ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - पञ्चाशत्तमोऽध्यायः

राधोपाख्याने सुयज्ञोपाख्यानम् -


पार्वत्युवाच
को वा सुयज्ञो नृपतिः कुत्र वंशे बभूव सः ।
कथं विप्राभिशप्तश्च कथं संप्राप राधिकाम् ॥ १ ॥
सर्वात्मनश्चकृष्णस्य पत्‍नीं श्रीकृष्णपूजिताम् ।
कथं विण्मूत्रधारी च सिषेवे परमेश्वरीम् ॥ २ ॥
पष्टिवर्षसहस्राणि तपस्तेपे पुरा विधिः ।
यत्पादाम्भोजरेणूनां लब्धये पुष्करे विभुः ॥ ३ ॥
कथं ददर्श तां देवीं महालक्ष्मीं पुरा सतीम् ।
दुर्दर्शामपि युष्माकं दृश्या साऽभूत्कथं नृणाम् ॥ ४ ॥
कथं त्रिजगतां धाता तस्मै तत्कवचं ददौ ।
ध्यानं पूजाविधिं स्तोत्रं तन्मे व्याख्यातुमर्हसि ॥ ५ ॥
महादेव उवाच
स्वायंभुवो मनुर्देवि मनूनामादिरेव च ।
ब्रह्मात्मजस्तपस्वी च शतरूपापतिः प्रभुः ॥ ६ ॥
उत्तानपादस्तत्पुत्रस्तत्पुत्रो ध्रुव एव च ।
ध्रुवस्य कीतिर्विख्याता त्रैलोक्ये शैलकन्यके ॥ ७ ॥
उत्कलस्तस्य पुत्रश्च नारायणपरायणः ।
सहस्रं राजसूयानां पुष्करे स चकार ह ॥ ८ ॥
सर्वाणि रत्‍नपात्राणि ब्राह्मणेभ्यो ददौ मुदा ।
अमूल्यरत्‍नराशीनां सहस्रं तेजसाऽऽवृतम् ॥
ब्राह्मणेभ्यो ददौ राजा यज्ञान्ते सुमहोत्सवे ॥ ९ ॥
दृष्ट्‍वा तच्छोभनं यज्ञं विधाता जगतां प्रिये ।
सुयज्ञं नाम नृपतिं चकार सुरसंसदि ॥ १० ॥
स च राजा सुयज्ञश्च मनुवंशसमुद्‌भवः ।
अन्नदाता रत्‍नदाता दाता वै सर्वसंपदाम् ॥ ११ ॥
दशलक्षं गवां चैव रत्‍नशृङ्‌गपरिच्छदम् ।
नित्यं ददौ स विप्रेभ्यो मुदा युक्तः सदक्षिणम् ॥ १२ ॥
गवां द्वादशलक्षाणां ददौ नित्यं मुदाऽन्वितः ।
सुपक्वानि च मांसानि ब्राह्मणेभ्यश्च पार्वति ॥ १३ ॥
षट्कोटीर्ब्राह्मणानां च भोजयामास नित्यशः ।
चोष्यैश्चर्व्यैर्लेह्यपेयैरतितृप्तं दिने दिने ॥ १४ ॥
विप्रलक्षं सूपकारं भोजयामास तत्परम् ।
पूर्णमन्नं च सूपाक्तं सगव्यं मांसवर्जितम् ॥ १५ ॥
विप्रा भोजनकाले च मनुवंशसमुद्‌भवम् ।
न तुष्टुवुः सुयज्ञं च तुष्टुवुस्तत्पितंश्च ते ॥ १६ ॥
दिने सुयज्ञयज्ञान्ते षट्त्रिंशल्लक्षकोटयः ।
चक्रुः सुभोजनं विप्राश्चातितृप्ताश्च सुन्दरि ॥ १७ ॥
गृहीतानि च रत्‍नानि स्वगृहं वोढुमक्षमाः ।
वृषलेभ्यो ददुः किंचित्किंचित्पथि च तत्यजुः ॥ १८ ॥
विप्राणां भोजनान्ते च विप्रान्येभ्यो ददौ नृपः ।
तथाप्युर्वरितं तत्र चान्नराशिसहस्रकम् ॥ १९ ॥
कृत्वा यज्ञं महाबाहुः समुवास स्वसंसदि ।
रत्‍नेन्द्रसारसंक्लृप्तच्छत्रकोटिसमन्विते ॥ २० ॥
रत्‍नसिंहासने रम्ये पट्टवस्त्रैः सुसंस्कृते ।
चन्दनादिसुसंसृष्टे रम्ये चन्दनपल्लवैः ॥ २१ ॥
शाखायुक्तैः पूर्णकुम्भै रम्भावृक्षैश्च शोभिते ।
चन्दनागुरुकस्तूरीघनसिन्दूरसंस्कृते ॥ २२ ॥
वसुवासवचन्द्रेन्द्ररुद्रादित्यसमन्विते ।
मुनिनारदमन्वादिब्रह्मविष्णुशिवान्विते ॥ २३ ॥
एतस्मिन्नन्तरे तत्र विप्र एकः समाययौ ।
रूक्षो मलिनवासाश्च शुष्ककण्ठौष्ठतालुकः ॥ २४ ॥
रत्‍नसिंहासनस्थं च माल्यचन्दनचर्चितम् ।
राजानमाशिषं चक्रे सस्मितः संपुटाञ्जलिः ॥ २५ ॥
प्रणनाम नृपस्तं च नोत्तस्थौ किंचिदेव हि ।
सभासदश्च नोत्तस्थुर्जहसुः स्वल्पमेव च ॥ २६ ॥
मुनिभ्योऽपि च देवेभ्यो नमस्कृत्य द्विजोत्तमः ।
शशाप नृपतिं क्रोधात्तत्रातिष्ठन्निरङ्कुशः ॥ २७ ॥
गच्छ दूरमतो राज्याद्‌भ्रष्टश्रीर्भव पामर ।
भवाचिरं गलत्कुष्ठी बुद्धिहीनोऽप्युपद्रुतः ॥ २८ ॥
इत्युक्त्वा कम्पितः क्रोधात्सभास्थाञ्छप्तुमुद्यतः ।
ये तत्र जहसुः सर्वे समुत्तस्थुः सभासदः ॥ २९ ॥
सर्वे चक्रुः प्रणामं ते क्रोधं तत्याज वाडवः ॥ ३० ॥
प्रणम्याऽऽगत्य राजा तं रुरोद भयकातरः ।
निःससार सभामध्याद्धृदयेन विदूयता ॥ ३१ ॥
ब्राह्मणो गूढरूपी च प्रज्वलन्ब्रह्मतेजसा ।
तत्पश्चान्मुनयः सर्वे प्रणयुर्भयकातराः ॥ ३२ ॥
हे विप्र तिष्ठ तिष्ठेति समुच्चार्य पुनः पुनः ।
पुलहश्च पुलस्त्यश्च प्रचेता भृगुरङ्‌गिराः ॥ ३३ ॥
मरीचिः कश्यपश्चैव वसिष्ठः क्रतुरेव च ।
शुक्रो बृहस्पतिश्चैव दुर्वासा लोमशस्तथा ॥ ३४ ॥
गौतमश्च कणादश्च कण्वः कात्यायनः कठः ।
पाणिनिर्जाजलिश्चैव ऋष्यशृङ्‌गो विभाण्डकः ॥ ३५ ॥
तैत्तिरिश्चाऽऽप्यापिशलिर्मार्कण्डेयो महातपाः ।
सनकश्च सनन्दश्च वोढुः पैलः सनातनः ॥ ३६ ॥
सनत्कुमारो भगवान्नरनारायणावृषो ।
पराशरो जरत्कारुः संवर्तः करभस्तथा ॥ ३७ ॥
भरद्वाजश्च वाल्मीकिरौर्वश्च च्यवनस्तथा ।
अगस्त्योऽत्रिरुतथ्यश्च सकर्ताऽऽस्तीक आसुरिः ॥ ३८ ॥
शिलालिर्लाङ्‌गलिश्चैव शाकल्यः शाकटायनः ।
गर्गो वत्सः पञ्चशिखो जमदग्निश्च देवलः ॥ ३९ ॥
जैगीषव्यो वामदेवो वालखिल्यादयस्तथा ।
शक्तिर्दक्षः कर्दमश्च प्रस्कन्नः कपिलस्तथा ॥ ४० ॥
विश्वामित्रश्च कौत्सश्चाप्यृचीकोप्यघमर्षणः ।
एते चान्ये च मुनयः पितरोऽग्निर्हरिप्रियाः ॥ ४१ ॥
दिक्पाला देवताः सर्वा विप्रं पश्चात्समाययुः ।
ब्राह्मणं बोधयामासुर्वासयामासुरीश्वरि ॥ ४२ ॥
समूचुस्तं क्रमेणैव नीतिं नीतिविशारदाः ॥ ४३ ॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे हरगौरीसंवादे राधोपाख्याने
सुयज्ञोपाख्यानं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥


GO TOP