॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

तृतीऽयोऽध्यायः ॥

कामशापानुग्रहः


ब्रह्मोवाच
ततस्ते मुनयः सर्वे तदभिप्रायवेदिनः ।
चक्रुस्तदुचितं नाम मरीचिप्रमुखाःसुताः ॥ १ ॥
मुखावलोकनादेव ज्ञात्वा वृत्तान्तमन्यतः ।
दक्षादयश्च स्रष्टारः स्थानं पत्नीं च ते ददुः ॥ २ ॥
ततो निश्चित्य नामानि मरीचिप्रमुखा द्विजाः ।
ऊचुः सङ्‌गतमेतस्मै पुरुषाय ममात्मजाः ॥ ३ ॥
ऋषय ऊचुः
यस्मात्प्रमथसे तत्त्वं जातोऽस्माकं यथा विधेः ।
तस्मान्मन्मथनामा त्वं लोके ख्यातो भविष्यसि ॥ ४ ॥
जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते ।
अतस्त्वं कामनामापि ख्यातो भव मनोभव ॥ ५ ॥
मदनान्मदनाख्यस्त्वं जातो दर्पात्सदर्पकः ।
तस्मात्कन्दर्पनामापि लोके ख्यातो भविष्यसि ॥ ६ ॥
त्वत्समं सर्वदेवानां यद्वीर्यं न भविष्यति ।
ततः स्थानानि सर्वाणि सर्वव्यापी भवांस्ततः ॥ ७ ॥
दक्षोयं भवते पत्नी स्वयं दास्यति कामिनीम् ।
आद्यः प्रजापतिर्यो हि यथेष्टं पुरुषोत्तमः ॥ ८ ॥
एषा च कन्यका चारुरूपा ब्रह्ममनोभवा ।
सन्ध्या नाम्नेति विख्याता सर्वलोके भविष्यति ॥ ९ ॥
ब्रह्मणो ध्यायतो यस्मात्सम्यग् जाता वराङ्‌गना ।
अतः सन्ध्येति विख्याता क्रान्ताभातुल्यमल्लिका ॥ १० ॥
ब्रह्मोवाच
कौसुमानि तथास्त्राणि पञ्चादाय मनोभवः ।
प्रच्छन्नरूपी तत्रैव चिन्तयामास निश्चयम् ॥ ११ ॥
हर्षणं रोचनाख्यं च मोहनं शोषणं तथा ।
मारणं चेति प्रोक्तानि मुनेर्मोहकराण्यपि ॥ १२ ॥
ब्रह्मणा मम यत्कर्म समुद्दिष्टं सनातनम् ।
तदिहैव करिष्यामि मुनीनां सन्निधौ विधेः ॥ १३ ॥
तिष्ठन्ति मुनयश्चात्र स्वयं चापि प्रजापतिः ।
एतेषां साक्षिभूतं मे भविष्यन्त्यद्य निश्चयम् ॥ १४ ॥
सन्ध्यापि ब्रह्मणा प्रोक्ता चेदानीं प्रेषयेद्वचः ।
इह कर्म परीक्ष्यैव प्रयोगान्मोहयाम्यहम् ॥ १५ ॥
ब्रह्मोवाच
इति सञ्चिन्त्य मनसा निश्चित्य च मनोभवः ।
पुष्पजं पुष्पजातस्य योजयामास मार्गणैः ॥ १६ ॥
आलीढस्थानमासाद्य धनुराकृष्य यत्नतः ।
चकार वलयाकारं कामो धन्विवरस्तदा ॥ १७ ॥
संहिते तेन कोदण्डे मारुताश्च सुगन्धयः ।
ववुस्तत्र मुनिश्रेष्ठ सम्यगाह्लादकारिणः ॥ १८ ॥
ततस्तानपि धात्रादीन् सर्वानेव च मानसान् ।
पृथक् पुष्पशरैस्तीक्ष्णैर्मोहयामास मोहनः ॥ १९ ॥
ततस्ते मुनयः सर्वे मोहिताश्चाप्यहं मुने ।
सहितो मनसा कञ्चिद्विकारं प्रापुरादितः ॥ २० ॥
सन्ध्यां सर्वे निरीक्षन्तः सविकारं मुहुर्मुहुः ।
आसन् प्रवृद्धमदनाः स्त्री यस्मान्मदनैधिनी ॥ २१ ॥
ततः सर्वान् स मदनो मोहयित्वा पुनः पुनः ।
यथेन्द्रियविकारं त प्रापुस्तानकरोत्तथा ॥ २२ ॥
उदीरितेन्द्रियो धाता वीक्ष्याहं स यदा च ताम् ।
तदैव चोनपञ्चाशद्‌भावा जाताः शरीरतः ॥ २३ ॥
सापि तैर्वीक्ष्यमाणाथ कन्दर्पशरपातनात् ।
चक्रे मुहुर्मुहुर्भावान् कटाक्षावरणादिकान् ॥ २४ ॥
निसर्गसुन्दरी सन्ध्या तान्भावान् मानसोद्‌भवान् ।
कुर्वन्त्यतितरां रेजे स्वर्णदीव तनूर्मिभिः ॥ २५ ॥
अथ भावयुतां सन्ध्यां वीक्ष्याकार्षं प्रजापतिः ।
धर्माभिपूरिततनुरभिलाषमहं मुने ॥ २६ ॥
ततस्ते मुनयः सर्वे मरीच्यत्रिमुखा अपि ।
दक्षाद्याश्च द्विजश्रेष्ठ प्रापुर्वेकारिकेन्द्रियम् ॥ २७ ॥
दृष्ट्‍वा तथाविधा दक्षमरीचिप्रमुखांश्च माम् ।
सन्ध्यां च कर्मणि निजे श्रद्दधे मदनस्तदा ॥ २८ ॥
यदिदं ब्रह्मणा कर्म ममोद्दिष्टं मयापि तत् ।
कर्तुं शक्यमिति ह्यद्धा भावितं स्वभुवा तदा ॥ २९ ॥
इत्थं पापगतिं वीक्ष्य भ्रातॄणां च पितुस्तथा ।
धर्मः सस्मार शम्भुं वै तदा धर्मावनं प्रभुम् ॥ ३० ॥
संस्मरन्मनसा धर्मं शङ्‌करं धर्मपालकम् ।
तुष्टाव विविधैर्वाक्यैर्दीनो भूत्वाजसम्भवः ॥ ३१ ॥
धर्म उवाच
देवदेव महादेव धर्मपाल नमोस्तु ते ।
सृष्टिस्थितिविनाशानां कर्ता शम्भो त्वमेव हि ॥ ३२ ॥
सृष्टौ ब्रह्मा स्थितौ विष्णुः प्रलये हररूपधृक् ।
रजःसत्त्वतमोभिश्च त्रिगुणैरगुणः प्रभो ॥ ३३ ॥
निस्त्रैगुण्यः शिवः साक्षात्तुर्यश्च प्रकृतेः परः ।
निर्गुणो निर्विकारी त्वं नानालीलाविशारदः ॥ ३४ ॥
रक्ष रक्ष महादेव पापान्मां दुस्तरादितः ।
मत्पितायं तथा चेमे भ्रातरः पापबुद्धयः ॥ ३५ ॥
ब्रह्मोवाच
इति स्तुतो महेशानो धर्मेणैव परः प्रभुः ।
तत्राजगाम शीघ्रं वै रक्षितुं धर्ममात्मभूः ॥ ३६ ॥
जातो वियद्‌गतः शम्भुर्विधिं दृष्ट्‍वा तथाविधम् ।
मां दक्षाद्यांश्च मनसा जहासोपजहास च ॥ ३७ ॥
स साधुवादं तान् सर्वान् विहस्य च पुनः पुनः ।
उवाचेदं मुनिश्रेष्ठ लज्जयन् वृषभध्वजः ॥ ३८ ॥
शिव उवाच
अहो ब्रह्मंस्तव कथं कामभावः समुद्‌गतः ।
दृष्ट्‍वा च तनयां नैव योग्यं वेदानुसारिणाम् ॥ ३९ ॥
यथा माता च भगिनी भ्रातृपत्नी तथा सुता ।
एतः कुदृष्ट्या द्रष्टव्या न कदापि विपश्चिता ॥ ४० ॥
एष वै वेदमार्गस्य निश्चयस्त्वन्मुखे स्थितः ।
कथं तु काममात्रेण स ते विस्मारितो विधे ॥ ४१ ॥
धैर्यं जागरितं चित्ते न कथं चतुरानन ।
कथं क्षुद्रेण कामेन रन्तुं विघटितं विधे ॥ । ४२ ॥
एकान्तयोगिनस्तस्मात्सर्वदादित्यदर्शिनः ।
कथं दक्षमरीच्याद्या लोलुपाः स्त्रीषु मानसाः ॥ ४३ ॥
कथं कामोऽपि मन्दात्मा प्राबल्यात्सोऽधुनैव हि ।
विकृतान् कृतवान् बाणैरकालज्ञोऽल्पचेतनः ॥ ४४ ॥
धिक्तं श्रुतं सदा तस्य यस्य कान्ता मनोहरत् ।
धैर्यादाकृष्य लौल्येषु मज्जयत्यपि मानसम् ॥ ४५ ॥
ब्रह्मोवाच
इति तस्य वचः श्रुत्वा लोके सोहं शिवस्य च ।
व्रीडया द्विगुणीभूतः स्वेदार्द्रस्त्वभवं क्षणात् ॥ ४६ ॥
ततः कामविकारं हि निगृह्य चात्यजं मुने ।
जिघृक्षुरपि तद्‌भीत्या तां सन्ध्यां कामरूपिणीम् ॥ ४७ ॥
मच्छरीरात्तु घर्माम्भो यत्पपात द्विजोत्तम ।
अग्निष्वात्ताः पितृगणा जाताः पितृगणास्ततः ॥ ४८ ॥
भिन्नाञ्जननिभाः सर्वे फुल्लराजीवलोचनाः ।
नितान्तयतयः पुण्याः संसारविमुखाः परे ॥ ४९ ॥
सहस्राणां चतुःषष्टिरग्निष्वात्ताः प्रकीर्तिताः ।
षडशीतिसहस्राणि तथा बर्हिषदो मुने ॥ ५० ॥
घर्माम्भः पतितं भूमौ तदा दक्षशरीरतः ।
समस्तगुणसम्पन्ना तस्माज्जाता वराङ्‌गना ॥ ५१ ॥
तन्वङ्‌गी सममध्या च तनुरोमावली श्रुता ।
मृद्वङ्‌गी चारुदशना नवकाञ्चनसुप्रभा ॥ ५२ ॥
सर्वावयवरम्या च पूर्णचन्द्राननाम्बुजा ।
नाम्ना रतिरिति ख्याता मुनीनामपि मोहिनी ॥ ५३ ॥
मरीचिप्रमुखा षड् वै निगृहीतेन्द्रियक्रियाः ।
ऋते क्रतुं वसिष्ठं च पुलस्त्याङ्‌गिरसौ तथा ॥ ५४ ॥
क्रत्वादीनां चतुर्णां च बीजं भूमौ पपात च ।
तेभ्यः पितृगणा जाता अपरे मुनिसत्तम ॥ ५५ ॥
सोमपा आज्यपा नाम्ना तथैवान्ये सुकालिनः ।
हविष्मन्तः सुताः सर्वे कव्यवाहाः प्रकीर्तिताः ॥ ५६ ॥
क्रतोस्तु सोमपाः पुत्रा वसिष्ठात्कालिनस्तथा ।
आज्यपाख्याः पुलस्त्यस्य हविष्मन्तोङ्‌गिरः सुताः ॥ ५७ ॥
जातेषु तेषु विप्रेन्द्र अग्निष्वात्तादिकेष्वथ ।
लोकानां पितृवर्गेषु कव्यवाट् स समन्ततः ॥ ५८ ॥
सन्ध्या पितृप्रसूर्भूत्वा तदुद्देशयुताऽभवत् ।
निर्दोषा शम्भुसन्दृष्टा धर्मकर्मपरायणाः ॥ ५९ ॥
एतस्मिन्नन्तरे शम्भुरनुगृह्याखिलान्द्विजान् ।
धर्मं संरक्ष्य विधिवदन्तर्धानं गतो द्रुतम् ॥ ६० ॥
अथ शङ्‌करवाक्येन लज्जितोहं पितामहः ।
कन्दर्पायाकुपं बाढं भ्रुकुटीकुटिलाननः ॥ ६१ ॥
दृष्ट्‍वा मुखमभिप्रायं विदित्वा सोपि मन्मथः ।
स्वबाणान्सञ्जहाराशु भीतः पशुपतेर्मुने ॥ ६२ ॥
ततः कोपसमायुक्तः पद्मयोनिरहं मुने ।
अज्वलं चातिबलवान् दिधक्षुरिव पावकः ॥ ६३ ॥
भवनेत्राग्निनिर्दग्धः कन्दर्पो दर्पमोहितः ।
भविष्यति महादेवे कृत्वा कर्मं सुदुष्करम् ॥ ६४ ॥
इति वेधास्त्वहं काममक्षमं द्विजसत्तम ।
समक्षं पितृसङ्‌घेऽस्य मुनीनां च यतात्मनाम् ॥ ६५ ॥
इति भीतो रतिपतिस्तत्क्षणात्त्यक्तमार्गणः ।
प्रादुर्बभूव प्रत्यक्षं शापं श्रुत्वातिदारुणम् ॥ ६६ ॥
ब्रह्माणं मामुवाचेदं स दक्षादिसुतं मुने ।
शृण्वतां पितृसङ्‌घानां सन्ध्यायाश्च विगर्वधीः ॥ ६७ ॥
काम उवाच
किमर्थं भवता ब्रह्मञ्शप्तोहमिति दारुणम् ।
अनागास्तव लोकेश न्याय्यमार्गानुसारिणः ॥ ६८ ॥
त्वया चोक्तं नु मत्कर्म यत्तद्‌ब्रह्मन् कृतं मया ।
तत्र योग्यो न शापो मे यतो नान्यत्कृतं मया ॥ ६९ ॥
अहं विष्णुस्तथा शम्भुः सर्वे त्वच्छरगोचराः ।
इति यद्‌भवता प्रोक्तं तन्मयापि परीक्षितम् ॥ ७० ॥
नापराधो ममाप्यत्र ब्रह्मन् मयि निरागसि ।
दारुणः समयश्चैष शापो देव जगत्पते ॥ ७१ ॥
ब्रह्मोवाच
इति तस्य वचः श्रुत्वा ब्रह्माहं जगतां पतिः ।
प्रत्यवोचं यतात्मानं मदनं दमयन्मुहुः ॥ ७२ ॥
ब्रह्मोवाच
आत्मजा मम सन्ध्येयं यस्मादेतत्सकामतः ।
लक्ष्यीकृतोऽहं भवता ततः शापो मया कृतः ॥ ७३ ॥
अधुना शान्तरोषोऽहं त्वां वदामि मनोभव ।
शृणुष्व गतसन्देहःसुखी भव भयं त्यज ॥ ७४ ॥
त्वं भस्म भूत्वा मदन भर्गलोचनवह्निना ।
तथैवाशु समं पश्चाच्छरीरं प्रापयिष्यसि ॥ ७५ ॥
यदा करिष्यति हरोञ्जसा दारपरिग्रहम् ।
तदा स एव भवतः शरीरं प्रापयिष्यति ॥ ७६ ॥
एवमुक्त्वाथ मदनमहं लोकपितामहः ।
अन्तर्गतो मुनीन्द्राणां मानसानां प्रपश्यताम् ॥ ७७ ॥
इत्येवं मे वचः श्रुत्वा मदनस्तेपि मानसाः ।
सम्बभूवुःसुताः सर्वे सुखिनोऽरं गृहं गताः ॥ ७८ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
द्वितीये सतीखण्डे कामशापानुग्रहो नाम तृतीयोऽध्यायः ॥ ३ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP