श्रीगर्गसंहिता

मथुराखण्डः - पंचदशोऽध्यायः

राधिकादीनां हस्तेषु कृष्णदत्त-पत्रार्पणम् -


श्रीनारद उवाच -
एवं हि नंदोद्धवयोर्हरेः कथयतोः कथाम् ।
व्यतीता क्षणवद्‌राजन् क्षणदा हर्षवर्द्धिनी ॥ १ ॥
ब्राह्मे मुहूर्ते चोत्थाय गोप्यः सर्वा गृहे गृहे ।
देहल्यंगणमालिप्य दीपांस्तत्र निरूप्य च ॥ २ ॥
प्रक्षाल्य हस्तपादौ च मेथ्यां नेत्रं निधाय च ।
ममन्थुः सर्वतो युक्ताः पिच्छिलानि दधीनि ताः ॥ ३ ॥
नेत्राकर्षचलद्‌भारभुजकंकणकिंकिणीः ।
वेणीभ्यो विगलत्पुष्पाः स्फुरत्कुंडलमंडीताः ॥ ४ ॥
चंद्रमुख्यः कंजनेत्राश्चित्रवर्णैर्मनोहराः ।
मंगलानि चरित्राणि श्रीकृष्णबलदेवयोः ॥ ५ ॥
गायंत्यः प्रेमसंयुक्ता यत्र तत्र गृहे गृहे ।
घोषे घोषे शुभा गावो रंभमाणा इतस्ततः ॥ ६ ॥
सर्वत्र गोपिकागीतं दधिशब्देन मिश्रितम् ।
वीथ्यांवीथ्यांततः शृण्वन् विस्मितश्चोद्धवोऽब्रवीत् ॥ ७ ॥
अहो वै नंदनगरे भक्तिर्नृत्यति यत्र च ।
एवं वदन्बहिर्ग्रामाद्‌ययौ स्नातुं नदीजले ॥ ८ ॥
गोप्य ऊचुः -
कस्यायमद्यात्र रथः समागतो
     ऽक्रूरोऽथवा क्रूर उतागतः पुनः ।
येनैव नीतो मथुरां महापुरीं
     श्रीनंदसूनुर्नवकंजलोचनः ॥ ९ ॥
कस्मिन्कुकाले जननी ससर्ज यं
     दातुं सतां स्नेहवतां प्रतापनम् ।
कद्रूर्यथा नागचयं विषावृतं
     हंतुं वृथा लोकजनानितस्ततः ॥ १० ॥
कंसार्थकृत्कंससखोऽतिनिर्घृणो
     सोऽयं पुनः किं व्रजमंडलं गतः ।
भर्तुर्मृतस्यापि हि पारलौकिकी-
     मस्माभिरद्यैव करिष्यति क्रियाम् ॥ ११ ॥
श्रीनारद उवाच -
एवं वदंत्यो व्रजगोपवध्वः
     संताड्य सूतं च मुखेऽङ्गुलिभ्याम् ।
पप्रच्छुराराद्‌गतबुद्धिमार्तं
     त्वरं वदैतत्किल कस्य यानम् ॥ १२ ॥
घनप्रभं पद्मदलायतेक्षणं
     कृष्णाकृतिं कोटिमनोजमोहनम् ।
पीतांबरं षट्पदसंघसंकुलां
     मालां दधानं नववैजयंतीम् ॥ १३ ॥
स्फुरत् सहस्रच्छदपद्मपाणिं
     वंशीधरं वेत्रकरं मनोहरम् ।
बालार्क कोटिद्युतिमौलिमंडनं
     महामणिं कुंडलमंडितानम् ॥ १४ ॥
गत्याकृतिश्रीतनुहाससुस्वरैः
     श्रीकृष्णसारूप्यधरं तमुद्धवम् ।
विलोक्य सर्वा नृप विस्मितास्ततो
     विज्ञाय गोविंदसखं ययुः पुरः ॥ १५ ॥
ज्ञात्वाऽथ सन्देशहरं हरेः प्रभोः
     सुवाक्यनीत्या परमादरेण तम् ।
गुप्तं हि प्रष्टुं कुशलं सतांपते
     नीत्वोद्धवं ताः कदलीवनं गताः ॥ १६ ॥
यत्रैव राधा वृषभानुनंदिनी
     कृष्णातटे चारुनिकुंजमन्दिरे ।
समास्थिता तद्विरहातुरा भृशं
     खं मन्यते सा तु जगद्धरिं विना ॥ १७ ॥
रंभादलैश्चदनपंकसंचयं
     स्फारास्फुरच्छीतलमेघमंदिरम् ।
कृष्णाचलच्चारुतरंगसीकरं
     स्वतः सुधारश्मिगलत्सुधाचयम् ॥ १८ ॥
एतादृशं यत्कदलीवनं च त-
     द्‌राधावियोगानलवर्चसा भृशम् ।
बभूव सर्वं सततं हि भस्मसा-
     त्कृष्णागमाशात्मतनुं हि रक्षति ॥ १९ ॥
श्रुत्वोद्धवं कृष्णसखं समागतं
     चकार राधा स्वसखीभिरादरम् ।
जलासनाद्यैर्मधुपर्कमंगलैः
     श्रीकृष्ण कृष्णेति मुहुर्वदन्त्यलम् ॥ २० ॥
राधां हि गोविंदवियोगखिन्नां
     कुह्वां यथा चन्द्रकलां तदोद्धवः ।
नतां कृशांगीं कृतहस्तसम्पुटः
     प्रदक्षिणीकृत्य जगाद हर्षितः ॥ २१ ॥
उद्धव उवाच -
सदाऽस्ति कृष्णः परिपूर्णदेवो
     राधे सदा त्वं परिपूर्णदेवी ।
श्रीकृष्णचंद्रः कृतनित्यलीलो
     लीलावती त्वं कृतनित्यलीला ॥ २२ ॥
कृष्णोऽस्ति भूमा त्वमसींदिरा सदा
     ब्रह्मास्ति कृष्णस्त्वमसि स्वरा सदा ।
कृष्णः शिवस्त्वं च शीवा शिवार्था
     विष्णुः प्रभुस्त्वं किल वैष्णवी परा ॥ २३ ॥
कौमारसर्गी हरिरादिदेवता
     त्वमेव हि ज्ञानमयी स्मृतिः शुभा ।
लयांभसा क्रीडनतत्परो हरि-
     र्यज्ञो वराहो वसुधा त्वमेव हि ॥ २४ ॥
देवर्षिवर्यो मनसा हरिः स्वयं
     त्वं तत्र साक्षान्निजहस्तवल्लकी ।
नारायणो धर्मसुतो नरेण हि
     शांतिस्तदा त्वं जनशांतिकारिणी ॥ २५ ॥
कृष्णस्तु साक्षात्कपिलो महाप्रभुः
     सिद्धिस्त्वमेवासि च सिद्धसेविता ।
दत्तस्तु कृष्णोऽस्ति महामुनीश्वरो
     राधे सदा ज्ञानमयी त्वमेव हि ॥ २६ ॥
यज्ञो हरिस्त्वं किल दक्षिणा हरि-
     रुरुक्रमस्त्वं हि सदा जयंत्यतः ।
पृथुर्यदा सर्वनृपेश्वरो हरि-
     रर्चिस्तदा त्वं नृपपट्टकामिनी ॥ २७ ॥
शंखासुरं हंतुमभूद्धरिर्यदा
     मत्स्यावतारस्त्वमसि श्रुतिस्तदा ।
कूर्मो हरिर्मंदरसिन्धुमंथने
     नेत्रीकृता त्वं शुभदा हि वासुकी ॥ २८ ॥
धन्वंतरिश्चार्तिहरो हरिः पर-
     स्त्वमौषधी दिव्यसुधामयी शुभे ।
श्रीकृष्णन्द्रस्तु बभूव मोहिनी
     त्वं मोहिनी तत्र जगद्विमोहिनी ॥ २९ ॥
हरिर्नृसिहस्तु नृसिंहलीलया
     लीला तदा त्वं निजभक्तवत्सला ।
बभूव कृष्णस्तु यदा हि वामनः
     कीर्तिस्तदा त्वं निजलोककीर्तिता ॥ ३० ॥
हरिर्यदा भार्गवरूपधृक् पुमान्
     धारा कुठारस्य तदा त्वमेव हि ।
श्रीकृष्णचंद्रो रघुवंशचंद्रमा
     यदा तदा त्वं जनकस्य नंदिनी ॥ ३१ ॥
श्रीशार्ङ्गधन्वा मुनिबादरायणो
     वेदांतकृत्त्वं किल वेदलक्षणा ।
संकर्षणो माधव एव वृष्णिषु
     त्वं रेवती ब्रह्मभवा समास्थिता ॥ ३२ ॥
बुद्धो यदा कौणपमोहकारको
     बुद्धिस्तदा त्वं जनमोहकारिणी ।
कल्की यदा धर्मपतिर्भविष्यति
     हरिस्तदा त्वं सुकृतिर्भविष्यसि ॥ ३३ ॥
श्रीकृष्णचंद्रोऽस्ति हि चंद्रमंडले
     राधे सदा चन्द्रमुखीति चन्द्रिका ।
श्रीकृष्णसूर्यो दिवि सूर्यमंडले
     सूर्यप्रभा त्वं परिधिप्रतिष्ठिता ॥ ३४ ॥
इंद्रः सदाऽऽस्ते किल यादवेन्द्रः
     तत्रैव राधे तु शची शचीश्वरी ।
हिरण्यरेता हि हरिः परेश्वरो
     हेतिः सदा त्वं हि हिरण्मयी परा ॥ ३५ ॥
श्रीराजराजो हि विराजते हरि-
     र्विराजसे त्वं तु निधौ निधीश्वरी ।
क्षीराब्धिरूपी तु हरिस्त्वमेव हि
     तरंगितक्षौमसिता तरंगिणी ॥ ३६ ॥
बिभ्रद्वपुः सर्वपतिर्यदा यदा
     तदा तदा त्वं विदितानुरूपिणी ।
जगन्मयो ब्रह्ममयो हरिः स्वयं
     जगन्मयी ब्रह्ममयी त्वमेव हि ॥ ३७ ॥
अथैव सोऽयं व्रजराजनंदनो
     जाताऽसि राधे वृषभानुनंदिनी ।
याभ्यां कृता सत्वमयी प्रशांतये
     लीलाचरित्रैर्ललिताऽऽदिलीलया ॥ ३८ ॥
कृष्णः स्वयं ब्रह्म परं पुराणो
     लीला तदिच्छाप्रकृतिस्त्वमेव ।
परस्परं संधितविग्रहाभ्यां
     नमो युवाभ्यां हरिराधिकाभ्याम् ॥ ३९ ॥
गृहाण पत्रं निजनाथदत्तं
     शोकं परं मा कुरु राधिके त्वम् ।
ह्रस्वेन कालेन विधाय कार्यं
     तत्रागमिष्यामि तदुक्तवाक्यम् ॥ ४० ॥
गृह्णीध्वमद्यैव शतानि कृष्ण-
     दत्तानि पत्राणि सुमंगलानि ।
प्रत्यर्पितं यूथशतं च गोप्यः
     कृष्णप्रियाणां व्रजसुंदरीणाम् ॥ ४१ ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
श्रीराधादर्शनं नाम पंचदशोऽध्यायः ॥ १५ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP