॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे

चतुर्दशोऽध्यायः ॥

शिवपूजाविधानवर्णनम्


ऋषय ऊचुः
व्यासशिष्य महाभाग कथय त्वं प्रमाणतः ।
कैः पुष्पैः पूजितः शम्भुः किं किं यच्छति वै फलम् ॥ १ ॥
। सूत उवाच
शौनकाद्याश्च ऋषयः शृणुतादरतोऽखिलम् ॥
कथयाम्यद्य सुप्रीत्या पुष्पार्पणविनिर्णयम् । २ ॥
एष एव विधिः पृष्टो नारदेन महर्षिणा ।
प्रोवाच परमप्रीत्या पुष्पार्पणविनिर्णयम् ॥ ३ ॥
ब्रह्मोवाच
कमलैर्बिल्वपत्रैश्च शतपत्रैस्तथा पुनः ।
शङ्‌खपुष्पैस्तथा देवं लक्ष्मीकामोऽर्चयेच्छिवम् ॥ ४ ॥
एतैश्च लक्षसङ्‌ख्याकैः पूजितश्चेद्‌भवेच्छिवः ।
पापहानिस्तथा विप्र लक्ष्मीः स्यान्नात्र संशयः ॥ ५ ॥
विंशतिः कमलानां तु प्रस्थमेकमुदाहृतम् ।
बिल्वो दलसहस्रेण प्रस्थार्द्धं परिभाषितम् ॥ ६ ॥
शतपत्रसहस्रेण प्रस्थार्द्धं परिभाषितम् ।
पलैः षोडशभिः प्रस्थः पलं टङ्‌कदश स्मृतः ॥ ७ ॥
अनेनैव तु मानेन तुलामारोपयेद्यदा ।
सर्वान्कामानवाप्नोति निष्कामश्चेच्छिवो भवेत् ॥ ८ ॥
राज्यस्य कामुको यो वै पार्थिवानां च पूजया ।
तोषयेच्छङ्‌करं देवं दशकोष्ट्या मुनीश्वराः ॥ ९ ॥
लिङ्‌गं शिवं तथा पुष्पमखण्डं तन्दुलं तथा ।
चर्चितं चन्दनेनैव जलधारां तथा पुनः ॥ १० ॥
प्रतिरूपं तथा मन्त्रं बिल्वीदलमनुत्तमम् ।
अथवा शतपत्रं च कमलं वा तथा पुनः ॥ ११ ॥
शङ्‌खपुष्पैस्तथा प्रोक्तं विशेषेण पुरातनैः ।
सर्वकामफलं दिव्यं परत्रेहापि सर्वथा ॥ १२ ॥
धूपं दीपं च नैवेद्यमर्घं चारार्तिकं तथा ।
प्रदक्षिणां नमस्कारं क्षमापनविसर्जने ॥ ३३ ॥
कृत्वा साङ्‌गं तथा भोज्यं कृतं येन भवेदिह ।
तस्य वै सर्वथा राज्यं शङ्‌करः प्रददाति च ॥ १४ ॥
प्रधान्यकामुको यो वै तदर्द्धेनार्चयेत्पुमान् ।
कारागृहगतो यो वै लक्षेनैवार्चयेद्धनम् ॥ १५ ॥
रोगग्रस्तो यदा स्याद्वै तदर्द्धेनार्चयेच्छिवम् ।
कन्याकामो भवेद्यो वै तदर्द्धेन शिवं पुनः ॥ १६ ॥
विद्याकामस्तथा यः स्यात्तदर्द्धेनार्चयेच्छिवम् ।
वाणीकामो भवेद्यो वै घृतेनैवार्चयेच्छिवम् ॥ १७ ॥
उच्चाटनार्थं शत्रूणां तन्मितेनैव पूजनम् ।
मारणे वै तु लक्षेण मोहने तु तदर्धतः ॥ १८ ॥
सामन्तानां जये चैव कोटिपूजा प्रशस्यते ।
राज्ञामयुतसङ्‌ख्यं च वशीकरणकर्मणि ॥ १९ ॥
यशसे च तथा सङ्‌ख्या वाहनाद्यैः सहस्रिका ।
मुक्तिकामोर्चयेच्छम्भुं पञ्चकोट्या सुभक्तितः ॥ २० ॥
ज्ञानार्थी पूजयेत्कोट्या शङ्‌करं लोक शङ्‌करम् ।
शिवदर्शनकामो वै तदर्धेन प्रपूजयेत् ॥ २१ ॥
तथा मृत्युञ्जयो जाप्यः कामनाफलरूपतः ।
पञ्चलक्षा जपा यर्हि प्रत्यक्षं तु भवेच्छिवः ॥ २२ ॥
लक्षेण भजते कश्चिद्‌द्वितीये जातिसम्भवः ।
तृतीये कामनालाभश्चतुर्थे तं प्रपश्यति ॥ २३ ॥
पञ्चमं च यदा लक्षं फलं यच्छत्यसंशयम् ।
अनेनैव तु मन्त्रेण दशलक्षे फलं भवेत् ॥ २४ ॥
मुक्तिकामो भवेद्यो वै दर्भैश्च पूजनं चरेत् ।
लक्षसङ्‌ख्या तु सर्वत्र ज्ञातव्य ऋषिसत्तम ॥ २५ ॥
आयुष्कामो भवेद्यो वै दूर्वाभिः पूजनञ्चरेत् ।
पुत्रकामो भवेद्यो वै धत्तूरकुसुमैश्चरेत् ॥ २६ ॥
रक्तदण्डश्च धत्तूरः पूजने शुभदः स्मृतः ।
अगस्त्यकुसुमैश्चैव पूजकस्य महद्यशः ॥ २७ ॥
भुक्तिमुक्तिफलं तस्य तुलस्या पूजयेद्यदि ।
अर्कपुष्पैः प्रतापश्च कुब्जकल्हारकैस्तथा ॥ २८ ॥
जपाकुसुमपूजा तु शत्रूणां मृत्युदा स्मृता ।
रोगोच्चाटनकानीह करवीराणि वै क्रमात् ॥ २९ ॥
बन्धुकैर्भूषणावाप्तिर्जात्या वाहान्न संशयः ।
अतसीपुष्पकैर्देवं विष्णुवल्लभतामियात् ॥ ॥ ३० ॥
शमीपत्रैस्तथा मुक्तिः प्राप्यते पुरुषेण च ।
मल्लिकाकुसुमैर्दत्तैः स्त्रियं शुभतरां शिवः ॥ ३१ ॥
यूथिकाकुसुमैः शस्तैर्गृहं नैव विमुच्यते ।
कर्णिकारैस्तथा वस्त्रसम्पत्तिर्जायते नृणाम् ॥ ३२ ॥
निर्गुण्डीकुसुमैर्लोके मनो निर्मलतां व्रजेत् ।
बिल्वपत्रैस्तथा लक्षैः सर्वान्कामानवाप्नुयात् ॥ ३३ ॥
हारशृङ्‌गारपुष्पैस्तु वर्द्धते सुखसम्पदा ।
ऋतुजातानि पुष्पाणि मुक्तिदानि न संशयः ॥ ३४ ॥
राजिकाकुसुमानीह शत्रूणां मृत्युदानि च ।
एषां लक्षं शिवे दद्याद्‌दद्याच्च विपुलं फलम् ॥ ३५ ॥
विद्यते कुसुमं तन्न यन्नैव शिववल्लभम् ।
चम्पकं केतकं हित्वा त्वन्यत्सर्वं समर्पयेत् ॥ ३६ ॥
अतः परं च धान्यानां पूजने शङ्‌करस्य च ।
प्रमाणं च फलं सर्वं प्रीत्या शृणु च सत्तम ॥ ३७ ॥
तन्दुलारोपणे नॄणां लक्ष्मीवृद्धिः प्रजायते ।
अखण्डितविधौ विप्र सम्यग्भक्त्या शिवोपरि ॥ ३८ ॥
षट्केनैव तु प्रस्थानां तदर्धेन तथा पुनः ।
पलद्वयं तथा लक्षमानेन समदाहृतम् ॥ ३९ ॥
पूजां रुद्रप्रधानेन कृत्वा वस्त्रं सुसुन्दरम् ।
शिवोपरि न्यसेत्तत्र तन्दुलार्पणमुत्तमम् ॥ ४०
उपरि श्रीफलं त्वेकं गन्धपुष्पादिभिस्तथा ।
रोपयित्वा च धूपादि कृत्वा पूजाफलं भवेत् ॥ ॥ ४१ ॥
प्रजापत्यद्वयं रौप्यमाषङ्‌ख्या च दक्षिणा ।
देया तदुपदेष्ट्रे हि शक्त्या वा दक्षिणा मता ॥ ४२ ॥
आदित्यसङ्‌ख्यया तत्र ब्राह्मणान्भोजयेत्ततः ।
लक्षपूजा तथा जाता साङ्‌गञ्च मन्त्रपूर्वकम् ॥ ४३ ॥
शतमष्टोत्तरं तत्र मन्त्रे विधिरुदाहृतः ।
तिलानां च पलं लक्षं महापातकनाशनम् ॥ ४४ ॥
एकादशपलैरेव लक्षमानमुदाहृतम् ।
पूर्ववत्पूजनं तत्र कर्तव्यं हितकाम्यया ॥ ४५ ॥
भोज्या वै ब्राह्मणास्तस्मादत्र कार्या नरेण हि ।
महापातकजं दुखं तत्क्षणान्नश्यति ध्रुवम् ॥ ४६ ॥
यवपूजा तथा प्रोक्ता लक्षेण परमा शिवे ।
प्रस्थानामष्टकं चैव तथा प्रस्थार्द्धकं पुनः ॥ ४७ ॥
पलद्वययुतं तत्र मानमेतत्पुरातनम् ।
यवपूजा च मुनिभिः स्वर्गसौख्यविवर्द्धिनी ॥ ४८ ॥
प्राजापत्यं ब्राह्मणानां कर्तव्यं च फलेप्सुभिः ।
गोधूमान्नैस्तथा पूजा प्रशस्ता शङ्‌करस्य वै ॥ ४९ ॥
सन्ततिर्वर्द्धते तस्य यदि लक्षावधिः कृता ।
द्रोणार्द्धेन भवेल्लक्षं विधानं विधिपूर्वकम् ॥ ५० ॥
मुद्‌गानां पूजने देवः शिवो यच्छति वै सुखम् ।
प्रस्थानां सप्तकेनैव प्रस्थार्द्धेनाथवा पुनः ॥ ५१ ॥
पलद्वययुतेनैव लक्षमुक्तं पुरातनैः ।
ब्राह्मणाश्च तथा भोज्या रुद्रसङ्‌ख्याप्रमाणतः ॥ ५२ ॥
प्रियङ्‌गुपूजनादेव धर्माध्यक्षे परात्मनि ।
धर्मार्थकामा वर्द्धन्ते पूजा सर्वसुखावहा ॥ ५३ ॥
प्रस्थैकेन च तस्योक्तं लक्षमेकं पुरातनैः ।
ब्रह्मभोजं तथा प्रोक्तमर्कसङ्‌ख्याप्रमाणतः ॥ ५४ ॥
राजिकापूजनं शम्भोश्शत्रोर्मृत्युकरं स्मृतम् ।
सर्षपानां तथा लक्षं पलैर्विंशतिसङ्‌ख्यया ॥ ५५ ॥
तेषां च पूजनादेव शत्रोर्मृत्युरुदाहृतः ।
आढकीनां दलैश्चैव शोभयित्वार्चयेच्छिवम् ॥ ५६ ॥
वृता गौश्च प्रदातव्या बलीवर्दस्तथैव च ।
मरीचिसम्भवा पूजा शत्रोर्नाशकरी स्मृता ॥ ५७ ॥
आढकीनां दलैश्चैव रञ्जयित्वार्चयेच्छिवम् ।
नानासुखकरी ह्येषा पूजा सर्वफलप्रदा ॥ ५८ ॥
धान्यमानमिति प्रोक्तं मया ते मुनिसत्तम ।
लक्षमानं तु पुष्पाणां शृणु प्रीत्या मुनीश्वर ॥ ५९ ॥
प्रस्थानां च तथा चैकं शङ्‌खपुष्पसमुद्‌भवम् ।
प्रोक्तं व्यासेन लक्षं हि सूक्ष्ममानप्रदर्शिना ॥ ६० ॥
प्रस्थैरेकादशैर्जातिलक्षमानं प्रकीर्तितम् ।
यूथिकायास्तथा मानं राजिकायास्तदर्द्धकम् ॥ ६१ ॥
प्रस्थैर्विंशतिकैश्चैव मल्लिकामानमुत्तमम् ।
तिलपुष्पैस्तथा मानं प्रस्थान्न्यूनं तथैव च ॥ ६२ ॥
ततश्च त्रिगुणं मानं करवीरभवे स्मृतम् ।
निर्गुण्डीकुसुमे मानं तथैव कथितं बुधैः ॥ ६३ ॥
कर्णिकारे तथा मानं शिरीषकुसुमे पुनः ।
बन्धुजीवे तथा मानं प्रस्थानं दशकेन च ॥ ६४ ॥
इत्याद्यैर्विविधैर्मानं दृष्ट्‍वा कुर्याच्छिवार्चनम् ।
सर्वकामसमृध्यर्थं मुक्त्यर्थं कामनोज्झितः ॥ ६५ ॥
अतः परं प्रवक्ष्यामि धारापूजाफलं महत् ।
यस्य श्रवणमात्रेण कल्याणं जायते नृणाम् ॥ ६६ ॥
विधानपूर्वकं पूजां कृत्वा भक्त्या शिवस्य वै ।
पश्चाच्च जलधारा हि कर्तव्या भक्तितत्परैः ॥ ६७ ॥
ज्वरप्रलापशान्त्यर्थं जलधारा शुभावहा ।
शतरुद्रियमन्त्रेण रुद्रस्यैकादशेन तु ॥ ६८ ॥
रुद्रजाप्येन वा तत्र सूक्तेन पौरुषेण वा ।
षडङ्‌गेनाथ वा तत्र महामृत्युञ्जयेन च ॥ ६९ ॥
गायत्र्या वा नमोऽन्तैश्च नामभिः प्रणवादिभिः ।
मन्त्रैवाथागमोक्तैश्च जलधारादिकं तथा ॥ ७० ॥
सुखसन्तानवृद्ध्यर्थं धारापूजनमुत्तमम् ।
नानाद्रव्यैः शुभैर्दिव्यैः प्रीत्या सद्‌भस्मधारिणा ॥ ७१ ॥
घृतधारा शिवे कार्या यावन्मन्त्रसहस्रकम् ।
तदा वंशस्य विस्तारो जायते नात्र संशयः ॥ ७२ ॥
एवं मदुक्तमन्त्रेण कार्यं वै शिवपूजनम् ।
ब्रह्मभोज्यं तथा प्रोक्तं प्राजापत्यं मुनीश्वरैः ॥ ७३ ॥
केवलं दुग्धधारा च तदा कार्या विशेषतः ।
शर्करामिश्रिता तत्र यदा बुद्धिजडो भवेत् ॥ ७४ ॥
तस्या सञ्जायते जीवसदृशी बुद्धिरुत्तमा ।
यावन्मन्त्रायुतं न स्यात्तावद्धाराप्रपूजनम् ॥ ७५ ॥
यदा चोच्चाटनं देहे जायते कारणं विना ।
यत्र कुत्रापि वा प्रेम दुःखं च परिवर्द्धितम् ॥ ७६ ॥
स्वगृहे कलहो नित्यं यदा चैव प्रजायते ।
तद्धारायां कृतायां वै सर्वं दुःखं विलीयते ॥ ७७ ॥
शत्रूणां तापनार्थं वै तैलधारा शिवोपरि ।
कर्तव्या सुप्रयत्नेन कार्यसिद्धिर्ध्रुवं भवेत् ॥ ७८ ॥
वासितेनैव तैलेन भोगवृद्धिः प्रजायते ।
सार्षपेणैव तैलेन शत्रुनाशो भवेद्ध्रुवम् ॥ ७९ ॥
मधुना यक्षराजो वै गच्छेच्च शिवपूजनात् ।
धारा चेक्षुरसस्यापि सर्वानन्दकरी शिवे ॥ ८० ॥
धारा गङ्‌गाजलस्यैव भुक्तिमुक्तिफलप्रदा ।
एताःसर्वाश्च याः प्रोक्ता मृत्यञ्जयसमुद्‌भवाः ॥ ८१ ॥
तत्राऽयुतप्रमाणं हि कर्तव्यं तद्विधानतः ।
कर्तव्यं ब्राह्मणानां च भोज्यं वै रुद्रसङ्‌ख्यया ॥ ८२ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं मुनीश्वर ।
एतद्वै सफलं लोके सर्वकामहितावहम् ॥ ८३ ॥
स्कन्दोमासहितं शम्भुं सम्पूज्य विधिना सह ।
यत्फलं लभते भक्त्या तद्वदामि यथाश्रुतम् ॥ ८४ ॥
अत्र भुक्त्वाखिलं सौख्यं पुत्रपौत्रादिभिः शुभम् ।
ततो याति महेशस्य लोकं सर्वसुखावहम् ॥ ८५ ॥
सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामगैः ।
रुद्रकन्यासमाकीर्णैर्गेयवाद्यसमन्वितैः ॥ ८६ ॥
क्रीडते शिवभूतश्च यावदाभूतसम्प्लवम् ।
ततो मोक्षमवाप्नोति विज्ञानं प्राप्य चाव्ययम् ॥ ८७ ॥
इति श्रीशिवमहापुराणे प्रथम खण्डे द्वितीयायां रुद्रसंहितायां
सृष्ट्युपाख्याने शिवपूजाविधानवर्णनो नाम चतुर्दशोऽध्यायः ॥ १४ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP