॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

चतुर्दशोऽध्यायः ॥

सतीजन्म तस्या बाललीला च


ब्रह्मोवाच
एतस्मिन्नन्तरे देवमुने लोकपितामह ।
तत्रागममहं प्रीत्या ज्ञात्वा तच्चरितं द्रुतम् ॥ १ ॥
असान्त्वयमहं दक्षं पूर्ववत्सुविचक्षणः ।
अकार्षं तेन सुस्नेहं तव सुप्रीतिमावहन् ॥ २ ॥
स्वात्मजं मुनिवर्यं त्वां सुप्रीत्या देववल्लभम् ।
समाश्वास्य समादाय प्रत्यपद्यं शुभावहम् ॥ ३ ॥
ततः प्रजापतिर्दक्षोऽनुनीतो मे निजस्त्रियाम् ।
जनयामास दुहितृः सुभगाः षष्टिसंमिताः ॥ ४ ॥
तासां विवाहं कृतवान् धर्मादिभिरतन्द्रितः ।
तदेव शृणु सुप्रीत्या प्रवदामि मुनीश्वर ॥ ५ ॥
ददौ दश सुता दक्षो धर्माय विधिवन्मुने ।
त्रयोदश कश्यपाय मुनये त्रिनवेन्दवे ॥ ६ ॥
भूताङ्‌गिरः कृशाश्वेभ्यो द्वेद्वे पुत्र्यौ प्रदत्तवान् ।
तार्क्ष्याय चापराः कन्या प्रसूतिप्रसवैर्यतः ॥ ७ ॥
त्रिलोकाः पूरितास्तन्नो वर्ण्यते व्यासतो भयात् । ८ ॥
केचिद्वदन्ति तां ज्येष्ठां मध्यमां चापरे शिवाम् ।
सर्वानन्तरजां केचित्कल्पभेदात्त्रयं च सत् ॥ ९ ॥
अनन्तरं सुतोत्पत्तेः सपत्नीकः प्रजापतिः ।
सुप्रीत्या तां दधौ दक्षो मनसा जगदम्बिकाम् ॥ १० ॥
अतः प्रेम्णा च तुष्टाव गिरा गद्‌गदया हि सः ।
भूयो भूयो नमस्कृत्य साञ्जलिर्विनयान्वितः ॥ ११ ॥
सन्तुष्टा सा तदा देवी विचारं मनसीति च ।
चक्रेऽवतारं वीरिण्यां कुर्यां पणविपूर्तये ॥ १२ ॥
अथ सोवास मनसि दक्षस्य जगदम्बिका ।
विललास तदातीव स दक्षो मुनिसत्तम ॥ १३ ॥
सुमुहूर्तेनाथ दक्षोऽपि स्वपत्न्यां निदधे मुदा ।
दक्षपत्न्यास्तदा चित्ते शिवोवास दयान्विता ॥ १४ ॥
आविर्बभूवुश्चिह्नानि दोहदस्याखिलानि वै । १५ ॥
विरेजे वीरिणी तात हृष्टचित्ताधिका च सा ।
शिवावासप्रभावात्तु महामङ्‌गल रूपिणी ॥ १५ ॥
कुलस्य सम्प्रदायैश्च श्रुतेश्चित्तसमुन्नतेः ।
व्यधत्त सुक्रिया दक्षः प्रीत्या पुंसवनादिकाः ॥ १७ ॥
उत्सवोऽतीव सञ्जातस्तदा तेषु च कर्मसु ।
वित्तं ददौ द्विजातिभ्यो यथाकामं प्रजापतिः ॥ १८ ॥
अथ तस्मिन्नवसरे सर्वे हर्यादयः सुराः ।
ज्ञात्वा गर्भगतां देवीं वीरिण्यास्ते मुदं ययुः ॥ १९ ॥
तत्रागत्य च सर्वे ते तुष्टुवुर्जगदम्बिकाम् ।
लोकोपकारकरिणीं प्रणम्य च मुहुर्मुहुः ॥ २० ॥
कृत्वा ततस्ते बहुधा प्रशंसां हृष्टमानसाः ।
