॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

विद्येश्वरसंहिता

॥ त्रयोदशोऽध्यायः ॥

सदाचारवर्णनम् -



[ Right click to 'save audio as' for downloading Audio ]


ऋषय ऊचुः -
सदाचारं श्रावयाशु येन लोकाञ्जयेद्‌बुधः ।
धर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा ॥ १ ॥
सूत उवाच
सदाचारयुतो विद्वान्ब्राह्मणो नाम नामतः ।
वेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः ॥ २ ॥
अल्पाचारोल्पवेदश्च क्षत्रियो राजसेवकः ।
किञ्चिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तथा ॥ ३ ॥
शूद्रब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः ।
असूयालुः परद्रोही चंडालद्विज उच्यते ॥ ४ ॥
पृथिवीपालको राजा हीतरे क्षत्रिया मताः ।
धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते ॥ ५ ॥
ब्रह्मक्षत्रियवैश्यानां शुश्रूषुः शूद्र उच्यते ।
कर्षको वृषलो ज्ञेय इतरे चैव दस्यवः ॥ ६ ॥
सर्वो ह्युषः प्राङ्‌मुखश्च चिन्तयेद्देवपूर्वकान् ।
धर्मानर्थांश्च तत्क्लेशानायं च व्ययमेव च ॥ ७ ॥
आयुर्द्वेषश्च मरणं पापं भाग्यं तथैव च ।
व्याधिः पुष्टिस्तथा शक्तिः प्रातरुत्थानदिक्फलम् ॥ ८ ॥
निशान्त्ययामुषा ज्ञेया यामार्धं सन्धिरुच्यते ।
तत्काले तु समुत्थाय विण्मूत्रे विसृजेद्‌द्विजः ॥ ९ ॥
गृहाद्दूरं ततो गत्वा बाह्यतः प्रावृतस्तथा ।
उदङ्मुखः समाविश्य प्रतिबन्धेऽन्यदिङ्मुखः ॥ १० ॥
जलाग्निब्राह्मणादीनां देवानां नाभिमुख्यतः ।
लिङ्‌गं पिधाय वामेन मुखमन्येन पाणिना ॥ ११ ॥
मलमुत्सृज्य चोत्थाय न पश्येच्चैव तन्मलम् ।
उद्धृतेन जलेनैव शौचं कुर्याज्जलाद्‌बहिः ॥ १२ ॥
अथवा देवपित्रर्षितीर्थावतरणं विना ।
सप्त वा पञ्च वा तिस्रो गुदं संशोधयेन्मृदा ॥ १३ ॥
लिङ्‌गे कर्कोटमात्रं तु गुदे प्रसृतिरिष्यते ।
तत उत्थाय पद्धस्तशौचं गण्डूषमष्टकम् ॥ १४ ॥
येन केन च पत्रेण काष्ठेन च जलाद्‌बहिः ।
कार्यं सन्त्यज्य तर्जनीं दन्तधावनमीरितम् ॥ १५ ॥
जलदेवान्नमस्कृत्य मन्त्रेण स्नानमाचरेत् ।
अशक्तः कण्ठदघ्नं वा कटिदघ्नमथापि वा ॥ १६ ॥
आजानुजलमासिच्य मन्त्रस्थानं समाचरेत् ।
देवादींस्तर्पयेद्विद्वांस्तत्र तीर्थजलेन च ॥ १७ ॥
धौतवस्त्रं समादाय पञ्चकच्छेन धारयेत् ।
उत्तरीयं च किञ्चैव धार्यं सर्वेषु कर्मसु ॥ १८ ॥
नद्यादितीर्थस्थाने तु स्नानवस्त्रं न शोधयेत् ।
वापीकूपगृहादौ तु स्नानादूर्ध्वं नयेद्‌बुधः ॥ १९ ॥
शिलादार्वादिके वापि जले वापि स्थलेऽपि वा ।
संशोध्य पीडयेद्वस्त्रं पितॄणां तृप्तये द्विजाः ॥ २० ॥
जाबालकोक्तमन्त्रेण भस्मना च त्रिपुण्ड्रकम् ।
अन्यथा चेज्जले पातस्ततो नरकमृच्छति ॥ २१ ॥
आपोहिष्ठेति शिरसि प्रोक्षयेत्पापशान्तये ।
यस्येति मन्त्रं पादे तु सन्धिप्रोक्षणमुच्यते ॥ २२ ॥
हृदये मूर्ध्नि पादे च मूर्ध्नि हृत्पाद एव च ।
हृत्पादमूर्ध्नि सम्प्रोक्ष्य मन्त्रस्नानं विदुर्बुधाः ॥ २३ ॥
ईषत्स्पर्शे च दोः स्वास्थ्ये राजराष्ट्रभयेऽपि च ।
अगत्या गतिकाले च मन्त्रस्नानं समाचरेत् ॥ २४ ॥
प्रातः सूर्यानुवाकेन सायमग्न्यनुवाकतः ।
अपः पीत्वा तथामध्ये पुनः प्रोक्षणमाचरेत् ॥ २५ ॥
गायत्र्या जपमन्त्रान्ते त्रिरूर्ध्वं प्राग्विनिक्षिपेत् ।
मन्त्रेण सह चैकं वै मध्येऽर्घ्यं तु रवेर्द्विजाः ॥ २६ ॥
अथ जाते च सायाह्ने भुवि पश्चिमदिङ्मुखः ।
उद्धृत्य दद्यात्प्रातस्तु मध्याह्नेऽङ्‌गुलिभिस्तथा ॥ २७ ॥
अङ्‌गुलीनां च रन्ध्रेण लम्बं पश्येद्दिवाकरम् ।
आत्मप्रदक्षिणं कृत्वा शुद्धाचमनमाचरेत् ॥ २८ ॥
सायं मुहूर्तादर्वाक् तु कृता सन्ध्या वृथा भवेत् ।
अकालात्काल इत्युक्तो दिनेऽतीते यथाक्रमम् ॥ २९ ॥
दिवाऽतीते च गायत्रीं शतं नित्ये क्रमाज्जपेत् ।
आदर्शाहात्परातीतं गायत्रीं लक्षमभ्यसेत् ॥ ३० ॥
मासातीते तु नित्ये हि पुनश्चोपनयं चरेत् ।
ईशो गौरी गुहो विष्णुर्ब्रह्मा चेन्द्रश्च वै यमः ॥ ३१ ॥
एवं रूपांश्च वै देवांस्तर्पयेदर्थसिद्धये ।
ब्रह्मार्पणं ततः कृत्वा शुद्धाचमनमाचरेत् ॥ ३२ ॥
तीर्थे दक्षिणतः शस्ते मठे मन्त्रालये बुधः ।
तत्र देवालये वापि गृहे वा नियतस्थले ॥ ३३ ॥
सर्वान्देवान्नमस्कृत्य स्थिरबुद्धिः स्थिरासनः ।
प्रणवं पूर्वमभ्यस्य गायत्रीमभ्यसेत्ततः ॥ ३४ ॥
जीवब्रह्मैक्यविषयं बुद्ध्वा प्रणवमभ्यसेत् ।
त्रैलोक्यसृष्टिकर्तारं स्थितिकर्तारमच्युतम् ॥ ३५ ॥
संहर्तारं तथा रुद्रं स्वप्रकाशमुपास्महे ।
ज्ञानकर्मेन्द्रियाणां च मनोवृत्तीर्धियस्तथा ॥ ३६ ॥
भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा ।
इत्थमर्थधिया ध्यायन्ब्रह्म प्राप्नोति निश्चयः ॥ ३७ ॥
केवलं वा जपेन्नित्यं ब्राह्मण्यस्य च पूर्तये ।
सहस्रमभ्यसेन्नित्यं प्रातर्ब्राह्मणपुङ्‌गवः ॥ ३८ ॥
अन्येषां च यथा शक्ति मध्याह्ने च शतं जपेत् ।
सायं द्विदशकं ज्ञेयं शिखाष्टकसमन्वितम् ॥ ३९ ॥
मूलाधारं समारभ्य द्वादशान्तस्थितांस्तथा ।
विद्येशब्रह्मविष्ण्वीशजीवात्मपरमेश्वरान् ॥ ४० ॥
ब्रह्मबुद्ध्या तदैक्यं च सोऽहं भावनया जपेत् ।
तानेव ब्रह्मरन्ध्रादौ कायाद्‌बाह्ये च भावयेत् ॥ ४१ ॥
महत्तत्त्वं समारभ्य शरीरं तु सहस्रकम् ।
एकैकस्माज्जपादेकमतिक्रम्य शनैः शनैः ॥ ४२ ॥
परस्मिन्योजयेज्जीवं जपतत्त्वमुदाहृतम् ।
शतद्विदशकं देहं शिखाष्टकसमन्वितम् ॥ ४३ ॥
मन्त्राणां जप एवं हि जपमादिक्रमाद्विदुः ।
सहस्रं ब्रह्मदं विद्याच्छतमैन्द्रं पदं विदुः ॥ ४४ ॥
इतरत्त्वात्मरक्षार्थं ब्रह्मयोनिषु जायते ।
दिवाकरमुपस्थाय नित्यमित्थं समाचरेत् ॥ ४५ ॥
लक्षद्वादशयुक्तस्तु पूर्णब्राह्मण ईरितः ।
गायत्र्या लक्षहीनं तु वेदकार्ये न योजयेत् ॥ ४६ ॥
आसप्ततेस्तु नियमं पश्चात्प्रव्राजनं चरेत् ।
प्रातर्द्वादशसाहस्रं प्रव्राजीप्रणवं जपेत् ॥ ४७ ॥
दिने दिने त्वतिक्रान्ते नित्यमेवं क्रमाज्जपेत् ।
मासादौ क्रमशोऽतीते सार्धलक्षजपेन हि ॥ ४८ ॥
अत ऊर्ध्वमतिक्रान्ते पुनः प्रैषं समाचरेत् ।
एवं कृत्वा दोषशान्तिरन्यथा रौरवं व्रजेत् ॥ ४९ ॥
धर्मार्थयोस्ततो यत्‍नं कुर्यात्कामी न चेतरः ।
ब्राह्मणो मुक्तिकामः स्याद्‌ब्रह्मज्ञानं सदाऽभ्यसेत् ॥ ५० ॥
धर्मादर्शोऽर्थतो भोगो भोगाद्वैराग्यसम्भवः ।
धर्मार्जितार्थभोगेन वैराग्यमुपजायते ॥ ५१ ॥
विपरीतार्थभोगेन राग एव प्रजायते ।
धर्मश्च द्विविधः प्रोक्तो द्रव्यदेहद्वयेन च ॥ ५२ ॥
द्रव्यमिज्यादिरूपं स्यात्तीर्थस्नानादि दैहिकम् ।
धनेन धनमाप्नोति तपसा दिव्यरूपता ॥ ५३ ॥
निष्कामः शुद्धिमाप्नोति शुद्ध्या ज्ञानं न संशयः ।
कृतादौ हि तपः श्लाघ्यं द्रव्यधर्मः कलौ युगे ॥ ५४ ॥
कृते ध्यानाज्ज्ञानसिद्धिस्त्रेतायां तपसा तथा ।
द्वापरे यजनाज्ज्ञानं प्रतिमापूजया कलौ ॥ ५५ ॥
यादृशं पुण्यपापं वा तादृशं फलमेव हि ।
द्रव्यदेहाङ्‌गभेदेन न्यूनवृद्धिक्षयादिकम् ॥ ५६ ॥
अधर्मो हिंसिकारूपो धर्मस्तु सुखरूपकः ।
अधर्माद्दुःखमाप्नोति धर्माद्वै सुखमेधते ॥ ५७ ॥
विद्याद्‌दुर्वृत्तितो दुःखं सुखं विद्यात्सुवृत्तितः ।
धर्मार्जनमतः कुर्याद्‌भोगमोक्षप्रसिद्धये ॥ ५८ ॥
सकुटुम्बस्य विप्रस्य चतुर्जनयुतस्य च ।
शतवर्षस्य वृत्तिं तु दद्यात्तद्‌ब्रह्मलोकदम् ॥ ५९ ॥
चान्द्रायणसहस्रं तु ब्रह्मलोकप्रदं विदुः ।
सहस्रस्य कुटुम्बस्य प्रतिष्ठां क्षत्रियश्चरेत् ॥ ६० ॥
इन्द्रलोकप्रदं विद्यादयुतं ब्रह्मलोकदम् ।
यां देवतां पुरस्कृत्य दानमाचरते नरः ॥ ६१ ॥
तत्तल्लोकमवाप्नोति इति वेदविदो विदुः ।
अर्थहीनः सदा कुर्यात्तपसामर्जनं तथा ॥ ६२ ॥
तीर्थाच्च तपसा प्राप्यं सुखमक्षय्यमश्नुते ।
अर्थार्जनमथो वक्ष्ये न्यायतः सुसमाहितः ॥ ६३ ॥
कृतात्प्रतिग्रहाच्चैव याजनाच्च विशुद्धतः ।
अदैन्यादनतिक्लेशाद्‌ब्राह्मणो धनमर्जयेत् ॥ ६४ ॥
क्षत्रियो बाहुवीर्येण कृषिगोरक्षणाद्विशः ।
न्यायार्जितस्य वित्तस्य दानात्सिद्धिं समश्नुते ॥ ६५ ॥
ज्ञानसिद्ध्या मोक्षसिद्धिः सर्वेषां गुर्वनुग्रहात् ।
मोक्षात्स्वरूपसिद्धिः स्यात्परानन्दं समश्नुते ॥ ६६ ॥
सत्सङ्‌गात्सर्वमेतद्वै नराणां जायते द्विजाः ।
धनधान्यादिकं सर्वं देयं वै गृहमेधिना ॥ ६७ ॥
यद्यत्काले वस्तुजातं फलं वा धान्यमेव च ।
तत्तत् सर्वं ब्राह्मणेभ्यो देयं वै हितमिच्छता ॥ ६८ ॥
जलं चैव सदा देयमन्नं क्षुद्‌व्याधिशान्तये ।
क्षेत्रं धान्यं तथाऽऽमान्नमन्नमेव चतुर्विधम् ॥ ६९ ॥
यावत्कालं यदन्नं वै भुक्त्वा श्रवणमेधते ।
तावत्कृतस्य पुण्यस्य त्वर्धं दातुर्न संशयः ॥ ७० ॥
ग्रहीता हि गृहीतस्य दानाद्वै तपसा तथा ।
पापसंशोधनं कुर्यादन्यथा रौरवं व्रजेत् ॥ ७१ ॥
आत्मवित्तं त्रिधा कुर्याद्धर्मवृद्ध्यात्मभोगतः ।
नित्यं नैमित्तकं काम्यं कर्म कुर्यात्तु धर्मतः ॥ ७२ ॥
वित्तस्य वर्धनं कुर्याद्वृद्ध्यंशेन हि साधकः ।
हितेन मितमेध्येन भोगं भोगांशतश्चरेत् ॥ ७३ ॥
कृष्यर्जिते दशांशं हि देयं पापस्य शुद्धये ।
शेषेण कुर्याद्धर्मादि अन्यथा रौरवं व्रजेत् ॥ ७४ ॥
अथवा पापबुद्धिः स्यात्क्षयं वा सत्यमेष्यति ।
वृद्धिवाणिज्यके देयं षडंशं च विचक्षणैः ॥ ७५ ॥
शुद्धप्रतिग्रहे देयं श्चतुर्थांशं द्विजोत्तमैः ।
अकस्मादुत्थितेऽर्थे हि देयमर्धं द्विजोत्तमैः ॥ ७६ ॥
असत्प्रतिग्रहे सर्वं दुर्दानं सागरे क्षिपेत् ।
आहूय दानं कर्तव्यमात्मभोगसमृद्धये ॥ ७७ ॥
पृष्टं सर्वं सदा देयमात्मशक्त्यनुसारतः ।
जन्मान्तरे ऋणी हि स्याददत्ते पृष्टवस्तुनि ॥ ७८ ॥
परेषां च तथा दोषं न प्रशंसेद्विचक्षणः ।
विशेषेण तथा ब्रह्मञ्छ्रुतं दृष्टं च नो वदेत् ॥ ७९ ॥
न वदेत्सर्वजन्तूनां हृदि रोषकरं बुधः ।
सन्ध्ययोरग्निकार्यं च कुर्यादैश्वर्यसिद्धये ॥ ८० ॥
अशक्तस्त्वेककाले वा सूर्याग्नी च यथाविधि ।
तण्डुलं धान्यमाज्यं वा फलं कन्दं हविस्तथा ॥ ८१ ॥
स्थालीपाकं तथा कुर्याद्यथान्यायं यथाविधि ।
प्रधानहोममात्रं वा हव्याभावे समाचरेत् ॥ ८२ ॥
नित्यसन्धानमित्युक्तं तमजस्रं विदुर्बुधाः ।
अथवा जपमात्रं वा सूर्यवन्दनमेव च ॥ ८३ ॥
एवमात्मार्थिनः कुर्युरर्थार्थी च यथाविधि ।
ब्रह्मयज्ञरता नित्यं देवपूजारतास्तथा ॥ ८४ ॥
अग्निपूजापरा नित्यं गुरुपूजारतास्तथा ।
ब्राह्मणानां तृप्तिकराः सर्वे स्वर्गस्य भागिनः ॥ ८५ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
सदाचारवर्णनं नाम त्रयोदशोऽध्यायः



श्रीगौरीशंकरार्पणमस्तु


GO TOP