॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे

षष्ठोऽध्यायः ॥

विष्णूत्पत्तिवर्णनम्


ब्रह्मोवाच
भो ब्रह्मन्साधु पृष्टोऽहं त्वया विबुधसत्तम ।
लोकोपकारिणा नित्यं लोकानां हितकाम्यया ॥ १ ॥
यच्छ्रुत्वा सर्वलोकानां सर्वपापक्षयो भवेत् ।
तदहं ते प्रवक्ष्यामि शिवतत्त्वमनामयम् ॥ २ ॥
शिवतत्त्वं मया नैव विष्णुनापि यथार्थतः ।
ज्ञातश्च परमं रूपमद्‌भुतं च परेण न ॥ ३ ॥
महाप्रलयकाले च नष्टे स्थावरजङ्‌गमे ।
आसीत्तमोमयं सर्वमनर्कग्रहतारकम् ॥ ४ ॥
अचन्द्रमनहोरात्रमनग्न्यनिलभूजलम् ।
अप्रधानं वियच्छून्यमन्यतेजोविवर्जितम् ॥ २ ॥
अदृष्टत्वादिरहितं शब्दस्पर्शसमुज्झितम् ।
अव्यक्तगन्धरूपं च रसत्यक्तमदिङ्मुखम् ॥ ६ ॥
इत्थं सत्यन्धतमसे सूचीभेद्यं निरन्तरे ।
तत्सद्‌ब्रह्मेति यच्छ्रुत्वा सदेकं प्रतिपद्यते ॥ ७ ॥
इतीदृशं यदा नासीद्यत्तत्सदसदात्मकम् ।
योगिनोऽन्तर्हिताकाशे यत्पश्यन्ति निरन्तरम् ॥ ८ ॥
अमनोगोचरं वाचां विषयं न कदाचन ।
अनामरूपवर्णं च न च स्थूलं न यत्कृशम् ॥ ९ ॥
अह्रस्वदीर्घमलघु गुरुत्वपरिवर्जितम् ।
न यत्रापचयः कश्चित्तथा नापचयोऽपि च ॥ १० ॥
अविधत्ते स चकितं यदस्तीति श्रुतिः पुनः ।
सत्यं ज्ञानमनन्तं च परानन्दम्परम्महः ॥ १ १ ॥
अप्रमेयमनाधारमविकारमनाकृति ।
निर्गुणं योगिगम्यञ्च सर्वव्याप्येककारकम् ॥ १२ ॥
निर्विकल्पं निरारम्भं निर्मायं निरुपद्रवम् ।
अद्वितीयमनाद्यन्तमविकाशं चिदात्मकम् ॥ १३ ॥
यस्येत्थं संविकल्पंते संज्ञासंज्ञोक्तितः स्म वै ।
कियता चैव कालेन द्वितीयेच्छाऽभवत्किल ॥ १४ ॥
अमूर्तेन स्वमूर्तिश्च तेनाकल्पि स्वलीलया ।
सर्वैश्वर्यगुणोपेता सर्वज्ञानमयी शुभा ॥ १५ ॥
सर्वगा सर्वरूपा च सर्वदृक्सर्वकारिणी ।
सर्वेकवन्द्या सर्वाद्या सर्वदा सर्वसंस्कृतिः ॥ १६ ॥
परिकल्प्येति तां मूर्तिमैश्वरीं शुद्धरूपिणीम् ।
अद्वितीयमनाद्यन्तं सर्वाभासं चिदात्मकम् ।
अन्तर्दधे पराख्यं यद्‌ब्रह्म सर्वगमव्ययम् ॥ १७ ॥
अमूर्ते यत्पराख्यं वै तस्य मूर्तिःसदाशिवः ।
अर्वाचीनाः पराचीना ईश्वरं तं जगुर्बुधाः ॥ १८ ॥
शक्तिस्तदैकलेनापि स्वैरं विहरता तनुः ।
स्वविग्रहात्स्वयं सृष्टा स्वशरीरानपायिनी ॥ १९ ॥
प्रधानं प्रकृति तां च मायां गुणवतीं पराम् ।
बुद्धितत्त्वस्य जननीमाहुर्विकृतिवर्जिताम् ॥ २० ॥
सा शक्तिरम्बिका प्रोक्ता प्रकृतिः सकलेश्वरी ।
त्रिदेवजननी नित्या मूलकारणमित्युत ॥ २१ ॥
अस्या अष्टौभुजाश्चासन्विचित्रवदना शुभा ।
एका चन्द्रसहस्रस्य वदने भाश्च नित्यशः ॥ २२ ॥
नानाभरणसंयुक्ता नानागतिसमन्विता ।
नानायुधधरा देवी फुल्लपङ्‌कजलोचना ॥ २३ ॥
अचिन्त्यतेजसा युक्ता सर्वयोनिः समुद्यता ।
एकाकिनी यदा माया संयोगाच्चाप्यनेकिका ॥ २४ ॥
परः पुमानीश्वरः स शिवः शम्भुरनीश्वरः ।
शीर्षे मन्दाकिनीधारी भालचन्द्रस्त्रिलोचनः ॥ २५ ॥
पञ्चवक्त्रः प्रसन्नात्मा दशबाहुस्त्रिशूलधृक् ।
कर्पूरगौर सुसितो भस्मोद्धूलितविग्रहः ॥ २६ ॥
युगपच्च तया शक्त्या साकं कालस्वरूपिणा ।
शिवलोकाभिधं क्षेत्रं निर्मितं तेन ब्रह्मणा ॥ २७ ॥
तदेव काशिकेत्येतत् प्रोच्यते क्षेत्रमुत्तमम् ।
परं निर्वाणसङ्‌ख्यानं सर्वोपरि विराजितम् ॥ २८ ॥
ताभ्यां च रममाणाभ्यां तस्मिन् क्षेत्रे मनोरमे ।
परमानन्दरूपाभ्यां परमानन्दरूपिणी ॥ २९ ॥
मुने प्रलयकालेऽपि न तत्क्षेत्रं कदाचन ।
विमुक्तं हि शिवाभ्यां यदविमुक्तं ततो विदुः ॥ ३० ॥
अस्यानन्दवनं नाम पुराकारि पिनाकिना ।
क्षेत्रस्यानन्दहेतुत्वादविमुक्तमनन्तरम् ॥ ३१ ॥
अथानन्दवने तस्मिञ्च्छिवयो रममाणयोः ।
इच्छेत्यभूत्सुरर्षे हि सृज्यः कोप्यऽपरः किल ॥ ३२ ॥
यस्मिन्यस्य महाभारमावां स्वस्वैरचारिणौ ।
निर्वाणधारणं कुर्वः केवलं काशिशायिनौ ॥ ३३ ॥
स एव सर्वं कुरुतात् स एव परिपातु च ।
स एव संवृणोत्वन्ते मदनुग्रहतःसदा ॥ ३४ ॥
चेतःसमुद्रमाकुञ्च्य चिन्ताकल्लोललोलितम् ।
सत्त्वरत्नं तमोग्राहं रजोविद्रुमवल्लितम् ॥ ३५ ॥
यस्य प्रसादात्तिष्ठावः सुखमानन्दकानने ।
परिक्षिप्तमनोवृत्तौ बहिश्चिन्तातुरे सुखम् ॥ ३६ ॥
सम्प्रधार्येति स विभुस्तया शक्त्या परेश्वरः ।
सव्ये व्यापारयाञ्चक्रे दशमेऽङ्‌गेसुधासवम् ॥ ३७ ॥
ततः पुमानाविरासीदेकस्त्रैलोक्यसुन्दरः ।
शान्तःसत्त्वगुणोद्रिक्तो गाम्भीर्यामितसागरः ॥ ३८ ॥
तथा च क्षमया युक्तो मुनेऽलब्धोपमोऽभवत् ।
इन्द्रनीलद्युतिः श्रीमान्पुण्डरीकोत्तमेक्षणः ॥ ३९ ॥
सुवर्णकृतिभृच्छ्रेष्ठदुकूलयुगलावृतः ।
लसत् प्रचण्डदोर्दण्डयुगलो ह्यपराजितः ॥ ४० ॥
ततः स पुरुषश्शम्भुं प्रणम्य परमेश्वरम् ।
नामानि कुरु मे स्वामिन्वद कर्मं जगाविति ॥ ४१ ॥
तच्छ्रुत्वा वचनं प्राह शङ्‌करः प्रहसन्प्रभुः ।
पुरुषं तं महेशानो वाचा मेघगभीरया ॥ ४२ ॥
शिव उवाच
विष्ण्वतिव्यापकत्वात्ते नाम ख्यातं भविष्यति ।
बहून्यन्यानि नामानि भक्तसौख्यकराणि ह ॥ ४३ ॥
तपः कुरु दृढो भूत्वा परमं कार्यसाधनम् ।
इत्युक्त्वा श्वासमार्गेण ददौ च निगमं ततः ॥ ४४ ॥
ततोऽच्युतः शिवं नत्वा चकार विपुलं तपः ।
अन्तर्द्धानं गतः शक्त्या सलोकः परमेश्वरः ॥ ४९ ॥
दिव्यं द्वादशसाहस्रं वर्षं तप्त्वापि चाच्युतः ।
न प्राप स्वाभिलषितं सर्वदं शम्भुदर्शनम् ॥ ४६ ॥
तत्तत्संशयमापन्नश्चिन्तितं हृदि सादरम् ।
मयाद्य किं प्रकर्तव्यमिति विष्णुः शिवं स्मरन् ॥ ४७ ॥
एतस्मिन्नन्तरे वाणी समुत्पन्ना शिवाच्छुभा ।
तपः पुनः प्रकर्त्तव्यं संशयस्यापनुत्तये ॥ ४८ ॥
ततस्तेन च तच्छ्रुत्वा तपस्तप्तं सुदारुणम् ।
बहुकालं तदा ब्रह्मध्यानमार्गपरेण हि ॥ ४९ ॥
ततः स पुरुषो विष्णुः प्रबुद्धो ध्यानमार्गतः ।
सुप्रीतो विस्मयं प्राप्तः किं यत्तवमहो इति ॥ ५० ॥
परिश्रमवतस्तस्य विष्णोः स्वाङ्‌गेभ्य एव च ।
जलधारा हि संयाता विविधाश्शिवमायया ॥ ५१ ॥
अभिव्याप्तं च सकलं शून्यं यत्तन्महामुने ।
ब्रह्मरूपं जलमभूत्स्पर्शनात्पापनाशनम् ॥ ५२ ॥
तदा श्रान्तश्च पुरुषो विष्णुस्तस्मिञ्जले स्वयम् ।
सुष्वाप परमप्रीतो बहुकालं विमोहितः ॥ ५३ ॥
नारायणेति नामापि तस्यासीच्छ्रुतिसंमतम् ।
नान्यत्किञ्चित्तदा ह्यासीत्प्राकृतं पुरुषं विना ॥ ५४ ॥
एतस्मिन्नन्तरे काले तत्त्वान्यासन्महात्मनः ।
तत्प्रकारं शृणु प्राज्ञ गदतो मे महामते ॥ ५५ ॥
प्रकृतेश्च महानासीन्महतश्च गुणास्त्रयः ।
अहङ्‌कारस्ततो जातस्त्रिविधो गुणभेदतः ॥ ५६ ॥
तन्मात्राश्च ततो जाताः पञ्चभूतानि वै तता ।
तदैव तानीन्द्रियाणि ज्ञानकर्ममयानि च ॥ ५७ ॥
तत्त्वानामिति सङ्‌ख्यानमुक्तं ते ऋषिसत्तम ।
जडात्मकञ्च तत्सर्वं प्रकृतेः पुरुषं विना ॥ ५८ ॥
तत्तदैकीकृतं तत्त्वं चतुर्विंशतिसङ्‌ख्यकम् ।
शिवेच्छया गृहीत्वा स सुष्वाप ब्रह्मरूपके ॥ ५९ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
सृष्टिव्याख्याने प्रथमखण्डे विष्णूत्पत्तिवर्णनो नाम षष्ठोऽध्यायः ॥ ६



श्रीगौरीशंकरार्पणमस्तु


GO TOP