ ॥ २४ ॥
अधुनैवैष तरुणः सर्वशास्त्रार्थपारगः ।
महापराक्रमो धीरो योद्धा च रणदुर्मदः ॥ २५ ॥
भविष्यति च गम्भीरः त्वं यथा समरे गुहः ।
सर्वजेता च सङ्‌ग्रामे सर्वसम्पद्विराजितः ॥ २६ ॥
दैत्यानामधिपो बालः सर्वेषां च भविष्यति ।
विष्णोरपि भवेज्जेता न कुतश्चित्पराभवः ॥ २७ ॥
अवध्यःसर्वभूतानां विना रुद्रं भविष्यति ।
यत एष समुद्‌भूतस्तत्रेदानीं गमिष्यति ॥ २८ ॥
पतिव्रतास्य भविता पत्नी सौभाग्यवर्द्धिनी ।
सर्वाङ्‌गसुन्दरी रम्या प्रियवाक्छीलसागरा ॥ २९ ॥
सनत्कुमार उवाच
इत्युक्त्वा शुक्रमाहूय राज्ये तं चाभ्यषेचयत् ।
आमन्त्र्य सरितां नाथं ब्रह्मान्तर्द्धानमन्वगात् ॥ ३० ॥
अथ तद्दर्शनोत्फुल्लनयनः सागरस्तदा ।
तमात्मजं समादाय स्वगेहमगमन्मुदा ॥ ३१ ॥
अपोषयन्महोपायैः स्वबालं मुदितात्मकः ।
सर्वाङ्‌गसुन्दरं रम्यं महाद्‌भुतसुतेजसम् ॥ ३२ ॥
अथाम्बुधिः समाहूय कालनेमिं महासुरम् ।
वृन्दाभिधां सुतां तस्य तद्‌भार्यार्थमयाचत ॥ ३३ ॥
कालनेम्यसुरो वीरोऽसुराणां प्रवरः सुधीः ।
साधु येनेम्बुधेर्याञ्चां स्वकर्मनिपुणो मुने ॥ ३४ ॥
जलन्धराय वीराय सागरप्रभवाय च ।
ददौ ब्रह्मविधानेन स्वसुतां प्राणवल्लभाम् ॥ ३५ ॥
तदोत्सवो महानासीद्विवाहे च तयोस्तदा ।
सुखं प्रापुर्नदा नद्योऽसुराश्चैवाखिला मुने ॥ ३६ ॥
समुद्रोऽति सुखं प्राप सुतं दृष्ट्‍वा हि सस्त्रियम् ।
दानं ददौ द्विजातिभ्योऽप्यन्येभ्यश्च यथाविधि ॥ ३७ ॥
ये देवैर्निर्जिताः पूर्वं दैत्याः पातालसंस्थिताः ।
ते हि भूमण्डलं याता निर्भयास्तमुपाश्रिताः ॥ ३८ ॥
ते कालनेमिप्रमुखास्ततोऽसुराः
    तस्मै सुतां सिन्धुसुताय दत्त्वा ।
बभूवुरत्यन्तमुदान्विता हि
    तमाश्रिता देव विनिर्जयाय ॥ ३९ ॥
स चापि वीरोम्बुधिबालकोऽसौ
    जलन्धराख्योऽसुरवीरवीरः ।
सम्प्राप्य भार्यामतिसुन्दरी वशीं
    चकार राज्यं हि कविप्रभावात् ॥ ४० ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
पञ्चमे युद्धखण्डे जलन्धरवधोपाख्याने
जलन्धरोत्पत्तिविवाहवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP