॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे

षोडशोऽध्यायः ॥

ब्रह्मनारदसंवादे सृष्टिवर्णनम्


ब्रह्मोवाच
शब्दादीनि च भूतानि पञ्चीकृत्वाहमात्मना ।
तेभ्यः स्थूलं नभो वायुं वह्निं चैव जलं महीम् ॥ १ ॥
पर्वतांश्च समुद्रांश्च वृक्षादीनपि नारद ।
कलादियुगपर्येतान्कालानन्यानवासृजम् ॥ २ ॥
सृष्ट्यन्तानपरांश्चापि नाहं तुष्टोऽभवं मुने ।
ततो ध्यात्वा शिवं साम्बं साधकानसृजं मुने ॥ ३ ॥
मरीचिं च स्वनेत्राभ्यां हृदयाद्‌ भृगुमेव च ।
शिरसोऽङ्‌गिरसं व्यानात्पुलहं मुनिसत्तमम् ॥ ४ ॥
उदानाच्च पुलस्त्यं हि वसिष्ठञ्च समानतः ।
क्रतुं त्वपानाच्छ्रोत्राभ्यामत्रिं दक्षं च प्राणतः ॥ ५ ॥
असृजं त्वां तदोत्सङ्‌गाच्छायायाः कर्दमं मुनिम् ।
सङ्‌कल्पादसृजं धर्मं सर्वसाधनसाधनम् ॥ ६ ॥
एवमेतानहं सृष्ट्‍वा कृतार्थः साधकोत्तमान् ।
अभवं मुनिशार्दूल महादेवप्रसादतः ॥ ७ ॥
ततो मदाज्ञया तात धर्मः सङ्‌कल्पसम्भवः ।
मानवं रूपमापन्नः साधकैस्तु प्रवर्तितः ॥ ८ ॥
ततोऽसृजं स्वगात्रेभ्यो विविधेभ्योऽमितान्सुतान् ।
सुरासुरादिकांस्तेभ्यो दत्त्वा तां तां तनुं मुने ॥ ९ ॥
ततोऽहं शङ्‌करेणाथ प्रेरितोऽन्तर्गतेन ह ।
द्विधा कृत्वात्मनो देहं द्विरूपश्चाभवं मुने ॥ १० ॥
अर्द्धेन नारी पुरुषश्चार्द्धेन सन्ततो मुने ।
स तस्यामसृजद्‌द्वन्द्वं सर्वसाधनमुत्तमम् । ११ ॥
स्वायम्भुवो मनुस्तत्र पुरुषः परसाधनम् ।
शतरूपाभिधा नारी योगिनी सा तपस्विनी ॥ १२ ॥
सा पुनर्मनुना तेन गृहीतातीव शोभना ।
विवाहविधिना तातासृजत्सर्गं समैथुनम् ॥ १३ ॥
तस्यां तेन समुत्पन्नस्तनयश्च प्रियव्रतः ।
तथैवोत्तानपादश्च तथा कन्यात्रयं पुनः ॥ १४ ॥
आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ।
आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम् ॥ १५ ॥
ददौ प्रसूतिं दक्षायोत्तानपादानुजां सुताम् ।
तासां प्रसूतिप्रसवैः सर्वं व्याप्तं चराचरम् ॥ १६ ॥
आकूत्यां च रुचेश्चाभूद्‌द्वन्द्वं यज्ञश्च दक्षिणा ।
यज्ञस्य जज्ञिरे पुत्रा दक्षिणायां च द्वादश ॥ १७ ॥
देवहूत्यां कर्दमाच्च बह्व्यो जाताः सुता मुने ।
दशाज्जाताश्चतस्रश्च तथा पुत्र्यश्च विंशतिः ॥ १८ ॥
धर्माय दत्ता दक्षेण श्रद्धाद्यास्तु त्रयोदश ।
शृणु तासां च नामानि धर्मस्त्रीणां मुनीश्वर ॥ १९ ॥
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया ।
बुद्धिर्लज्जा वसुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश ॥ २० ॥
ताभ्यां शिष्टा यवीयस्य एकादश सुलोचनाः ।
ख्यातिःसत्पथसम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ २१ ॥
सन्नतिश्चानुरूपा च ऊर्जा स्वाहा स्वधा तथा ।
भृगुर्भवो मरीचिश्च तथा चैवाङ्‌गिरा मुनिः ॥ २२ ॥
पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ।
अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् ॥ २३ ॥
ख्यातास्ता जगृहुः कन्या भृग्वाद्याः साधका वराः ।
ततःसम्पूरितं सर्वं त्रैलोक्यं सचराचरम् ॥ २४ ॥
एवं कर्मानुरूपेण प्रणिनामम्बिकापते ।
आज्ञया बहवो जाता असङ्‌ख्याता द्विजर्षभाः ॥ २५ ॥
कल्पभेदेन दक्षस्य षष्टिः कन्याः प्रकीर्तिताः ।
तासां दश च धर्माय शशिने सप्तविंशतिम् ॥ २६ ॥
विधिना दत्तवान्दक्षः कश्यपाय त्रयोदश ।
चतस्रः पररूपाय ददौ तार्क्ष्याय नारद ॥ २७ ॥
भृग्वङ्‌गिरः कृशाश्वेभ्यो द्वे द्वे कन्ये च दत्तवान् ।
ताभ्यस्तेभ्यस्तु सञ्जाता बह्वी सृष्टिश्चराचरा ॥ २८ ॥
त्रयोदशमितास्तस्मै कश्यपाय महात्मने ।
दत्ता दक्षेण याः कन्या विधिवन्मुनिसत्तम ॥ २९ ॥
तासां प्रसूतिभिर्व्याप्तं त्रैलोक्यं सचराचरम् ।
स्थावरं जङ्‌गमं चैव शून्यं नैव तु किञ्चन ॥ ३० ॥
देवाश्च ऋषयश्चैव दैत्याश्चैव प्रजज्ञिरे ।
वृक्षाश्च पक्षिणश्चैव सर्वे पर्वतवीरुधः ॥ ३१ ॥
दक्षकन्याप्रसूतैश्च व्याप्तमेवं चराचरम् ।
पातालतलमारभ्य सत्यलोकावधि ध्रुवम् ॥ ३२ ॥
ब्रह्माण्डं सकलं व्याप्तं शून्यं नैव कदाचन ।
एवं सृष्टिः कृता सम्यग्ब्रह्मणा शम्भुशासनात् ॥ ३३ ॥
सती नाम्नी त्रिशूलाग्रे सदा रुद्रेण रक्षिता ।
तपोर्थं निर्मिता पूर्वं शम्भुना सर्वविष्णुना ॥ ३४ ॥
सैव दक्षात्समुद्‌भूता लोककार्यार्थमेव च ।
लीलां चकार बहुशो भक्तोद्धरणहेतवे ॥ ३५ ॥
वामाङ्‌गो यस्य वैकुण्ठो दक्षिणाङ्‌गोऽहमेव च ।
रुद्रो हृदयजो यस्य त्रिविधस्तु शिवः स्मृतः ॥ ३६ ॥
अहं विष्णुश्च रुद्रश्च गुणास्त्रय उदाहृताः ।
स्वयं सदा निर्गुणश्च परब्रह्माव्ययश्शिवः ॥ ३७ ॥
विष्णुःसत्त्वं रजोऽहं च तमो रुद्र उदाहृतः ।
लोकाचारत इत्येवं नामतो वस्तुतोऽन्यथा ॥ ३८ ॥
अन्तस्तमो बहिःसत्त्वो विष्णूरुद्रस्तथा मतः ।
अन्तःस्तमो बहिः सत्त्वो रजोऽहं सर्वेथा मुने ॥ ३९ ॥
राजसी च स्वरा देवी सत्त्वरूपात्तु सा सती ।
लक्ष्मीस्तमोमयी ज्ञेया विरूपा च शिवा परा ॥ ४० ॥
एवं शिवा सती भूत्वा शङ्‌करेण विवाहिता ।
पितुर्यज्ञे तनुं त्यक्त्वा नादात्तां स्वपदं ययौ ॥ ४१ ॥
पुनश्च पार्वती जाता देवप्रार्थनया शिवा ।
तपः कृत्वा सुविपुलं पुनश्शिवमुपागता ॥ ४२ ॥
तस्य नामान्यनेकानि जातानि च मुनीश्वर ।
कालिका चण्डिका भद्रा चामुण्डा विजया जया ॥ ४३ ॥
जयन्ती भद्रकाली च दुर्गा भगवतीति च ।
कामाख्या कामदा ह्यम्बा मृडानी सर्वमङ्‌गला ॥ ४४ ॥
नामधेयान्यनेकानि भुक्तिमुक्तिप्रदानि च ।
गुणकर्मानुरूपाणि प्रायशस्तत्र पार्वति ॥ ४५ ॥
गुणमय्यस्तथा देव्यो देवा गुणमयास्त्रयः ।
मिलित्वा विविधं सृष्टेश्चक्रुस्ते कार्यमुत्तमम् ॥ ४६ ॥
एवं सृष्टिप्रकारस्ते वर्णितो मुनिसत्तम ।
शिवाज्ञया विरचितो ब्रह्माण्डस्य मयाऽखिलः ॥ ४७ ॥
परं ब्रह्म शिवः प्रोक्तस्तस्य रूपास्त्रयः सुराः ।
अहं विष्णुश्च रुद्रश्च गुणभेदानुरूपतः ॥ ४८ ॥
शिवया रमते स्वैरं शिवलोके मनोरमे ।
स्वतन्त्रः परमात्मा हि निर्गुणःसगुणोऽपि वै ॥ ४९ ॥
तस्य पूर्णवतारो हिं रुद्रः साक्षाच्छिवः स्मृतः ।
कैलासे भवनं रम्यं पञ्चवक्त्रश्चकार ह ।
ब्रह्माण्डस्य तथा नाशे तस्य नाशोऽस्ति वै न हि ॥ ५० ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
प्रथमखण्डे सृष्ट्युपाख्याने ब्रह्मनारदसंवादे
सृष्टिवर्णनो नाम षोडशोऽध्यायः ॥ १६ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP