श्रीगर्गसंहिता

द्वारकाखण्डः - तृतीयोऽध्यायः

बलरामविवाहोत्सववर्णनम् -


श्रीनारद उवाच -
इत्थं मया ते कथितं द्वारकावासकारणम् ।
विवाहादिकथाः सर्वा वदिष्यामि परेशयोः ॥ १ ॥
पूर्वं श्रीबलदेवस्य विवाहं श्रृणु मैथिल ।
सर्वपापहरं पुण्यमायुर्वर्धनमुत्तमम् ॥ २ ॥
आनर्तो नाम राजाऽभूत्सूर्यवंशे महामनाः ।
यन्नाम्नाऽऽनर्तदेशः स्यात्समुद्रे भीमनादिनि ॥ ३ ॥
रैवतो नाम तत्पुत्रश्चक्रवर्ती गुणाकरः ।
राज्यं चकार स पुरीं विनिर्माय कुशस्थलीम् ॥ ४ ॥
तस्य पुत्रशतं चासीत्‌रेवती नाम कन्यका ।
सर्वोत्तमं चिरञ्जीवं सुन्दरं वरमिच्छती ॥ ५ ॥
एकदा रथमास्थाय हेमरत्‍नविभूषितम् ।
आरोप्य स्वां दुहितरं रैवतः पर्यटन्भुवम् ॥ ६ ॥
प्राप्तो योगबलेनापि ब्रह्मलोकं शुभावहम् ।
कन्यावरं परिप्रष्टुं ब्रह्माणं प्रणनाम ह ॥ ७ ॥
गायन्त्यां पूर्वचित्त्यां च स्थितो लब्धक्षणःक्षणम् ।
एकचित्तं विधिं ज्ञात्वा स्वाभिप्रायं न्यवेदयत् ॥ ८ ॥
रैवत उवाच -
परः पुराणो जगदंकुरोऽभूः
     पूर्णः परात्मा परमेश्वरोऽसि ।
स्थितः सदा धामनि पारमेष्ठ्य
     सृजस्यलं पासि च हिंससीदम् ॥ ९ ॥
वेदा मुखं धर्म उरस्तथैव
     पृष्ठं ह्यधर्मश्च मनुर्मनीषा ।
अंगानि देवा असुराश्च पादाः
     सर्वा सृतिर्देव तनुस्तव स्यात् ॥ १० ॥
करोषि हस्तामलकं च विश्वं
     नेतुं प्रभुः सारथिवद्‍गुणेषु ।
एकस्त्वमेकं च विधाय जालं
     ग्रसिष्यसे सर्वमिवोर्णनाभिः ॥ ११ ॥
महेद्रधिष्ण्यं तव वश्यमस्ति
     किं सार्वभौम किमु योगसिद्धिः ।
यः पारमेष्ठ्यं च सदा स्थितोऽसि
     तस्मै नमोऽनंतगुणाय भूम्ने ॥ १२ ॥
भवान् स्वयंभूर्जगतां पितामहो
     विधे सुरज्येष्ठ इति प्रभावतः ।
आस्या वरं सर्वगुणं चिरायुषं
     वदाशु मां दिव्यमशेषदर्शनः ॥ १३ ॥
श्रीनारद उवाच -
एतच्छ्रुत्वा ततो ब्रह्मा स्वयंभूः सर्वदर्शनः ।
रैवतं प्राह राजानं प्रहसन्निव मैथिल ॥ १४ ॥
श्रीब्रह्मोवाच -
अत्र क्षणेन हे राजन्भुवि कालो महाबली ।
त्वरं व्यतीतस्त्रिनव चतुर्युगविकल्पितः ॥ १५ ॥
न सन्ति मर्त्यलोके त्वत्पुत्राः पौत्राः सबांधवाः ।
तत्पुत्रपौत्रनप्तॄणां गोत्राणी च न शृण्महे ॥ १६ ॥
तद्‌गच्छ सर्वमुख्याय नररत्‍नाय शाश्वते ।
कन्यारत्‍नमिदं राजन्बलदेवाय देहि भोः ॥ १७ ॥
परिपूर्णतमौ साक्षाद्‌गोलोकाधिपति प्रभू ।
भुवो भारावतारायावतीर्णौ बलकेशवौ ॥ १८ ॥
असंख्यब्रह्मांडपती वसुदेवात्मजौ हरी ।
द्वारकायां विराजेते यदुभिर्भक्तवत्सलौ ॥ १९ ॥
श्रीनारद उवाच -
अथ श्रुत्वा विधिं नत्वा रेवतो नृपसत्तमः ।
आययौ द्वारकां भूयः समृद्धां तां समृद्धिभिः ॥ २० ॥
परिबर्हे रथं दत्वा विश्वकर्मविनिर्मितम् ।
सहस्रहयसंयुक्तं दिव्ययोजनविस्तृतम् ॥ २१ ॥
दिव्यांबराणि रत्‍नानि ब्रह्मदत्तानि मैथिल ।
दत्वाऽऽययौ तपस्तप्तुं बदर्याख्यं शुभावहम् ॥ २२ ॥
तदा महोत्सवश्चासीद्‌यदुपुर्यां गृहे गृहे ।
संकर्षणोऽथ भगवान् रेवत्या विरराज ह ॥ २३ ॥
बलदेवविवाहस्य कथां यः श्रृणुयान्नरः ।
सर्वपापविनिर्मुक्तः परां सिद्धिमवाप्नुयात् ॥ २४ ॥

इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे
बलदेवविवाहोत्सवो नाम तृतीयोऽध्यायः ॥ ३ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP