| 
 
 श्रीहरिवंशपुराण  हरिवंश पर्व
 द्विचत्वारिंशोऽध्यायः
 
 विष्णोरीश्वरत्वकथनम्   
वैशंपायन उवाच विश्वत्वं शृणु मे विष्णोर्हरित्वं च कृते युगे ।
 वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च ॥ १ ॥
 ईश्वरत्वं च तस्येदं गहनां कर्मणां गतिम् ।
 संप्रत्यतीतां भाव्यां च शृणु राजन्यथातथम् ॥ २ ॥
 अव्यक्तो व्यक्तलिङ्गस्थो यत्रैव भगवान्प्रभुः ।
 नारायणो ह्यनन्तात्मा प्रभवोऽव्यय एव च  ॥ ३ ॥
 एष नारायणो भूत्वा हरिरासीत्कृते युगे ।
 ब्रह्मा शक्रश्च सोमश्च धर्मः शुक्रो बृहस्पतिः ॥ ४ ॥
 अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ।
 एष विष्णुरिति ख्यात इन्द्रादवरजोऽभवत् ॥ ५ ॥
 प्रसादजं ह्यस्य विभोरदित्याः पुत्रजन्म तत् ।
 वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ॥ ६ ॥
 प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत्प्रभुः ।
 सोऽसॄजत् पूर्वपुरुषः पुरा कल्पे प्रजापतीन् ॥ ७    ॥
 ते तन्वानास्तनूस्तत्र  ब्रह्मवंशाननुत्तमान् ।
 तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् ॥ ८ ॥
 एतदाश्चर्यभूतस्य विष्णोर्नामानुकीर्तनम् ।
 कीर्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे ॥ ९ ॥
 वृत्ते वृत्रवधे तात वर्तमाने कृते युगे ।
 आसीत् त्रैलोक्यविख्यातः संग्रामस्तारकामयः ॥ १० ॥
 तत्रासन् दानवा घोराः सर्वे संग्रामदर्पिताः ।
 घ्नन्ति देवगणान् सर्वान् सयक्षोरगराक्षसान् ॥ ११ ॥
 ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे ।
 त्रातारं मनसा जग्मुर्देवं नारायणं हरिम् ॥ १२ ॥
 एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्षिणः ।
 सार्कचन्द्रग्रहगणं छादयन्तो नभस्तलम् ॥ १३ ॥
 चञ्चद्विद्युद् गणाविद्धा घोरा निह्रादकारिणः ।  ॥
 अन्योन्यवेगाभिहताः प्रववुः सप्त माRउताः ॥ १४  ॥
 दीप्ततोयाशनीपातैर्वज्रवेगानिलाकुलैः ।
 ररास घोरैरुत्पातैर्दह्यमानमिवांबरम् ॥ १५ ॥
 पेतुरुल्कासहस्राणि मुहुराकाशगान्यपि ।
 न्युब्जानि च विमानानि प्रपतन्त्युत्पतन्ति च ॥ १६ ॥
 चतुर्युगान्तपर्याये लोकानां यद् भयं भवेत् ।
 तादृशान्येव रूपाणि तस्मिन्नुत्पातलक्षणे ॥ १७ ॥
 तमसा निष्प्रभं सर्वं न प्राज्ञायत किञ्चन ।  ॥
 तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश ॥ १८ ॥
 निशेव रूपिणी काली कालमेघावगुण्ठिता ।
 द्यौर्न भात्यभिभूतार्का घोरेण तमसा वृता ॥ १९ ॥
 तान् घनौघान् सतिमिरान् दोर्भ्यामुत्क्षिप्य स प्रभुः ।
 वपुः संदर्शयामास दिव्यं कृष्णवपुर्हरिः ॥ २० ॥
 
 
बलाहकाञ्जननिभं बलाहकतनूरुहम् । तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम् ॥ २१ ॥
 दीप्तपीतांबरधरं तप्तकाञ्चनभूषणम् ।
 धूमान्धकारवपुषा युगान्ताग्निमिवोत्थितम् ॥ २२ ॥
 चतुर्द्विगुणपीनांसं बलाकापङ्क्तिभूषणम् ।
 चामीकरकराकारैरायुधैरुपशोभितम् ॥ २३ ॥
 चन्द्रार्ककिरणोद्द्योतं गिरिकूटं शिलोच्चयम् ।
 नन्दकानन्दितकरं शराशीविषधारिणम् ॥ २४ ॥
 शक्तिचित्रं हलोदग्रं शङ्धृखचक्रगदाधरम् ।
 विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गधन्विनम् ॥ २५ ॥
 हर्यश्वरथसंयुक्ते सुपर्णध्वजशोभिते ।
 चन्द्रार्कचक्ररुचिरे मन्दराक्षतान्तरे ॥ २६ ॥
 अनन्तरश्मिसंयुक्ते ददृशे मेरुकूबरे ।
 तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे ॥ २७ ॥
 भयेष्वभयदं व्योम्नि देवा दैत्यपराजिताः ।
 ददृशुस्ते स्थितं देवं दिव्यलोकमये रथे ॥ २८ ॥
 ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः ।
 जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः ॥ २९ ॥
 स तेषां ता गिरः श्रुत्वा विष्णुर्दयितदेवतः ।
 मनश्चक्रे विनाश्य दानवानां महामृधे ॥ ३० ॥
 आकाशे तु स्थितो विष्णुः सोत्तमे पुरुषोत्तमः ।
 उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः ॥ ३१ ॥
 शान्तिं भजत भद्रं वो मा भैष्टा मरुतां गणाः ।
 जिता मे दानवाः सर्वे त्राइलोक्यां प्रतिगृह्यताम् ॥ ३२ ॥
 ते तस्य सत्यसंधस्य विष्णोर्वाक्येन तोषिताः ।
 देवाः प्रीतिं परां जग्मुः प्राप्येवामृतमुत्थितम् ॥ ३३  ॥
 ततस्तमः संह्रियते विनेशुश्च बलाहकाः ।
 प्रववुश्च शिवा वाताः प्रासन्नाश्च दिशो दश ॥ ३४ ॥
 सुप्रभाणि च ज्योतींषि चन्द्रं चक्रुः प्रदक्षिणम् ।
 दीप्तिमन्ति च तेजांसि चक्रुरर्कं प्रदक्षिणम् ॥ ३५ ॥
 न विग्रहं ग्रहाश्चक्रुः प्रसन्नास्चापि सिन्धवः ।
 नीरजस्का  बभुर्मार्गा नाकमार्गादयस्त्रयः ॥ ३६ ॥
 यथार्थामूहुः सरितो नापि चुक्षुभिरेऽर्णवाः ।
 आसञ्छुभानीन्द्रियाणि नराणामन्तरात्मसु ॥ ३७ ॥
 महर्षयो वीतशोका वेदानुच्चैरधीयते ।
 यज्ञेषु च हविः स्वादु शिवमश्नाति पावकः ॥ ३८ ॥
 प्रवृत्तधर्माः संवृत्ता लोका मुदितमानसाः ।
 प्रीत्या परमया युक्ता देवदेवस्य भूपतेः ।
 विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधने गिरम् ॥ ३९ ॥
 इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
 विष्णोरीश्वरत्वकथनं नामैद्वित्वारिंशोऽध्यायः ॥
 
 
 
 विष्णोरीश्वरत्वकथनम् - 
 
 
 इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि विष्णोरीश्वरत्वकथनं नामैद्वित्वारिंशोऽध्यायः ॥ ४२ ॥
 अध्याय बेचाळिसावा समाप्त
 GO TOP 
 
 |