॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

त्रयोदशोऽध्यायः


जलन्धरवधोपाख्याने शक्रजीवनम्


व्यास उवाच
भो ब्रह्मन्भगवन्पूर्वं श्रुतं मे ब्रह्मपुत्रक ।
जलन्धरं महादैत्यमवधीच्छङ्‌करः प्रभुः ॥ १ ॥
तत्त्वं वद महाप्राज्ञ चरितं शशिमौलिनः ।
विस्तारपूर्वकं शृण्वन्कस्तृप्येत्तद्यशोऽमलम् ॥ २ ॥
सूत उवाच
इत्येवं व्याससम्पृष्टो ब्रह्मपुत्रो महामुनिः ।
उवाचार्थवदव्यग्रं वाक्यं वाक्यविशारदः ॥ ३ ॥
सनत्कुमार उवाच
एकदा जीवशक्रौ च भक्त्या परमया मुने ।
दर्शनं कर्तुमीशस्य कैलासं जग्मतुर्भृशम् ॥ ४ ॥
अथ गुर्विन्द्रयोर्ज्ञात्वागमनं शंकरः प्रभुः ।
परीक्षितुं तयोर्ज्ञानं स्वदर्शनरतात्मनोः ॥ ५ ॥
दिगम्बरोऽथ तन्मार्गमारुद्ध्य सद्‌गतिः सताम् ।
जटाबद्धेन शिरशातिष्ठत्संशोभिताननः ॥ ६ ॥
अथ तौ गुरुशक्रौ च कुर्वन्तौ गमनं मुदा ।
आलोक्य पुरुषं भीमं मार्गमध्येऽद्‌भुताकृतिम् ॥ ७ ॥
महातेजस्विनं शान्तं जटासम्बद्धमस्तकम् ।
महाबाहुं महोरस्कं गौरं नयनभीषणम् ॥ ६ ॥
अथो पुरन्दरोऽपृच्छत्स्वाधिकारेण दुर्मदः ।
पुरुषं तं स्वमार्गान्तः स्थितमज्ञाय शंकरम् ॥ ९ ॥
पुरन्दर उवाच
कस्त्वं भोः कुत आयातः किं नाम वद तत्त्वतः ।
स्वस्थानेसंस्थितः शम्भु किं वान्यत्र गतः प्रभुः ॥ १० ॥
सनत्कुमार उवाच
शक्रेणेत्थं स पृष्टस्तु किञ्चिन्नोवाच तापसः ।
शक्रः पुनरपृच्छद्वै नोवाच स दिगम्बरः ॥ ११ ॥
पुनः पुरन्दरोऽपृच्छल्लोकानामधिपेश्वरः ।
तूष्णीमास महायोगी लीलारूपधरः प्रभुः ॥ १२ ॥
इत्थं पुनः पुनः पृष्टः शक्रेण स दिगम्बरः ।
नोवाच किञ्चिद्‌भगवान् शक्रज्ञानपरीक्षया ॥ १३ ॥
अथ चुक्रोध देवेशस्त्रैलोक्यैश्वर्यगर्वितः ।
उवाच वचनं चैव तं निर्भर्त्स्य जटाधरम् ॥ १४ ॥
इन्द्र उवाच
रे मया पृच्छ्यमानोऽपि नोत्तरं दत्तवानसि ।
अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते ॥ १५ ॥
सनत्कुमार उवाच
इत्युदीर्य ततो वज्री संनिरीक्ष्य क्रुधा हि तम् ।
हन्तुं दिगम्बरं वज्रमुद्यतं स चकार ह ॥ १६ ॥
पुरन्दरं वज्रहस्तं दृष्ट्‍वा देवः सदाशिवः ।
चकार स्तम्भनं तस्य वज्रपातस्य शंकरः ॥ १७ ॥
ततो रुद्रः क्रुधाविष्टः करालाक्षो भयङ्‌करः ।
द्रुतमेव प्रजज्वाल तेजसा प्रदहन्निव ॥ १८ ॥
बाहुप्रतिष्टम्भभुवा मन्युनान्तः शचीपतिः ।
समदह्यत भोगीव मन्त्ररुद्धपराक्रमः ॥ १९ ॥
दृष्ट्‍वा बृहस्पतिस्तूर्णं प्रज्वलन्तं स्वतेजसा ।
पुरुषं तं धिया ज्ञात्वा प्रणनाम हरं प्रभुम् ॥ २० ॥
कृताञ्जलिपुटो भूत्वा ततो गुरुरुदारधीः ।
नत्वा च दण्डवद्‌भूमौ प्रभुं स्तोतुं प्रचक्रमे ॥ २१ ॥
गुरुरुवाच
नमो देवाधिदेवाय महादेवाय चात्मने ।
महेश्वराय प्रभवे त्र्यम्बकाय कपर्दिने ॥ २२ ॥
दीननाथाय विभवे नमोऽन्धकनिषूदिने ।
त्रिपुरघ्नाय शर्वाय ब्रह्मणे परमेष्ठिने ॥ २३ ॥
विरूपाक्षाय रुद्राय बहुरूपाय शम्भवे ।
विरूपायातिरूपाय रूपातीताय ते नमः ॥ २४ ॥
यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने ।
नमस्ते मखरूपाय परकर्मप्रवर्तिने ॥ २५ ॥
कालान्तकाय कालाय कालभोगिधराय च ।
नमस्ते परमेशाय सर्वत्र व्यापिने नमः ॥ २६ ॥
नमो ब्रह्मशिरोहन्त्रे ब्रह्मचन्द्र स्तुताय च ।
ब्रह्मण्याय नमस्तेऽस्तु नमस्ते परमात्मने ॥ २७ ॥
त्वमग्निरनिलो व्योम त्वमेवापो वसुन्धरा ।
त्वं सूर्यश्चन्द्रमा भानि ज्योतिश्चक्रं त्वमेव हि ॥ २८ ॥
त्वमेव विष्णुस्त्वं ब्रह्मा तत्स्तुतस्त्वं परेश्वरः ।
मुनयः सनकाद्यास्त्वं नारदस्त्वं तपोधनः ॥ २९ ॥
त्वमेव सर्व लोकेशस्त्वमेव जगदात्मकः ।
सर्वान्वयः सर्वभिन्नस्त्वमेव प्रकृतेः परः ॥ ३० ॥
त्वं वै सृजसि लोकांश्च रजसा विधिनामभाक् ।
सत्त्वेन हरिरूपस्त्वं सकलं यासि वै जगत् ॥ ३१ ॥
त्वमेवासि महादेव तमसा हररूपधृक् ।
लीलया भुवनं सर्वं निखिलं पाञ्चभौतिकम् ॥ ३२ ॥
त्वद्ध्यानबलतःसूर्यस्तपते विश्वभावन ।
अमृतं च्यवते लोके शशी वाति समरिणः ॥ ३३ ॥
त्वद्ध्यानबलतो मेघाश्चाम्बु वर्षन्ति शंकर ।
त्वद्ध्यानबलतः शक्रस्त्रिलोकीं पाति पुत्रवत् ॥ ३४ ॥
त्वद्ध्यानबलतो मेघाः सर्वे देवा मुनीश्वराः ।
स्वाधिकारं च कुर्वन्ति चकिता भवतो भयात् ॥ ३५ ॥
त्वत्पादकमलस्यैव सेवनाद्‌भुवि मानवाः ।
नाद्रियन्ते सुरान् रुद लोकैश्वर्यं च भुञ्जते ॥ ३६ ॥
त्वत्पादकमलस्यैव सेवनादगमन्पराम् ।
गतिं योगधना नामप्यगम्यां सर्वदुर्लभाम् ॥ ३७ ॥
सनत्कुमार उवाच
बृहस्पतिरिति स्तुत्वा शंकरं लोकशंकरम् ।
पादयो पातयामास तस्येशस्य पुरन्दरम् ॥ ३८ ॥
पातयित्वा च देवेशमिन्द्रं नतशिरोधरम् ।
बृहस्पतिरुवाचेदं प्रश्रयावनतः शिवम् ॥ ३९ ॥
बृहस्पतिरुवाच
दीननाथ महादेव प्रणतं तव पादयोः ।
समुद्धर च शान्तं स्वं क्रोधं नयनजं कुरु ॥ ४० ॥
तुष्टो भव महादेव पाहीद्रं शरणागतम् ।
अग्निरेव शमं यातु भालनेत्रसमुद्‌भवः ॥ ४१ ॥
सनत्कुमार उवाच
इत्याकर्ण्य गुरोर्वाक्यं देवदेवो महेश्वरः ।
उवाच करुणासिन्धुर्मेघनिर्ह्रादया गिरा ॥ ४२ ॥
महेश्वर उवाच
क्रोधं च निःसृतं नेत्राद्धारयामि बृहस्पतेः ।
कथं हि कञ्चुकीं सर्पःसन्धत्ते नोज्झितां पुनः ॥ ४३ ॥
सनत्कुमार उवाचु
इति श्रुत्वा वचस्तस्य शंकरस्य बृहस्पतिः ॥
उवाच क्लिष्टरूपश्च भयव्याकुलमानसः । ४४ ॥
बृहस्पतिरुवाच
हे देव भगवन्भक्ता अनुकम्प्याः सदैव हि ।
भक्तवत्सलनामेति त्वं सत्यं कुरु शंकर ॥ ४५ ॥
क्षेप्तुमन्यत्र देवेश स्वतेजोऽत्युग्रमर्हसि ।
उद्धर्तःसर्वभक्तानां समुद्धर पुरन्दरम् ॥ ४६ ॥
सनत्कुमार उवाच
इत्युक्तो गुरुणा रुद्रो भक्तवत्सलनामभाक् ।
प्रत्युवाच प्रसन्नात्मा सुरेज्यं प्रणतार्त्तिहा ॥ ४७ ॥
शिव उवाच
प्रीतः स्तुत्यानया तात ददामि वरमुत्तमम् ।
इन्द्रस्य जीवदानेन जीवेति त्वं प्रथां व्रज ॥ ४८ ॥
समुद्‌भूतोऽनलो योऽयं भालनेत्रात्सुरेशहा ।
एनं त्यक्ष्याम्यहं दूरं यथेन्द्रं नैव पीडयेत् ॥ ४९ ॥
सनत्कुमार उवाच् ।
इत्युक्त्वा तं करे धृत्वा स्वतेजोऽनलमद्‌भुतम् ॥
भालनेत्रात्समुद्‌भूतं प्राक्षिपल्लवणाम्भसि । ५० ॥
ततश्चान्तर्दधे रुद्रो महालीलाकरः प्रभुः ।
गुरुशक्रौ भयान्मुक्तौ जग्मतुः सुखमुत्तमम् ॥ ५१ ॥
यदर्थं गमनोद्युक्तौ दर्शनं प्राप्य तस्य वै ।
कृतार्थौ गुरुशक्रौ हि स्वस्थानं जग्मतुर्मुदा ॥ ५२ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
पञ्चमे युद्धखण्डेजलन्धरवधोपाख्याने शक्रजीवनं नाम त्रयोदशोऽ ध्यायः ॥ १३ ॥




श्रीगौरीशंकरार्पणमस्तु


GO TOP