दक्षप्रजापतेश्चैव वीरिण्याःस्वगृहं ययुः ॥ २१ ॥
गतेषु नवमासेषु कारयित्वा च लौकिकीम् ।
गतिं शिवा च पूर्णे सा दशमे मासि नारद ॥ २२ ॥
आविर्बभूव पुरतो मातुः सद्यस्तदा मुने ।
मुहूर्ते सुखदे चन्द्रग्रहतारानुकूलके ॥ २३ ॥
तस्यां तु जातमात्रायां सुप्रीतोऽसौ प्रजापतिः ।
सैव देवीति तां मेने दृष्ट्‍वा तां तेजसोल्बणाम् ॥ २४ ॥
तदाभूत्पुष्पसद्वृष्टिर्मेघाश्च ववृषुर्जलम् ।
दिशः शान्ता द्रुतं तस्यां जातायां च मुनीश्वर ॥ २५ ॥
अवादयन्त त्रिदशाः शुभवाद्यानि खे गताः ।
जज्ज्वलुश्चाग्नयः शान्ताः सर्वमासीत्सुमङ्‌गलम् ॥ २६ ॥
वीरिणीसम्भवां दृष्ट्‍वा दक्षस्तां जगदम्बिकाम् ।
नमस्कृत्य करौ बद्ध्वा बहु तुष्टाव भक्तितः ॥ २७ ॥
दक्ष उवाच
महेशानि नमस्तुभ्यं जगदम्बे सनातनि ।
कृपां कुरु महादेवि सत्ये सत्यस्वरूपिणि ॥ २८ ॥
शिवा शान्ता महामाया योगनिद्रा जगन्मयी ।
या प्रोच्यते वेदविद्‌भिर्नमामि त्वां हितावहाम् ॥ २९ ॥
यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् ।
तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३० ॥
यया विष्णुर्जगत्स्थित्यै नियुक्तस्तां सदाकरोत् ।
तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३१ ॥
यया रुद्रो जगन्नाशे नियुक्तस्तां सदाकरोत् ।
तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३२ ॥
रजःसत्त्वतमोरूपां सर्वकार्यकरीं सदा ।
त्रिदेवजननीं देवीं त्वां नमामि च तां शिवाम् ॥ ३३ ॥
यस्त्वां विचिन्तयेद्देवि विद्याविद्यात्मिकां पराम् ।
तस्य भुक्तिश्च मुक्तिश्च सदा करतले स्थिता ॥ ३४ ॥
यस्त्वां प्रत्यक्षतो देवि शिवां पश्यति पावनीम् ।
तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिका ॥ ३५ ॥
ये स्तुवन्ति जगन्मातर्भवानीमम्बिकेति च ।
जगन्मयीति दुर्गेति सर्वं तेषां भविष्यति ॥ ३६ ॥
ब्रह्मोवाच
इति स्तुता जगन्माता शिवा दक्षेण धीमता ।
तथोवाच तदा दक्षं यथा माता शृणोति न ॥ ३७ ॥
सर्वं मुमोह तथ्यं च तथा दक्षः शृणोतु तत् ।
नान्यस्तथा शिवा प्राह नानोतिः परमेश्वरी ॥ ३८ ॥
देव्युवाच
अहमाराधिता पूर्वं सुतार्थं ते प्रजापते ।
ईप्सितं तव सिद्धं तु तपो धारय सम्प्रति ॥ ३९ ॥
ब्रह्मोवाच
एवमुक्त्वा तदा देवी दक्षं च निजमायया ।
आस्थाय शैशवं भावं जनन्यन्ते रुरोद सा ॥ ४० ॥
अथ तद्‌रोदनं श्रुत्वा स्त्रियो वाक्यं ससम्भ्रमाः ।
आगतास्तत्र सुप्रीत्या दास्योपि च ससम्भ्रमाः ॥ ४१ ॥
दृष्ट्‍वाऽसिक्नी सुतारूपं ननन्दुः सर्वयोषितः ।
सर्वे पौरजनाश्चापि चक्रुर्जयरवं तदा ॥ ४२ ॥
उत्सवश्च महानासीद्‌गानवाद्यपुरःसरम् ।
दक्षोऽसिक्नी मुदं लेभे शुभं दृष्ट्‍वा सुताननम् ॥ ४३ ॥
दक्षः श्रुतिकुलाचारं चक्रे च विधिवत्तदा ।
दानं ददौ द्विजातिभ्योऽन्येभ्यश्च द्रविणं तथा ॥ ४४ ॥
बभूव सर्वतो गानं नर्तनं च यथोचितम् ।
नेदुर्वाद्यानि बहुशः सुमङ्‌गलपुरःसरम् ॥ ४५ ॥
अथ हर्यादयो देवाः सर्वे सानुचरास्तदा ।
मुनिवृन्दैः समागत्योत्सवं चक्रुर्यथाविधि ॥ ४६ ॥
दृष्ट्‍वा दक्षसुतामम्बां जगतः परमेश्वरीम् ।
नेमुः सविनयाःसर्वे तुष्टुवुश्च शुभैः स्तवैः ॥ ४७ ॥
ऊचुः सर्वे प्रमुदिता गिरं जयजयात्मिकाम् ।
प्रशशंसुर्मुदा दक्षं वीरिणीं च विशेषतः ॥ ४८ ॥
तदोमेति नाम चक्रे तस्या दक्षस्तदाज्ञया ।
प्रशस्तायाः सर्वगुणसत्त्वादपि मुदान्वितः ॥ ४९ ॥
नामान्यन्यानि तस्यास्तु पश्चाज्जातानि लोकतः ।
महामङ्‌गलदान्येव दुःखघ्नानि विशेषतः ॥ ५० ॥
दक्षस्तदा हरिं नत्वा मां सर्वानमरानपि ।
मुनीनपि करौ बद्ध्वा स्तुत्वा चानर्च भक्तितः ॥ ५१ ॥
अथ विष्ण्वादयःसर्वे सुप्रशस्याजनन्दनम् ।
प्रीत्या ययुस्वधामानि संस्मरन् सशिवं शिवम् ॥ ५२ ॥
अतस्तां च सुतां माता सुसंस्कृत्य यथोचितम् ।
शिशुपानेन विधिना तस्यै स्तन्यादिकं ददौ ॥ ५३ ॥
पालिता साथ वीरिण्या दक्षेण च महात्मना ।
ववृधे शुक्लपक्षस्य यथा शशिकलान्वहम् ॥ ५४ ॥
तस्यां तु सद्‌गुणाः सर्वे विविशुर्द्विजसत्तम ।
शैशवेऽपि यथा चन्द्रे कलाः सर्वा मनोहराः ॥ ५५ ॥
आचरन्निजभावेन सखीमध्यगता यदा ।
तदा लिलेख भर्गस्य प्रतिमामन्वहं मुहुः ॥ ५६ ॥
यदा जगौ सुगीतानि शिवा बाल्योचितानि सा ।
तदा स्थाणुं हरं रुद्रं सस्मार स्मरशासनम् ॥ ५७ ॥
ववृधेतीव दम्पत्योः प्रत्यहं करुणाऽतुला ।
तस्या बाल्येऽपि भक्तायास्तयोर्नित्यं मुहुर्मुहुः ॥ ५८ ॥
सर्वबालगुणाक्रान्तां सदा स्वालयकारिणीम् ।
तोषयामास पितरौ नित्यं नित्यं मुहुर्मुहुः ॥ ५९ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
सतीखण्डे सतीजन्मबाललीलावर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP