॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

चतुर्थोऽध्यायः ॥

कामविवाहः


नारद उवाच
विष्णुशिष्य महाप्राज्ञ विधे लोककर प्रभो ।
अद्‌भुतेयं कथा प्रोक्ता शिवलीलामृतान्विता ॥ १ ॥
ततः किमभवत्तात चरितं तद्वदाधुना ।
अहं श्रद्धान्वितः श्रोतुं यदि शम्भुकथाश्रयम् ॥ २ ॥
ब्रह्मोवाच
शम्भौ गते निजस्थाने वेधस्यन्तर्हिते मयि ।
दक्ष प्राहाथ कन्दर्पं संस्मरन् मम तद्वचः ॥ ३ ॥
दक्ष उवाच
मद्देहजेयं कन्दर्प सद्‌रूपगुणसंयुता ।
एनां गृह्णीष्व भार्यार्थं भवतः सदृशीं गुणैः ॥ ४ ॥
एषा तव महातेजाः सर्वदा सहचारिणी ।
भविष्यति यथाकामं धर्मतो वशवर्तिनी ॥ ५ ॥
ब्रह्मोवाच
इत्युक्त्वा प्रददौ तस्यै देहस्वेदाम्बुसम्भवाम् ।
कन्दर्प्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम् ॥ ६ ॥
विवाह्य तां स्मरः सोपि मुमोदातीव नारद ।
दक्षजां तनयां रम्यां मुनीनामपि मोहिनीम् ॥ ७ ॥
अथ तां वीक्ष्य मदनो रत्याख्यां स्वस्त्रियं शुभाम् ।
आत्मा गुणेन विद्धोऽसौ मुमोह रतिरञ्जितः ॥ ८ ॥
क्षणप्रदाऽभवत्कान्ता गौरी मृगदृशी मुदा ।
लोलापाङ्‌ग्यथ तस्यैव भार्या च सदृशी रतौ ॥ ९ ॥
तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोकरोत् ।
उत्सादनं मत्कोदण्डं विधात्रास्यां निवेशितम् ॥ १० ॥
गतिं दृष्ट्‍वा कटाक्षाणामाशु तस्या द्विजोत्तम ।
आशु गन्तुं निजास्त्राणां श्रद्दधे न च चारुताम् ॥ ११ ॥
तस्याः स्वभावसौरभ्यं धीरश्वासानिलं तथा ।
आघ्राय मदनः श्रद्धां त्यक्तवान् मलयान्तिके ॥ १२ ॥
पूर्णेन्दुसदृशं वक्त्रं दृष्ट्‍वा लक्ष्मसुलक्षितम् ।
न निश्चिकाय मदनो भेदं तन्मुखचन्द्रयोः ॥ १३ ॥
सुवर्ण पद्मकलिकातुल्यं तस्याः कुचद्वयम् ।
रेजे चूचुकयुग्मेन भ्रमरेणेव वेष्टितम् ॥ १४ ॥
दृढपीनोन्नतं तस्या स्तनमध्यं विलम्बिनीम् ।
आनाभिलम्बिनीं मालां तन्वीं चन्द्रायितां शुभाम् ॥ १५ ॥
ज्यां पुष्पधनुषः कामः षट्पदावलिसम्भ्रमाम् ।
विसस्मार च यस्मात्तां विसृज्यैनां निरीक्षते ॥ १६ ॥
गम्भीरनाभिरन्ध्रान्तश्चतुःपार्श्वत्वगावृतम् ।
मुखाब्ज ईक्षणद्वन्द्वमारक्तकमलं यथा ॥ १७ ॥
क्षीणमध्येन वपुषा निसर्गाष्टापदप्रभा ।
रुक्मवेदीव ददृशे कामेन रमणी हि सा ॥ १८ ॥
रम्भास्तम्भायतं स्निग्धं यदूरुयुगलं मृदु ।
निजशक्तिसमं कामो वीक्षाञ्चक्रे मनोहरम् ॥ १९ ॥
आरक्तपार्ष्णिपादाग्रं प्रान्तभागं पदद्वयम् ।
अनुरागमिवाऽनेन मित्रं तस्या मनोभवः ॥ २० ॥
तस्याः करयुगं रक्तं नखरैः किंशुकोपमैः ।
वृत्ताभिरङ्‌गुलीभिश्च सूक्ष्माग्राभिर्मनोहरम् ॥ २१ ॥
तद्‌बाहुयुगुलं कान्तं मृणालयुगलायतम् ।
मृदु स्निग्धं चिरं राजत्‌‍कान्तलोहप्रवालवत् ॥ २२ ॥
नीलनीरदसङ्‌काशः केशपाशो मनोहरः ।
चमरीवालभरवद्विभाति स्म स्मरप्रिया ॥ २३ ॥
एतादृशीं रतिं नाम्ना प्रालेयाद्रिसमुद्‌भवाम् ।
गङ्‌गामिव महादेवो जग्राहोत्फुल्ललोचनः ॥ २४ ॥
चक्रपद्मां चारुबाहुं मृणालशकलान्विताम् ।
भ्रूयुग्मविभ्रमव्राततनूर्मिपरिराजिताम् ॥ २५ ॥
कटाक्षपाततुङ्‌गौघां स्वीयनेत्रोत्पलान्विताम् ।
तनुलोमाम्बुशैवालां मनोद्रुमविलासिनीम् ॥ २६ ॥
निम्ननाभिह्रदां क्षामां सर्वाङ्‌गरमणीयिकाम् ।
सर्वलावण्यसदनां शोभमानां रमामिव ॥ २७ ॥
द्वादशाभरणैर्युक्तां शृङ्‌गारैः षोडशैर्युताम् ।
मोहनीं सर्वलोकानां भासयन्तीं दिशो दश ॥ २८ ॥
इति तां मदनो वीक्ष्य रतिं जग्राह सोत्सुकः ।
रागादुपस्थितां लक्ष्मीं हृषीकेश इवोत्तमाम् ॥ २९ ॥
नोवाच च तदा दक्षं कामो मोदभवात्ततः ।
विस्मृत्य दारुणं शापं विधिदत्तं विमोहितः ॥ ३० ॥
तदा महोत्सवस्तात बभूव सुखवर्द्धनः ।
दक्षः प्रीततरश्चासीन्मुमुदे तनया मम ॥ ३१ ॥
कामोतीव सुखं प्राप्य सर्वदुःखक्षयं गतः ।
दक्षजापि रतिः कामं प्राप्य चापि जहर्ष ह ॥ ३२ ॥
रराज च तया सार्द्धं भिन्नश्चारुवचाः स्मरः ।
जीमूत इव सन्ध्यायां सौदामन्या मनोज्ञया ॥ ३३ ॥
इति रतिपतिरुच्चैर्मोहयुक्तो रतिं तां
हृदुपरि जगृहे वै योगदर्शीव विद्याम् ।
रतिरपि पतिमग्र्यं प्राप्य सा चापि रेजे
हरिमिव कमला वै पूर्णचन्द्रोपमास्या ॥ ३४ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
द्वितीये सतीखण्डे कामविवाहवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP