॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

विद्येश्वरसंहिता

॥ चतुर्थोऽध्यायः ॥

॥ श्रवणकीर्तनमननानां श्रेष्ठत्वम् ॥




मुनय ऊचुः
मननं कीदृशं ब्रह्मञ्छ्रवणं चापि कीदृशम् ।
कीर्तनं वा कथं तस्य कीर्तयैतद्यथायथम् ॥ १ ॥
ब्रह्मोवाच
पूजाजपेशगुणरूपविलासनाम्नां
     युक्तिप्रियेण मनसा परिशोधनं यत् ।
तत्सन्ततं मननमीश्वरदृष्टिलभ्यं
     सर्वेषु साधनवरेष्वपि मुख्यमुख्यम् ॥ २ ॥
गीतात्मना श्रुतिपदेन च भाषया वा
     शम्भुप्रतापगुणरूपविलासनाम्नाम् ।
वाचा स्फुटं तु रसवत्स्तवनं यदस्य
     तत्कीर्तनं भवति सा धनमत्र मध्यम् ॥ ३ ॥
येनापि केन करणेन च शब्दपुञ्जं
     यत्र क्वचिच्छिवपरं श्रवणेन्द्रियेण ।
स्त्रीकेलिवद्दृढतरं प्रणिधीयते य-
     त्तद्वै बुधाः श्रवणमत्र जगत्प्रसिद्धम् ॥ ४ ॥
सत्सङ्‌गमेन भवति श्रवणं पुरस्तात्
     सङ्‌कीर्तनं पशुपतेरथ तद्दृढं स्यात् ।
सर्वोत्तमं भवति तन्मननं तदन्ते
     सर्वं हि सम्भवति शङ्‌करदृष्टिपाते ॥ ५ ॥
सूत उवाच
अस्मिन्साधनमाहत्म्ये पुरा वृत्तं मुनीश्वराः ।
युष्मदर्थं प्रवक्ष्यामि शृणुध्वमवधानतः ॥ ६ ॥
पुरा मम गुरुर्व्यासः पराशरमुनेः सुतः ।
तपश्चचार सम्भ्रान्तः सरस्वत्यास्तटे शुभे ॥ ७ ॥
गच्छन् यदृच्छया तत्र विमानेनार्करोचिषा ।
सनत्कुमारो भगवान् ददर्श मम देशिकम् ॥ ८ ॥
ध्यानारूढः प्रबुद्धोऽसौ ददर्श तमजात्मजम् ।
प्रणिपत्याह सम्भ्रान्तः परं कौतूहलं मुनिः ॥ ९ ॥
दत्त्वार्घ्यमस्मै प्रददौ देवयोग्यं च विष्टरम् ।
प्रसन्नः प्राह तं प्रह्वं प्रभुर्गम्भीरया गिरा ॥ १० ॥
सनत्कुमाच
सत्यं वस्तु मुने दध्याः साक्षात्करणगोचरः ।
स शिवोऽथ सहायोऽत्र तपश्चरसि किं कृते ॥ ११ ॥
एवमुक्तः कुमारेण प्रोवाच स्वाशयं मुनिः ।
धर्मार्थकाममोक्षाश्च वेदमार्गे कृतादराः ॥ १२ ॥
बहुधा स्थापिता लोके मया त्वत्कृपया तथा ।
एवम्भूतस्य मेऽप्येवं गुरुभूतस्य सर्वतः ॥ १३ ॥
मुक्तिसाधनकं ज्ञानं नोदेति परमाद्‌भुतम् ।
तपश्चरामि मुक्त्यर्थं न जाने तत्र कारणम् ॥ १४ ॥
इत्थं कुमारो भगवान् व्यासेन मुनिनार्थितः ।
समर्थः प्राह विप्रेन्द्रा निश्चयं मुक्तिकारणम् ॥ १५ ॥
श्रवणं कीर्तनं शम्भोर्मननं च महत्तरम् ।
त्रयं साधनमुक्तं च विद्यते वेदसंमतम् ॥ १६ ॥
पुराऽहमथ सम्भ्रान्तो ह्यन्यसाधनसम्भ्रमः ।
अचले मन्दरे शैले तपश्चरणमाचरम् ॥ १७ ॥
शिवाज्ञया ततः प्राप्तो भगवान्नन्दिकेश्वरः ।
स मे दयालुर्भगवान् सर्वसाक्षी गणेश्वरः ॥ १८ ॥
उवाच मह्यं सस्नेहं मुक्तिसाधनमुत्तमम् ।
श्रवणं कीर्तनं शम्भोर्मननं वेदसंमतम् ॥ १९ ॥
त्रिकं च साधनं मुक्ते शिवेन मम भाषितम् ।
श्रवणादित्रिकं ब्रह्मन् कुरुष्वेति मुहुर्मुहुः ॥ २० ॥
एवमुक्त्वा ततो व्यासं सानुगो विधिनन्दनः ।
जगाम स्वविमानेन पदं परमशोभनम् ॥ २१ ॥
एवमुक्तं समासेन पूर्ववृत्तान्तमुत्तमम् ।
ऋषय ऊचुः
श्रवणादित्रयं सूत मुक्त्युपायस्त्वयेरितः ॥ २२ ॥
श्रवणादित्रिके शक्तः किं कृत्वा मुच्यते जनः ।
अयत्‍नेनैव मुक्तिः स्यात् कर्मणा केन हेतुना ॥ २३ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
साध्यसाधनखण्डे चतुर्थोऽध्यायः



श्रीगौरीशंकरार्पणमस्तु


GO TOP