॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

पञ्चविंशोऽध्यायः

सप्तर्षिकृता पार्वतीपरीक्षा


नारद उवाच
गतेषु तेषु देवेषु विधि विष्ण्वादिकेषु च ।
सर्वेषु मुनिषु प्रीत्या किं बभूव ततः परम् ॥ १ ॥
किं कृतं शम्भुना तात वरं दातुं समागतः ।
कियत्कालेन च कथं तद्वद प्रीतिमावह ॥ २ ॥
ब्रह्मोवाच
गतेषु तेषु देवेषु ब्रह्मादिषु निजाश्रमम् ।
तत्तपःसु परीक्षार्थं समाधिस्थोऽभवद्‌भवः ॥ ३ ॥
स्वात्मानमात्मना कृत्वा स्वात्मन्येव व्यचिन्तयत् ।
परात्परतरं स्वस्थं निर्माय निरवग्रहम् ॥ ४ ॥
तद्वस्तुभूतो भगवानीश्वरो वृषभध्वजः ।
अविज्ञातगतिःसूतिःस हरः परमेश्वरः ॥ ५ ॥
ब्रह्मोवाच
गिरिजा हि तदा तात तताप परमं तपः ।
तपसा तेन रुद्रोऽपि परं विस्मयमागतः ॥ ६ ॥
समाधेश्चलितः सोऽभूद्‌भक्ताधीनोऽपि नान्यथा ।
वसिष्ठादीन्मुनीन्सप्त सस्मार सूतिकृद्धरः ॥ ७ ॥
सप्तापि मुनयः शीघ्रमाययुःस्मृति मात्रतः ।
प्रसन्नवदनाः सर्वे वर्णयन्तो विधिं बहु ॥ ८ ॥
प्रणम्य तं महेशानं तुष्टुवुर्हर्षनिर्भराः ।
वाण्या गद्‌गदया बद्धकरा विनतकन्धराः ॥ ९ ॥
सप्तर्षय ऊचुः
देवदेव महादेव करुणासागर प्रभो ।
जाता वयं सुधन्या हि त्वया यदधुना स्मृताः ॥ १० ॥
किमर्थं संस्मृता वाथ शासनं देहि तद्धि नः ।
स्वदाससदृशीं स्वामिन्कृपां कुरु नमोऽस्तु ते ॥ ११ ॥
ब्रह्मोवाच
इत्याकर्ण्य नीनां तु विज्ञप्तिं करुणानिधिः ।
प्रोवाच विहसन्प्रीत्या प्रोत्फुल्लनयनाम्बुजः ॥ १२ ॥
महेश्वर उवाच
हे सप्तमुनयस्ताताः शृणुतारं वचो मम ।
अस्मद्धितकरा यूयं सर्वज्ञानविचक्षणाः ॥ १३ ॥
तपश्चरति देवेशी पार्वती गिरिजाऽधुना ।
गौरीशिखरसञ्ज्ञे हि पर्वते दृढमानसा ॥ १४ ॥
मां पतिं प्राप्तुकामा हि सा सखीसेविता द्विजाः ।
सर्वान्कामान्विहायान्यान्परं निश्चयमागता ॥ १५ ॥
तत्र गच्छत यूयं मच्छासनान्मुनिसत्तमाः ।
परीक्षां दृढतायास्तत्कुरुत प्रेमचेतसः ॥ १६ ॥
सर्वथा छलसंयुक्तं वचनीयं वचश्च वः ।
न संशयः प्रकर्तव्यः शासनान्मम सुव्रताः ॥ १७ ॥
ब्रह्मोवाच
इत्याज्ञप्ताश्च मुनयो जग्मुस्तत्र द्रुतं हि ते ।
यत्र राजति सा दीप्ता जगन्माता नगात्मजा ॥ १८ ॥
तत्र दृष्ट्‍वा शिवा साक्षात्तपःसिद्धिरिवापरा ।
मूर्ता परमतेजस्का विलसन्ती सुतेजसा ॥ १९ ॥
हृदा प्रणम्य तां ते तु ऋषयः सप्त सुव्रताः ।
सन्नता वचनं प्रोचुः पूजिताश्च विशेषतः ॥ २० ॥
ऋषय ऊचुः
शृणु शैलसुते देवी किमर्थं तप्यते तपः ।
इच्छसि त्वं सुरं कं च किं फलं तद्वदाधुना ॥ २१ ॥
ब्रह्मोवाच
इत्युक्ता सा शिवा देवी गिरीन्द्रतनया द्विजैः ।
प्रत्युवाच वचःसत्यं सुगूढमपि तत्पुरः ॥ २२ ॥
पार्वत्युवाच
मुनीश्वराःसंशृणुत मद्वाक्यं प्रीतितो हृदा ।
ब्रवीमि स्वविचारं वै चिन्तितो यो धिया स्वया ॥ २३ ॥
करिष्यथ प्रहासं मे श्रुत्वा वाचो ह्यसम्भवाः ।
सङ्‌कोचो वर्णनाद्विप्रा भवत्येव करोमि किम् ॥ २४ ॥
इदं मनो हि सुदृढमवशं परकर्मकृत् ।
जलोपरि महाभित्तिं चिकीर्षति महोन्नताम् ॥ २५ ॥
सुरर्षेः शासनं प्राप्य करोमि सुदृढं तपः ।
रुद्रः पतिर्भवेन्मे हि विधायेति मनोरथम् ॥ २६ ॥
अपक्षो मन्मनः पक्षी व्योम्नि उड्डीयते हठात् ।
तदाशां शंकरस्वामी पिपर्त्तु करुणानिधिः ॥ २७ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्या विहस्य मुनयश्च ते ।
संमान्य गिरिजां प्रीत्या प्रोचुश्छलवचो मृषा ॥ २८ ॥
ऋषय ऊचुः
न ज्ञातं तस्य चरितं वृथापण्डितमानिनः ।
देवर्षेः क्रूरमनसः सुज्ञा भूत्वाप्यगात्मजे ॥ २९ ॥
नारदः कूटवादी च परचित्तप्रमंथकः ।
तस्य वार्त्ताश्रवणतो हानिर्भवति सर्वथा ॥ ३० ॥
तत्र त्वं शृणु सद्‌बुध्या चेतिहासं सुशोभितम् ।
क्रमात्त्वां बोधयन्तो हि प्रीत्या तमुपधारय ॥ ३१ ॥
ब्रह्मपुत्रो हि यो दक्षःसुषुवे पितुराज्ञया ।
स्वपत्न्यामयुतं पुत्रानयुङ्‌क्त तपसि प्रियान् ॥ ३२ ॥
ते सुताः पश्चिमदिशि नारायणसरो गताः ।
तपोऽर्थे ते प्रतिज्ञाय नारदस्तत्र वै ययौ ॥ ३३ ॥
कूटोपदेशमाश्राव्य तत्र तान्नारदो मुनिः ।
तदाज्ञया च ते सर्वे पितुर्न गृहमाययुः ॥ ३४ ॥
तच्छ्रुत्वा कुपितो दक्षः पित्राश्वासितमानसः ।
उत्पाद्य पुत्रान्प्रायुङ्‌क्त सहस्रप्रमितांस्ततः ॥ ३५ ॥
तेऽपि तत्र गताः पुत्रास्तपोर्थं पितुराज्ञया ।
नारदोऽपि ययौ तत्र पुनस्तत्स्वोपदेशकृत् ॥ ३६ ॥
ददौ तदुपदेशं ते तेभ्यो भ्रातृपथं ययुः ।
आययुर्न पितुर्गेहं भिक्षुवृत्तिरताश्च ते ॥ ३७ ॥
इत्थं नारदसद्वृत्तिर्विश्रुत्ता शैलकन्यके ।
अन्यां शृणु हि तद्वृत्तिं वैराग्यकरणीं नृणाम् ॥ ३८ ॥
विद्याधरश्चित्रकेतुर्यो बभूव पुराऽकरोत् ।
स्वोपदेशमयं दत्त्वा तस्मै शून्यं च तद्‌गृहम् ॥ ३९ ॥
प्रह्लादाय स्वोपदेशान्हिरण्यकशिपोः परम् ।
दत्त्वा दुखं ददौ चायं परबुद्धिप्रभेदकः ॥ ४० ॥
मुनिना निजविद्या यच्छ्राविता कर्णरोचना ।
स स्वगेहं विहायाशु भिक्षां चरति प्रायशः ॥ ४१ ॥
नारदो मलिनात्मा हि सर्वदो ज्ज्वलदेहवान् ।
जानीमस्तं विशेषेण वयं तत्सहवासिनः ॥ ४२ ॥
बकं साधुं वर्णयन्ति न मत्स्यानत्ति सर्वथा ।
सहवासी विजानीयाच्चरित्रं सहवासिनाम् ॥ ४३ ॥
लब्ध्वा तदुपदेशं हि त्वमपि प्राज्ञसंमता ।
वृथैव मूर्खीभूता तु तपश्चरसि दुष्करम् ॥ ४४ ॥
यदर्थमीदृशं बाले करोषि विपुलं तपः ।
सदोदासी निर्विकारो मदनारिर्न संशयः ॥ ४५ ॥
अमंगलवपुर्धारी निर्लज्जोऽसदनोऽकुली ।
कुवेषी प्रेतभूतादिसङ्‌गी नग्नौ हि शूलभृत् ॥ ४६ ॥
स धूर्तस्तव विज्ञानं विनाश्य निजमायया ।
मोहयामास सद्युक्त्या कारयामास वै तपः ॥ ४७ ॥
ईदृशं हि वरं लब्ध्वा किं सुखं सम्भविष्यति ।
विचारं कुरु देवेशि त्वमेव गिरिजात्मजे ॥ ४६ ॥
प्रथमं दक्षजां साध्वी विवाह्य सुधिया सतीम् ।
निर्वाहं कृतवान्नैव मूढः किञ्चिद्दिनानि हि ॥ ४९ ॥
तां तथैव स वै दोषं दत्त्वात्याक्षीत्स्वयं प्रभुः ।
ध्यायन्स्वरूपमकलमशोकमरमत्सुखी ॥ ५० ॥
एकलः परनिर्वाणो ह्यसङ्‌गोऽद्वय एव च ।
तेन नार्याः कथं देवि निर्वाहः सम्भविष्यति ॥ ५१ ॥
अद्यापि शासनं प्राप्य गृहमायाहि दुर्मतिम् ।
त्यजास्माकं महाभागे भविष्यति च शं तव ॥ ५२ ॥
त्वद्योग्यो हि वरो विष्णुःसर्वसद्‌गुणवान्प्रभुः ।
वैकुण्ठवासी लक्ष्मीशो नानाक्रीडाविशारदः ॥ ५३ ॥
तेन ते कारयिष्यामो विवाहं सर्वसौख्यदम् ।
इतीदृशं त्यज हठं सुखिता भव पार्वति ॥ ५४ ॥
ब्रह्मोवाच
इत्येदं वचनं श्रुत्वा पार्वती जगदम्बिका ।
विहस्य च पुनः प्राह मुनीन्ज्ञान विशारदान् ॥ ५५ ॥
पार्वत्युवाच
सत्यं भवद्‌भिः कथितं स्वज्ञानेन मुनीश्वराः ।
परन्तु मे हठो नैव मुक्तो भवति वै द्विजाः ॥ ५६ ॥
स्वतनोः शैलजातत्वात्काठिन्यं सहजं स्थितम् ।
इत्थं विचार्य सुधिया मां निषेद्धुं न चार्हथ ॥ ५७ ॥
सुरर्षेर्वचनं पथ्यं त्यक्ष्ये नैव कदाचन ।
गुरूणां वचनं पथ्यमिति वेदविदो विदुः ॥ ५८ ॥
गुरूणां वचनं सत्यमिति येषां दृढा मतिः ।
तेषामिहामुत्र सुखं परमं नासुखं क्वचित् ॥ ५९ ॥
गुरूणां वचनं सत्यमिति यद्धृदये न धीः ।
इहामुत्रापि तेषां हि दुखं न च सुखं क्वचित् ॥ ६० ॥
सर्वथा न परित्याज्यं गुरूणां वचनं द्विजाः ।
गृहं वसेद्वा शून्यं स्यान्मे हठः सुखदः सदा ॥ ६१ ॥
यद्‌भवद्‌भिः सुभणितं वचनं मुनिसत्तमाः ।
तदन्यथा तद्विवेकं वर्णयामि समासतः ॥ ६२ ॥
गुणालयो विहारी च विष्णुःसत्यं प्रकीर्तितः ।
सदाशिवोऽगुणः प्रोक्तस्तत्र कारण मुच्यते ॥ ६३ ॥
शिवो ब्रह्माविकारः स भक्तहेतोर्धृताकृतिः ।
प्रभुतां लौकिकीं नैव सन्दर्शयितुमिच्छति ॥ ६४ ॥
अतः परमहंसानां धार्यये सुप्रिया गतिः ।
अवधूतस्वरूपेण परानन्देन शम्भुना ॥ ६५ ॥
भूषूणादिरुचिर्मायार्लिप्तानां ब्रह्मणो न च ।
स प्रभुर्निर्गुणोऽजो निर्मायोऽलक्ष्यगतिर्विराट् ॥ ६६ ॥
धर्मजात्यादिभिःशम्भुर्नानुगृह्णाति वै द्विजाः ।
गुरोरनुग्रहेणैव शिवं जानामि तत्त्वतः ॥ ६७ ॥
चेच्छिवः स हि मे विप्रा विवाहं न करिष्यति ।
अविवाहा सदाहं स्यां सत्यं सत्यं वदाम्यहम् ॥ ६८ ॥
उदयति यदि भानुः पश्चिमे दिग्विभागे
    प्रचलति यदि मेरुः शीततां याति वह्निः ।
विकसति यदि पद्मं पर्वताग्रे शिलायां
    न हि चलति हठो मे सत्यमेतद्‌ब्रवीमि ॥ ६९ ॥
ब्रह्मोवाच
इत्युक्त्वा तान्प्रणम्याशु मुनीन्सा पर्वतात्मजा ।
विरराम शिवं स्मृत्वा निर्विकारेण चेतसा ॥ ७० ॥
ऋषयोऽपीत्थमाज्ञाय गिरिजायाः सुनिश्चयम् ।
प्रोचुर्जयगिरं तत्र ददुश्चाशिषमुत्तमाम् ॥ ७१
अथ प्राणम्य तां देवीं मुनयो हृष्टमानसाः ।
शिवस्थानं द्रुतं जग्मुस्तत्परीक्षाकरा मुने ॥ ७२ ॥
तत्र गत्वा शिवं सर्वं वृत्तान्तं विनिवेद्य तम् ।
तदाज्ञां समनुप्राप्य स्वर्लोकं जग्मुरादरात् ॥ ७३ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनो नाम पञ्चविशोऽध्याय ॥ २५ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP