ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - दशमोऽध्यायः

गणेशोद्‌भवमङ्‌गल -


तौ दम्पती बहिर्गत्वा पुत्रमङ्‌गलहेतवे ।
विविधानि च रत्‍नानि द्विजेभ्यो ददतुर्मुदा ॥ १ ॥
बन्दिम्यो भिक्षुकेभ्यश्च दानानि विविधानि च ।
नानाविधानि वाद्यानि वादयामास शंकरः ॥ २ ॥
हिमालयश्च रत्‍नानां ददौ लक्षं द्विजातये ।
सहस्रं च गजेन्द्राणामश्वानां च त्रिलक्षकम् ॥ ३ ॥
दशलक्षं गवां चैव पञ्चलक्षं सुवर्णकम् ।
मुक्तामाणिक्यरत्‍नानि मणिश्रेष्ठानि यानि च ॥ ४ ॥
अन्यान्यपि च दानानि वस्त्राण्याभरणानि च ।
सर्वाण्यमूल्यरत्‍नानि क्षीरोदोत्पत्तिकानि च ॥ ५ ॥
ब्राह्मणेभ्यो ददौ विष्णुः कौस्तुभं कौतुकान्वितः ।
ब्रह्मा विशिष्टदानानि विप्राणां वाञ्छितानि च ॥
सुदुर्लभानि सृष्टौ च ब्राह्मणेभ्यो ददौ मुदा ॥ ६ ॥
धर्मः सूर्यश्च शक्रश्च देवाश्च मुनयस्तथा ।
गन्धर्वाः पर्वता देव्यो ददुर्दानं क्रमेण च ॥ ७ ॥
तापसानां सहस्राणि रुचकानां शतानि च ।
शतानि गन्धसाराणां मणीन्द्राणां च नारद ॥ ८ ॥
माणिक्यानां सहस्राणि रत्‍नानां च शतानि च ।
शतानि कौस्तुभानां च हीरकाणां शतानि च ।
हरिद्वर्णमणीन्द्राणां सहस्राणि मुदाऽविताः ॥ ९ ॥
गवां रत्‍नानि लक्षाणि गजरत्‍नसहस्रकम् ।
अमूल्यान्यश्वरत्‍नानि श्वेतवर्णानि कौतुकात् ॥ १० ॥
शतलक्षं सुवर्णानां वह्निशुद्धांशुकानि च ।
ब्राह्मणेभ्यो ददौ ब्रह्मा तत्र क्षीरोदधिर्मुदा ॥ ११ ॥
हारं चामूल्यरत्‍नानां त्रिषु लोकेषु दुर्लभम् ।
अतीव निर्मलं सारं सूर्यभानुविनिन्दकम् ॥ १२ ॥
परिष्कृतं च माणिक्यैर्हीरकैश्च विराजितम् ।
रम्यं कौस्तुभमध्यस्थं ददौ देवी सरस्वती ॥ १३ ॥
त्रैलोक्यसारं हारं च सद्‌रत्‍नगणनिर्मितम् ।
भूषणानि च सर्वाणि सावित्री च ददौ मुदा ॥ १४ ॥
लक्षं सुवर्णलोष्टानां धनानि विविधानि च ।
शतान्यमूल्यरत्‍नानां कुबेरश्च ददौ मुदा ॥ १५ ॥
दानानि दत्त्वा विप्रेभ्यस्ते सर्वे ददृशुः शिशुम् ।
परमानन्दसंयुक्ताः शिवपुत्रोत्सवे मुने ॥ १६ ॥
भारं वोढुमशक्ताश्च ब्राह्मणा बन्दिस्तथा ।
स्थायंस्थायं च गच्छन्तो धनानि पथि कातराः ॥ १७ ॥
कथयन्ति कथाः सर्वे विश्रान्ताः पूर्वदायिनाम् ।
वृद्धाः शृण्वन्ति मुदिता युवानो भिक्षुका मुने ॥ १८ ॥
विष्णुः प्रमुदितस्तत्र वादयामास दुन्दुभिम् ।
संगीतं गापयामास कारयामास नर्तनम् ॥ १९ ॥
वेदांश्च पाठयामास पुराणानि च नारद ।
मुनीन्द्रानानयामास पूजयामास तान्मुदा ॥ २ ० ॥
आशिषं दापयामास कारयामास मङ्‌गलम् ।
सार्धं देवैश्च देवीभिर्ददौ तस्मै शुभाशिषः ॥ २१ ॥
विष्णुरुवाच
शिवेन तुल्यं ज्ञानं ते परमायुश्च बालक ।
पराक्रमे मया तुल्यः सर्वसिद्धीश्वरो भव ॥ २२ ॥
ब्रह्मोवाच
यशसा ते जगत्पूर्णं सर्वपूज्यो भवाचिरम् ।
सर्वेषां पुरतः पूजा भवत्वतिसुदुर्लभा ॥ २३ ॥
धर्म उवाच
मया तुल्यः सुधर्मिष्ठो भवान्भवतु दुर्लभः ।
सर्वज्ञश्च दयायुक्तो हरिभस्तो हरेः समः ॥ २४ ॥
महादेव उवाच
दाता भव मया तुल्यो हरिभक्तश्च बुद्धिमान् ।
विद्यावान्पुण्यवाञ्छान्तो दान्तश्च प्राणवल्लभ ॥ २५ ॥
लक्ष्मीरुवाच
मम स्थितिश्च गेहे ते देहे भवतु शाश्वती ।
पतिव्रता मया तुल्या शान्ता कान्ता मनोहरा ॥ २६ ॥
सरस्वत्युवाच
मया तुल्या सुकविता धारणाशक्तिरेवे च ।
स्मृतिर्विवेचनाशक्तिर्भवत्वतितरां सुत ॥ २७ ॥
सावित्र्युवाच
वत्साहं वेदजननी वेदज्ञानी भवाचिरम् ।
मन्मन्त्रजपशीलश्च प्रवरो वेदवादिनाम् ॥ २८ ॥
हिमालय उवाच
श्रीकृष्णे ते मतिः शश्वद्‌भक्तिर्भवतु शाश्वती ।
श्रीकृष्णतुल्यो गुणवान्भव कृष्णपरायणः ॥ २९ ॥
मेनकोवाच
समुद्रतुल्यो गाम्भीर्ये कामतुल्यश्च रूपवान् ।
श्रीयुक्तः श्रीपतिसमो धर्मे धर्मसमो भव ॥ ३० ॥
वसूधरोवाच
क्षमाशीलो मया तुल्यः शरण्यः सर्वरत्‍नवान् ।
निर्विघ्नो विघ्ननिघ्नश्च भव वत्स शुभाश्रयः ॥ ३१ ॥
पार्वत्युवाच
ताततुल्यो महायोगी सिद्धः सिद्धिप्रदः शुभः ।
मृत्युंजयश्च भगवान्भवत्वतिविशारदः ॥ ३२ ॥
ऋषयो मुनयः सिद्धा सर्वे युयुजुराशिषः ।
ब्राह्मणा बन्दिनश्चैव युयुजुः सर्वमङ्‌गलम् ॥ ३३ ॥
सर्वं ते कथितं वत्स सर्वमङ्‌गलमङ्‌गलम् ।
गणेशजन्मकथनं सर्वविघ्नविनाशनम् ॥ ३४ ॥
इमं सुमङ्‌गलाध्यायं यः शृणोति सुसंयतः ।
सर्वमङ्‌गलसंयुक्तः स भवेन्मङ्‌गलालयः ॥ ३५ ॥
अपुत्रो लभते पुत्रमधनो लभते धनम् ।
कृपणो लभते सत्त्वं शश्वत्संपत्प्रदायि च ॥ ३६ ॥
भार्यार्थी लभते भार्यां प्रजार्थी लभते प्रजाम् ।
आरोग्यं लभते रोगी सौभाग्यं दुर्भगा लभेत् ॥ ३७ ॥
भ्रष्टपुत्रं नष्टधनं प्रोषितं च प्रियं लभेत् ।
शोकाविष्टः सदाऽऽनन्दं लभते नात्र संशयः ॥ ३८ ॥
यत्पुण्यं लभते मर्त्यो गणेशाख्यानकश्रुतौ ।
तत्फलं लभते नूनमध्यायश्रवणान्मुने ॥ ३९ ॥
अयं च मङ्‌गलाध्यायो यस्य गेहे च तिष्ठति ।
सदा मङ्‌गलसंयुक्तः स भवेन्नात्र संशयः ॥ ४० ॥
यात्राकाले च पुण्याहे यः शृणोति समाहितः ।
सर्वाभीष्टं स लभते श्रोगणेशप्रसादतः ॥ ४१ ॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे गणेशोद्‌भवमङ्‌गल
नाम दशमोऽध्यायः ॥ १ ० ॥


GO TOP