॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

त्रयोविंशोऽध्यायः ॥

भक्तिप्रभाववर्णनम्


ब्रह्मोवाच
एवं कृत्वा विहारं वै शङ्‌करेण च सा सती ।
सन्तुष्टा साभवच्चाति विरागा समजायत ॥ १ ॥
एकस्मिन्दिवसे देवी सती रहसि सङ्‌गता ।
शिवं प्रणम्य सद्‌भक्त्या न्यस्योच्चैः सुकृताञ्जलिः ॥ २ ॥
सुप्रसन्नं प्रभुं नत्वा सा दक्षतनया सती ।
उवाच साञ्जलिर्भक्त्या विनयावनता ततः ॥ ३ ॥
सत्युवाच
देवदेव महादेव करुणासागर प्रभो ।
दीनोद्धर महायोगिन् कृपां कुरु ममोपरि ॥ ४ ॥
त्वं परः पुरुषःस्वामी रजःसत्त्वतमः परः ।
निर्गुणः सगुणः साक्षी निर्विकारी महाप्रभुः ॥ ५ ॥
धन्याहं ते प्रिया जाता कामिनी सुविहारिणी ।
जातस्त्वं मे पतिः स्वामिन्भक्तिवात्सल्यतो हर ॥ ६ ॥
कृतो बहुसमा नाथ विहारः परमस्त्वया ।
सन्तुष्टाहं महेशान निवृत्तं मे मनस्ततः ॥ ७ ॥
ज्ञातुमिच्छामि देवेश परं तत्त्वं सुखावहम् ।
यं न संसारदुःखाद्वै तरेज्जीवोऽञ्जसा हर ॥ ८ ॥
यत्कृत्वा विषयी जीवः स लभेत्परमं पदम् ।
संसारी न भवेन्नाथ तत्त्वं वद कृपां कुरु ॥ ९ ॥
ब्रह्मोवाच
इत्यपृच्छत्स्म सद्‌भक्त्या शङ्‌करं सा सती मुने ।
आदिशक्तिर्महेशानी जीवोद्धाराय केवलम् ॥ १० ॥
आकर्ण्य तच्छिवः स्वामी स्वेच्छयोपात्तविग्रहः ।
अवोचत्परमप्रीतःसतीं योगविरक्तधीः ॥ ११ ॥
शिव उवाच
शृणु देवि प्रवक्ष्यामि दाक्षायणि महेश्वरि ।
परं तत्त्वं तदेवानुशयी मुक्तो भवेद्यतः ॥ १२ ॥
परतत्त्वं विजानीहि विज्ञानं परमेश्वरी ।
द्वितीयं स्मरणं यत्र नाहं ब्रह्मेति शुद्धधीः ॥ १३ ॥
तद्दुर्लभं त्रिलोकेस्मिंस्तज्ज्ञाता विरलः प्रिये ।
यादृशो यः स दासोऽहं ब्रह्मसाक्षात्परात्परः ॥ १४ ॥
तन्माता मम भक्तिश्च भुक्तिमुक्तिफलप्रदा ।
सुलभा मत्प्रसादाद्धि नवधा सा प्रकीर्तिता ॥ १५ ॥
भक्तौ ज्ञाने न भेदो हि तत्कर्तुः सर्वदा सुखम् ।
विज्ञानं न भवत्येव सति भक्तिविरोधिनः ॥ १६ ॥
भक्त्याधीनः सदाहं वै तत्प्रभावाद्‌गृहेष्वपि ।
नीचानां जातिहीनानां यामि देवि न संशयः ॥ १७ ॥
सा भक्तिर्द्विविधा देवि सगुणा निर्गुणा मता ।
वैधी स्वाभाविकी या या वरा सा त्ववरा स्मृता ॥ १८ ॥
नैष्ठिक्यनैष्ठिकी भेदाद्‍द्विविधे द्विविधे हि ते ।
षड्विधा नैष्ठिकी ज्ञेया द्वितीयैकविधा स्मृता ॥ १९ ॥
विहिताविहिताभेदात्तामनेकां विदुर्बुधाः ।
तयोर्बहुविधत्वाच्च तत्त्वं त्वन्यत्र वर्णितम् ॥ २० ॥
ते नवाङ्‌गे उभे ज्ञेये वर्णिते मुनिभिः प्रिये ।
वर्णयामि नवाङ्‌गानि प्रेमतः शृणु दक्षजे ॥ २१ ॥
श्रवणं कीर्तनं चैव स्मरणं सेवनं तथा ।
दास्यं तथाऽर्चनं देवि वन्दनं मम सर्वदा ॥ २२ ॥
सख्यमात्मार्पणं चेति नवाङ्‌गानि विदुर्बुधाः ।
उपाङ्‌गानि शिवे तस्या बहूनि कथितानि वै ॥ २३ ॥
शृणु देवि नवाङ्‌गानां लक्षणानि पृथक् पृथक् ।
मम भक्तेर्मनो दत्त्वा भक्ति मुक्तिप्रदानि हि ॥ २४ ॥
कथादेर्नित्यसम्मानं कुर्वन्देहादिभिर्मुदा ।
स्थिरासनेन तत्पानं यत्तच्छ्रवणमुच्यते ॥ २५ ॥
हृदाकाशेन सम्पश्यन् जन्मकर्माणि वै मम ।
प्रीत्योच्चोच्चारणं तेषामेतत्कीर्तनमुच्यते ॥ २६ ॥
व्यापकं देवि मां दृष्ट्‍वा नित्यं सर्वत्र सर्वदा ।
निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ॥ २७ ॥
अरुणोदयमारभ्य सेवाकालेऽञ्चिता हृदा ।
वाक्पाणिपादैस्तस्यार्चा सेवनं तदुदाहृतम् ॥ २८ ॥
सदा सेव्यानुकूल्येन सेवनं तद्धि गोगणैः ।
हृदयामृतभोगेन प्रियं दास्यमुदाहृतम् ॥ २९ ॥
सदा भृत्यनुकूल्येन विधिना मे परात्मने ।
अर्पणं षोडशानां वै पाद्यादीनां तदर्चनम् ॥ ३० ॥
मन्त्रोच्चारणध्यानाभ्यां मनसा वचसा क्रमात् ।
यदष्टाङ्‌गेन भूस्पर्शं तद्वै वन्दनमुच्यते ॥ ३१ ॥
मङ्‌गलामङ्‌गलं यद्यत्करोतीतीश्वरो हि मे ।
सर्वं तन्मङ्‌गलायेति विश्वासः सख्यलक्षणम् ॥ ३२ ॥
कृत्वा देहादिकं तस्य प्रीत्यै सर्वं तदर्पणम् ।
निर्वाहाय च शून्यत्वं यत्तदात्मसमर्पणम् ॥ ३३ ॥
नवाङ्‌गानीति मद्‌भक्तेर्भुक्तिमुक्तिप्रदानि च ।
मम प्रियाणि चातीव ज्ञानोत्पत्तिकराणि च ॥ ३४ ॥
उपाङ्‌गानि च मद्‌भक्तेर्बहूनि कथितानि वै ।
बिल्वादिसेवनादीनि समूह्यानि विचारतः ॥ ३५ ॥
इत्थं साङ्‌गोपाङ्‌गभक्तिर्मम सर्वोत्तमा प्रिये ।
ज्ञानवैराग्यजननी मुक्तिदासी विराजते ॥ ३६ ॥
सर्वकर्मफलोत्पत्तिः सर्वदा त्वत्समप्रिया ।
यच्चित्ते सा स्थिता नित्यं सर्वदा सोति मत्प्रियः ॥ ३७ ॥
त्रैलोक्ये भक्तिसदृशः पन्था नास्ति सुखावहः ।
चतुर्युगेषु देवेशि कलौ तु सुविशेषतः ॥ ३८ ॥
कलौ तु ज्ञानवैरागो वृद्धरूपौ निरुत्सवौ ।
ग्राहकाभावतो देवि जातौ जर्जरतामति ॥ ३९ ॥
कलौ प्रत्यक्षफलदा भक्तिः सर्वयुगेष्वपि ।
तत्प्रभावादहं नित्यं तद्वशो नात्र संशयः ॥ ४० ॥
यो भक्तिमान्पुमाँल्लोके सदाहं तत्सहायकृत् ।
विघ्नहर्ता रिपुस्तस्य दण्ड्यो नात्र च संशयः ॥ ४१ ॥
भक्तहेतोरहं देवि कालं क्रोधपरिप्लुतः ।
अदहं वह्निना नेत्रभवेन निजरक्षकः ॥ ४२ ॥
भक्तहेतोरहं देवि रव्युपर्यभवं किल ।
अतिक्रोधान्वितः शूलं गृहीत्वाऽन्वजयं पुरा । ४३ ॥
भक्तहेतोरहं देवि रावणं सगणं क्रुधा ।
त्यजति स्म कृतो नैव पक्षपातो हि तस्य वै ॥ ४४ ॥
भक्तहेतोरहं देवि व्यासं हि कुमतिग्रहम् ।
काश्या न्यसारयं क्रोधाद्दण्डयित्वा च नन्दिना ॥ ४५ ॥
किं बहूक्तेन देवेशि भक्त्याधीनः सदा ह्यहम् ।
तत्कर्तुः पुरुषस्यातिवशगो नात्र संशयः ॥ ४६ ॥
ब्रह्मोवाच
इत्थमाकर्ण्य भक्तेस्तु महत्त्वं दक्षजा सती ।
जहर्षातीव मनसि प्रणनाम शिवं मुदा ॥ ४७ ॥
पुनः पप्रच्छ सद्‌भक्त्या तत्काण्डविषयं मुने ।
शास्त्रं सुखकरं लोके जीवोद्धारपरायणम् ॥ ४८ ॥
सयन्त्रमन्त्रशास्त्रं च तन्माहात्म्यं विशेषतः ।
अन्यानि धर्मवस्तूनि जीवोद्धारकराणि हि ॥ ४९ ॥
शङ्‌करोपि तदाकर्ण्य सतीं प्रश्नं प्रहृष्टधीः ।
वर्णयामास सुप्रीत्या जीवोद्धाराय कृत्स्नशः ॥ ५० ॥
तत्र शास्त्रं सयन्त्रं हि सपञ्चाङ्‌गं महेश्वरः ।
बभाषे महिमानं च तत्तद्दैववरस्य वै ॥ ५१ ॥
सेतिहासकथां तेषां भक्तमाहात्म्यमेव च ।
सवर्णाश्रमधर्मांश्च नृपधर्मान् मुनीश्वर ॥ ५२ ॥
सुतस्त्रीधर्ममाहात्म्यं वर्णाश्रममनश्वरम् ।
वैद्यशास्त्रं तथा ज्योतिःशास्त्रं जीवसुखावहम् ॥ ५३ ॥
सामुद्रिकं परं शास्त्रमन्यच्छास्त्राणि भूरिशः ।
कृपां कृत्वा महेशानो वर्णयामास तत्त्वतः ॥ ५४ ॥
इत्थं त्रिलोकसुखदौ सर्वज्ञौ च सतीशिवौ ।
लोकोपकारकरणौ धृतसद्‌गुणविग्रहौ ॥ ५५ ॥
चिक्रीडाते बहुविधे कैलासे हिमवद्‌गिरौ ।
अन्यस्थलेषु च तदा परब्रह्मस्वरूपिणौ ॥ ५६ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये
सतीखण्डे भक्तिप्रभाववर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP