॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

श्रीशिवपुराणमाहात्म्यम्

॥ पञ्चमोऽध्यायः ॥

॥ बिन्दुगसद्‌गतिः ॥



[ Right click to 'save audio as' for downloading Audio ]


शौनक उवाच -
सूत सूत महाभाग धन्यस्त्वं शिवसक्तधीः ।
श्रावितेयं कथास्माकमद्‌भुता भक्तिवर्द्धिनी ॥ १ ॥
तत्र गत्वा किं चकार चञ्चुला प्राप्तसद्‌गतिः ।
तत्त्वं वद विशेषेण तत्पतेश्च महामते ॥ २ ॥
सूत उवाच -
सा कदाचिदुमां देवीमुपगम्य प्रणम्य च ।
सुतुष्टाव करौ बद्ध्वा परमानन्दसम्प्लुता ॥ ३ ॥
चञ्चुलोवाच -
गिरिजे स्कन्दमातस्त्वं सेविता सर्वदा नरैः ।
सर्वसौख्यप्रदे शम्भुप्रिये ब्रह्यस्वरूपिणि ॥ । ४ ॥
विष्णुब्रह्मादिभिः सेव्या सगुणा निर्गुणापि च ।
त्वमाद्या प्रकृतिः सूक्ष्मा सच्चिदानन्दरूपिणी ॥ ५ ॥
सष्टिस्थितिलयकरी त्रिगुणा त्रिसुरालया ।
ब्रह्मविष्णुमहेशानां सुप्रतिष्ठाकरा परा ॥ ६ ॥
सूत उवाच
इति स्तुत्वा महेशीं तां चञ्चुला प्राप्तसद्‌गतिः ।
विरराम नतस्कन्धा प्रेमपूर्णाश्रुलोचना ॥ ७ ॥
ततः सा करुणाविष्टा पार्वती शङ्‌करप्रिया ।
तामुवाच महाप्रीत्या चञ्चुलां भक्तवत्सला ॥ ८ ॥
पार्वत्युवाच -
चञ्चुले सखि सुप्रीतानया स्तुतास्मि सुन्दरि ।
किं याचसे वरं ब्रूहि नादेयं विद्यते तव ॥ ९ ॥
सूत उवाच -
इत्युक्ता सा गिरिजया चञ्चुला सुप्रणम्य ताम् ।
पर्यपृच्छत सुप्रीत्या साञ्जलिर्नतमस्तका ॥ १० ॥
चञ्चुलोवाच -
मम भर्ताऽधुना क्वाऽऽस्ते नैव जानामि तद्‌गतिम् ।
तेन युक्ता यथाऽहं वै भवामि गिरिजेऽनघे ॥ ११ ॥
तथैव कुरु कल्याणि कृपया दीनवत्सले ।
महादेवि महेशानि भर्ता मे वृषलीपतिः ।
मत्तः पूर्वं मृतः पापी न जाने कां गतिं गतः ॥ १२ ॥
सूत उवाच -
इत्याकर्ण्य वचस्तस्याश्चञ्चुलाया हि पार्वती ।
प्रत्युवाच सुसम्प्रीत्या गिरिजा नयवत्सला ॥ १३ ॥
गिरिजोवाच -
सुते भर्ता बिन्दुगाह्वो महापापी दुराशयः ।
वेश्याभोगी महामूढो मृत्वा स नरकं गतः ॥ १४ ॥
भुक्त्वा नरकदुःखानि विविधान्यमिताः समाः ।
पापशेषेण पापात्मा विन्ध्ये जातः पिशाचकः ॥ १५ ॥
इदानीं स पिशाचोऽस्ति नानाक्लेशसमन्वितः ।
तत्रैव वातभुग्दुष्टः सर्वकष्टवहः सदा ॥ १६ ॥
सूत उवाच -
इति गौर्या वचः श्रुत्वा चञ्चुला सा शुभव्रता ।
पतिदुःखेन महता दुःखिताऽऽसीत्तदा किल ॥ १७ ॥
समाधाय ततश्चित्तं सुप्रणम्य महेश्वरीम् ।
पुनः पप्रच्छ सा नारी हृदयेन विदूयता ॥ १८ ॥
चञ्चुलोवाच -
महेश्वरि महादेवि कृपां कुरु ममोपरि ।
समुद्धर पतिं मेऽद्य दुष्टकर्मकरं खलम् ॥ १९ ॥
केनोपायेन मे भर्ता पापात्मा स कुबुद्धिमान् ।
सद्‌गतिं प्राप्नुयाद्देवि तद्वदाशु नमोऽस्तु ते ॥ २० ॥
सूत उवाच -
इत्याकर्ण्य वचस्तस्याः पार्वती भक्तवत्सला ।
प्रत्युवाच प्रसन्नात्मा चञ्चुलां स्वसखीं च ताम् ॥ २१ ॥
पार्वत्युवाच -
शृणुयाद्यदि ते भर्ता पुण्यां शिवकथां पराम् ।
निस्तीर्य दुर्गतिं सर्वां सद्‌गतिं प्राप्नुयादिति ॥ २२ ॥
इति गौर्य्या वचः श्रुत्वाऽमृताक्षरमथादरात् ।
कृताञ्जलिर्नतस्कन्धा प्रणनाम पुनः पुनः ॥ २३ ॥
तत्कथाश्रवणं भर्तुः सर्वपापविशुद्धये ।
सद्‌गतिप्राप्तये चैव प्रार्थयामास तां तदा ॥ २४ ॥
सूत उवाच -
तया मुहुर्मुहुर्नार्या प्रार्थ्यमाना शिवप्रिया ।
गौरी कृपान्वितासीत्सा महेशी भक्तवत्सला ॥ २५ ॥
अथ तुम्बुरुमाहूय शिवसत्कीर्तिगायकम् ।
प्रीत्या गन्धर्वराजं हि गिरिकन्येदमब्रवीत् ॥ २६ ॥
गिरिजोवाच -
हे तुम्बुरोः शिवप्रीत मम मानसकारक ।
सहानया विन्ध्यशैलं भद्रं ते गच्छ सत्वरम् ॥ २७ ॥
आस्ते तत्र महाघोरः पिशाचोऽतिभयङ्‌करः ।
तद्वृत्तं शृणु सुप्रीत्याऽऽदितः सर्वं ब्रवीमि ते ॥ २८ ॥
पुराभवे पिशाचः स बिन्दुगाह्वोऽभवद्‌द्विजः ।
अस्या नार्याः पतिर्दुष्टो मत्सख्या वृषलीपतिः ॥ २९ ॥
स्नानसन्ध्याक्रियाहीनोऽशौचः क्रोधविमूढधीः ।
दुर्भक्षो सज्जनद्वेषी दुष्परिग्रहकारकः ॥ ३० ॥
हिंसकः शस्त्रधारी च सव्यहस्तेन भोजनी ।
दीनानां पीडकः क्रूरः परवेश्मप्रदीपकः ॥ ३१ ॥
चाण्डालाभिरतो नित्यं वेश्याभोगी महाखलः ।
स्वपत्नीत्यागकृत्पापी दुष्टसङ्‌गरतस्तदा ॥ ३२ ॥
तेन वेश्याकुसङ्‌गेन सुकृतं नाशितं महत् ।
वित्तलोभेन महिषी निर्भया जारिणी कृता ॥ ३३ ॥
आमृत्योः स दुराचारी कालेन निधनं गतः ।
ययौ यमपुरं घोरं भोगस्थानं हि पापिनाम् ॥ ३४ ॥
तत्र भुक्त्वा स दुष्टात्मा नरकानि बहूनि च ।
इदानीं स पिशाचोऽस्ति विन्ध्येऽद्रौ पापभुक्खलः ॥
तस्याग्रे परमां पुण्यां सर्वपापविनाशिनीम् ।
दिव्यां शिवपुराणस्य कथाङ्‌कथय यत्नतः ॥ ३६ ॥
द्रुतं शिवपुराणस्य कथाश्रवणतः परात् ।
सर्वपापविशुद्धात्मा हास्यति प्रेततां च सः ॥ ३७ ॥
मुक्तं च दुर्गतेस्तं वै बिन्दुगं त्वं पिशाचकम् ।
मदाज्ञया विमानेन समानय शिवान्तिकम् ॥ ३८ ॥
सूत उवाच -
इत्यादिष्टो महेशान्या गन्धर्वेन्द्रश्च तुम्बुरुः ।
मुमुदेऽतीव मनसि भाग्यं निजमवर्णयत् ॥ ३९ ॥
आरुह्य सुविमानं स सत्या तत्प्रियया सह ।
ययौ विन्ध्याचलं सोऽरं यत्रास्ते नारदप्रियः ॥ ४० ॥
तत्रापश्यत्पिशाचं तं महाकायं महाहनुम् ।
प्रहसन्तं रुदन्तं च वल्गन्तं विकटाकृतिम् ॥ ४१ ॥
बलाज्जग्राह तं पाशैः पिशाचं चातिभीकरम् ।
तुम्बुरुश्शिवसत्कीर्तिगायकश्च महाबली ॥ ४२ ॥
अथो शिवपुराणस्य वाचनार्थं स तुम्बुरुः ।
निश्चित्य रचनां चक्रे महोत्सवसमन्विताम् ॥ ४३ ॥
पिशाचं तारितुं देव्याः शासनात्तुम्बुरुर्गतः ।
विन्ध्यं शिवपुराणं स ह्यद्रिं श्रावयितुं परम् ॥ ४४ ॥
इति कोलाहलो जातः सर्वलोकेषु वै महान् ।
तत्र तच्छ्रवणार्थाय ययुर्देवर्षयो द्रुतम् ॥ ४५ ॥
समाजस्तत्र परमोऽद्‌भुतश्चासीच्छुभावहः ।
तेषां शिवपुराणस्यागतानां श्रोतुमादरात् ॥ ४६ ॥
पिशाचमथ तं पाशैर्बद्ध्वा समुपवेश्य च ।
तुम्बुरुर्वल्लकीहस्तो जगौ गौरीपतेः कथाम् ॥ ४७ ॥
आरभ्य संहितामाद्यां सप्तमीसंहितावधि ।
स्पष्टं शिवपुराणं हि समाहात्म्यं समावदत् ॥ ४८ ॥
श्रुत्वा शिवपुराणं तु सप्तसंहितमादरात् ।
बभुवुः सुकृतार्थास्ते सर्वे श्रोतार एव हि ॥ ४९ ॥
स पिशाचो महापुण्यं श्रुत्वा शिवपुराणकम् ।
विधूय कलुषं सर्वं जहौ पैशाचिकं वपुः ॥ ५० ॥
दिव्यरूपो बभूवाशु गौरवर्णः सितांशुकः ।
सर्वालङ्‌कारदीप्ताङ्‌गस्त्रिनेत्रश्चन्द्रशेखरः ॥ ५१ ॥
दिव्यं दिव्यवपुर्भूत्वा तया स निजकान्तया ।
जगौ स्वयमपि श्रीमांश्चरितं पार्वतीपतेः ॥ ५२ ॥
तद्वधूमिति सन्दृष्ट्‍वा सर्वे देवर्षयश्च ते ।
बभूवुर्विस्मिताश्चित्ते परमानन्दसंयुताः ॥ ५३ ॥
सुकृतार्था महेशस्य श्रुत्वा चरितमद्भुतम् ।
स्वं स्वं धाम ययुः प्रीत्या शंसन्तः शाङ्‌करं यशः ॥ ५४ ॥
बिन्दुगः सोऽपि दिव्यात्मा सुविमानस्थितः सुखी ।
स्वकान्तापार्श्वगः श्रीमाञ्छुशुभेऽतीव खस्थितः ॥ ५५ ॥
अथ गायन्महेशस्य सुगुणान्सुमनोहरान् ।
स तुम्बुरुर्जगामाशु सकान्तः शाङ्‌करं पदम् ॥ ५६ ॥
सुसत्कृतो महेशेन पार्वत्या च स बिन्दुगः ।
स्वगणश्च कृतः प्रीत्या साऽभवद्‌गिरिजासखी ॥ ५७ ॥
तस्मिँल्लोके परानन्दे घनज्योतिषि शाश्वते ।
लब्ध्वा निवासमचलं लभेते परमं सुखम् ॥ ५८ ॥
इत्येतत्कथितं पुण्यमितिहासमघापहम् ।
शिवाशिवपरानन्दं निर्मलं भक्तिवर्द्धनम् ॥ ५९ ॥
य इदं शृणुयाद्‌भक्त्या कीर्तयेद्वा समाहितः ।
स भुक्त्वा विपुलान्भोगानन्ते मुक्तिमवाप्नुयात् ॥ ६० ॥
इति श्रीस्कान्दे महापुराणे शिवपुराणमाहाम्ये
बिन्दुसद्‌गतिवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP