श्रीमद्भागवत महापुराण    
तृतीय स्कंधः - द्वितीयोऽध्यायः   
प्रभुविरह विषण्णेन उद्धवेन संक्षेपतः श्रीकृष्णबाललीलावर्णनम् -   
 
[ Right click to 'save audio as' for downloading Audio ] 
शुक उवाच -  
इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् ।  
प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात्स्मारितेश्वरः ॥ १ ॥  
यः पञ्चहायनो मात्रा प्रातराशाय याचितः ।  
तन्नैच्छद्रचयन् यस्य सपर्यां बाललीलया ॥ २ ॥  
स कथं सेवया तस्य कालेन जरसं गतः ।  
पृष्टो वार्तां प्रतिब्रूयाद्भर्तुः पादावनुस्मरन् ॥ ३ ॥  
स मुहूर्तमभूत्तूष्णीं कृष्णाङ्घ्रिसुधया भृशम् ।  
तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः ॥ ४ ॥  
पुलकोद्भिन्नसर्वाङ्गो मुञ्चन्मीलद्दृशा शुचः ।  
पूर्णार्थो लक्षितस्तेन स्नेहप्रसरसम्प्लुतः ॥ ५ ॥  
शनकैर्भगवल्लोकान्नृलोकं पुनरागतः ।  
विमृज्य नेत्रे विदुरं प्रत्याहोद्धव उत्स्मयन् ॥ ६ ॥ 
उद्धव उवाच -  
कृष्णद्युमणिनिम्लोचे गीर्णेष्वजगरेण ह ।  
किं नु नः कुशलं ब्रूयां गतश्रीषु गृहेष्वहम् ॥ ७ ॥  
दुर्भगो बत लोकोऽयं यदवो नितरामपि ।  
ये संवसन्तो न विदुः हरिं मीना इवोडुपम् ॥ ८ ॥  
इङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्वताः ।  
सात्वतामृषभं सर्वे भूतावासममंसत ॥ ९ ॥  
देवस्य मायया स्पृष्टा ये चान्यदसदाश्रिताः ।  
भ्राम्यते धीर्न तद्वाक्यैरात्मन्युप्तात्मनो हरौ ॥ १० ॥  
प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् ।  
आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥ ११ ॥  
यन्मर्त्यलीलौपयिकं स्वयोग-  
      मायाबलं दर्शयता गृहीतम् ।  
विस्मापनं स्वस्य च सौभगर्द्धेः  
      परं पदं भूषणभूषणाङ्गम् ॥ १२ ॥  
यद्धर्मसूनोर्बत राजसूये  
      निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः ।  
कार्त्स्न्येन चाद्येह गतं विधातु-  
      रर्वाक्सृतौ कौशलमित्यमन्यत ॥ १३ ॥  
यस्यानुरागप्लुतहासरास-  
      लीलावलोकप्रतिलब्धमानाः ।  
व्रजस्त्रियो दृग्भिरनुप्रवृत्त-  
      धियोऽवतस्थुः किल कृत्यशेषाः ॥ १४ ॥  
स्वशान्तरूपेष्वितरैः स्वरूपै-  
      रभ्यर्द्यमानेष्वनुकम्पितात्मा ।  
परावरेशो महदंशयुक्तो  
      ह्यजोऽपि जातो भगवान् यथाग्निः ॥ १५ ॥  
मां खेदयत्येतदजस्य जन्म-  
      विडम्बनं यद्वसुदेवगेहे ।  
व्रजे च वासोऽरिभयादिव स्वयं  
      पुराद् व्यवात्सीद्यदनन्तवीर्यः ॥ १६ ॥  
दुनोति चेतः स्मरतो ममैतद्  
      यदाह पादावभिवन्द्य पित्रोः ।  
ताताम्ब कंसादुरुशंकितानां  
      प्रसीदतं नोऽकृतनिष्कृतीनाम् ॥ १७ ॥  
को वा अमुष्याङ्घ्रिसरोजरेणुं  
      विस्मर्तुमीशीत पुमान् विजिघ्रन् ।  
यो विस्फुरद्भ्रूविटपेन भूमे-  
      र्भारं कृतान्तेन तिरश्चकार ॥ १८ ॥  
दृष्टा भवद्भिः ननु राजसूये  
      चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः ।  
यां योगिनः संस्पृहयन्ति सम्यग्  
      योगेन कस्तद्विरहं सहेत ॥ १९ ॥  
तथैव चान्ये नरलोकवीरा  
      य आहवे कृष्णमुखारविन्दम् ।  
नेत्रैः पिबन्तो नयनाभिरामं  
      पार्थास्त्रपूताः पदमापुरस्य ॥ २० ॥  
स्वयं त्वसाम्यातिशयस्त्र्यधीशः  
      स्वाराज्यलक्ष्म्याप्तसमस्तकामः ।  
बलिं हरद्भिश्चिरलोकपालैः  
      किरीटकोट्येडितपादपीठः ॥ २१ ॥  
तत्तस्य कैङ्कर्यमलं भृतान्नो  
      विग्लापयत्यङ्ग यदुग्रसेनम् ।  
तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये  
      न्यबोधयद्देव निधारयेति ॥ २२ ॥  
अहो बकी यं स्तनकालकूटं  
      जिघांसयापाययदप्यसाध्वी ।  
लेभे गतिं धात्र्युचितां ततोऽन्यं  
      कं वा दयालुं शरणं व्रजेम ॥ २३ ॥  
मन्येऽसुरान् भागवतांस्त्र्यधीशे  
      संरम्भमार्गाभिनिविष्टचित्तान् ।  
ये संयुगेऽचक्षत तार्क्ष्यपुत्र-  
      मंसे सुनाभायुधमापतन्तम् ॥ २४ ॥  
वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ।  
चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः ॥ २५ ॥  
ततो नन्दव्रजमितः पित्रा कंसाद्विबिभ्यता ।  
एकादश समास्तत्र गूढार्चिः सबलोऽवसत् ॥ २६ ॥  
परीतो वत्सपैर्वत्सांश्चारयन् व्यहरद्विभुः ।  
यमुनोपवने कूजद्द्विजसङ्कुलिताङ्घ्रिपे ॥ २७ ॥  
कौमारीं दर्शयंश्चेष्टां प्रेक्षणीयां व्रजौकसाम् ।  
रुदन्निव हसन्मुग्धबालसिंहावलोकनः ॥ २८ ॥  
स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम् ।  
चारयन्ननुगान् गोपान् रणद्वेणुररीरमत् ॥ २९ ॥  
प्रयुक्तान् भोजराजेन मायिनः कामरूपिणः ।  
लीलया व्यनुदत्तांस्तान् बालः क्रीडनकानिव ॥ ३० ॥  
विपन्नान् विषपानेन निगृह्य भुजगाधिपम् ।  
उत्थाप्यापाययद्गावस्तत्तोयं प्रकृतिस्थितम् ॥ ३१ ॥  
अयाजयद्गोसवेन गोपराजं द्विजोत्तमैः ।  
वित्तस्य चोरुभारस्य चिकीर्षन् सद्व्ययं विभुः ॥ ३२ ॥  
वर्षतीन्द्रे व्रजः कोपाद्भग्नमानेऽतिविह्वलः ।  
गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता ॥ ३३ ॥  
शरच्छशिकरैर्मृष्टं मानयन् रजनीमुखम् ।  
गायन् कलपदं रेमे स्त्रीणां मण्डलमण्डनः ॥ ३४ ॥  
 
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां  
तृतीयस्कन्धे विदुरोद्धवसंवादे द्वितीयोऽध्यायः ॥ २ ॥ 
 
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ 
  
GO TOP 
  
 |