श्रीमद्भागवत महापुराण    
तृतीय स्कंधः - प्रथमोऽध्यायः   
धृतराष्ट्रं परित्यज्य गतस्य विदुरस्य उद्धवेन सह समागमः -   
 
[ Right click to 'save audio as' for downloading Audio ] 
शुक उवाच -  
एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल ।  
क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १ ॥  
यद्वा अयं मंत्रकृद्वो भगवानखिलेश्वरः ।  
पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम् ॥ २ ॥  
राजोवाच -  
कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गमः ।  
कदा वा सह संवाद एतद्वर्णय नः प्रभो ॥ ३ ॥  
न ह्यल्पार्थोदयस्तस्य विदुरस्यामलात्मनः ।  
तस्मिन् वरीयसि प्रश्नः साधुवादोपबृंहितः ॥ ४ ॥  
सूत उवाच -  
स एवमृषिवर्योऽयं पृष्टो राज्ञा परीक्षिता ।  
प्रत्याह तं सुबहुवित्प्रीतात्मा श्रूयतामिति ॥ ५ ॥  
शुक उवाच -  
यदा तु राजा स्वसुतानसाधून्  
    पुष्णन्न धर्मेण विनष्टदृष्टिः ।  
भ्रातुर्यविष्ठस्य सुतान् विबन्धून्  
    प्रवेश्य लाक्षाभवने ददाह ॥ ६ ॥  
यदा सभायां कुरुदेवदेव्याः  
    केशाभिमर्शं सुतकर्म गर्ह्यम् ।  
न वारयामास नृपः स्नुषायाः  
    स्वास्रैर्हरन्त्याः कुचकुङ्कुमानि ॥ ७ ॥  
द्यूते त्वधर्मेण जितस्य साधोः  
    सत्यावलंबस्य वनं गतस्य ।  
न याचतोऽदात्समयेन दायं  
    तमो जुषाणो यदजातशत्रोः ॥ ८ ॥  
यदा च पार्थप्रहितः सभायां  
    जगद्गुरुर्यानि जगाद कृष्णः ।  
न तानि पुंसाममृतायनानि  
    राजोरु मेने क्षतपुण्यलेशः ॥ ९ ॥  
यदोपहूतो भवनं प्रविष्टो  
    मंत्राय पृष्टः किल पूर्वजेन ।  
अथाह तन्मंत्रदृशां वरीयान्  
    यन्मंत्रिणो वैदुरिकं वदन्ति ॥ १० ॥  
अजातशत्रोः प्रतियच्छ दायं  
    तितिक्षतो दुर्विषहं तवागः ।  
सहानुजो यत्र वृकोदराहिः  
    श्वसन् रुषा यत्त्वमलं बिभेषि ॥ ११ ॥  
पार्थांस्तु देवो भगवान्मुकुन्दो  
    गृहीतवान् स क्षितिदेवदेवः ।  
आस्ते स्वपुर्यां यदुदेवदेवो  
    विनिर्जिताशेषनृदेवदेवः ॥ १२ ॥  
स एष दोषः पुरुषद्विडास्ते  
    गृहान् प्रविष्टो यमपत्यमत्या ।  
पुष्णासि कृष्णाद्विमुखो गतश्री-  
    त्यजाश्वशैवं कुलकौशलाय ॥ १३ ॥  
इत्यूचिवांस्तत्र सुयोधनेन  
    प्रवृद्धकोपस्फुरिताधरेण ।  
असत्कृतः सत्स्पृहणीयशीलः  
    क्षत्ता सकर्णानुजसौबलेन ॥ १४ ॥  
क एनमत्रोपजुहाव जिह्मं  
    दास्याः सुतं यद्बलिनैव पुष्टः ।  
तस्मिन् प्रतीपः परकृत्य आस्ते  
    निर्वास्यतामाशु पुराच्छ्वसानः ॥ १५ ॥  
स इत्थमत्युल्बणकर्णबाणै-  
    र्भ्रातुः पुरो मर्मसु ताडितोऽपि ।  
स्वयं धनुर्द्वारि निधाय मायां  
    गतव्यथोऽयादुरु मानयानः ॥ १६ ॥  
स निर्गतः कौरवपुण्यलब्धो  
    गजाह्वयात्तीर्थपदः पदानि ।  
अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यां  
    स्वधिष्ठितो यानि सहस्रमूर्तिः ॥ १७ ॥  
पुरेषु पुण्योपवनाद्रिकुञ्जे-  
    ष्वपङ्कतोयेषु सरित्सरःसु ।  
अनन्तलिङ्गैः समलङ्कृतेषु  
    चचार तीर्थायतनेष्वनन्यः ॥ १८ ॥  
गां पर्यटन् मेध्यविविक्तवृत्तिः  
    सदाप्लुतोऽधः शयनोऽवधूतः ।  
अलक्षितः स्वैरवधूतवेषो  
    व्रतानि चेरे हरितोषणानि ॥ १९ ॥  
इत्थं व्रजन् भारतमेव वर्षं  
    कालेन यावद्गतवान् प्रभासम् ।  
तावच्छशास क्षितिमेक चक्रा-  
    मेकातपत्रामजितेन पार्थः ॥ २० ॥  
तत्राथ शुश्राव सुहृद्विनष्टिं  
    वनं यथा वेणुज वह्निसंश्रयम् ।  
संस्पर्धया दग्धमथानुशोचन्  
    सरस्वतीं प्रत्यगियाय तूष्णीम् ॥ २१ ॥  
तस्यां त्रितस्योशनसो मनोश्च  
    पृथोरथाग्नेरसितस्य वायोः ।  
तीर्थं सुदासस्य गवां गुहस्य  
    यच्छ्राद्धदेवस्य स आसिषेवे ॥ २२ ॥  
अन्यानि चेह द्विजदेवदेवैः  
    कृतानि नानायतनानि विष्णोः ।  
प्रत्यङ्गमुख्याङ्कितमन्दिराणि  
    यद्दर्शनात्कृष्णमनुस्मरन्ति ॥ २३ ॥  
ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं  
    सौवीरमत्स्यान् कुरुजाङ्गलांश्च ।  
कालेन तावद्यमुनामुपेत्य  
    तत्रोद्धवं भागवतं ददर्श ॥ २४ ॥  
स वासुदेवानुचरं प्रशान्तं  
    बृहस्पतेः प्राक् तनयं प्रतीतम् ।  
आलिङ्ग्य गाढं प्रणयेन भद्रं  
    स्वानामपृच्छद्भगवत्प्रजानाम् ॥ २५ ॥  
कच्चित्पुराणौ पुरुषौ स्वनाभ्य-  
    पाद्मानुवृत्त्येह किलावतीर्णौ ।  
आसात उर्व्याः कुशलं विधाय  
    कृतक्षणौ कुशलं शूरगेहे ॥ २६ ॥  
कच्चित्कुरूणां परमः सुहृन्नो  
    भामः स आस्ते सुखमङ्ग शौरिः ।  
यो वै स्वसॄणां पितृवद्ददाति  
    वरान् वदान्यो वरतर्पणेन ॥ २७ ॥  
कच्चिद्वरूथाधिपतिर्यदूनां  
    प्रद्युम्न आस्ते सुखमङ्ग वीरः ।  
यं रुक्मिणी भगवतोऽभिलेभे  
    आराध्य विप्रान् स्मरमादिसर्गे ॥ २८ ॥  
कच्चित्सुखं सात्वतवृष्णिभोज-  
    दाशार्हकाणामधिपः स आस्ते ।  
यमभ्यषिञ्चच्छतपत्रनेत्रो  
    नृपासनाशां परिहृत्य दूरात् ॥ २९ ॥  
कच्चिद् हरेः सौम्य सुतः सदृक्ष  
    आस्तेऽग्रणी रथिनां साधु साम्बः ।  
असूत यं जाम्बवती व्रताढ्या  
    देवं गुहं योऽम्बिकया धृतोऽग्रे ॥ ३० ॥  
क्षेमं स कच्चिद्युयुधान आस्ते  
    यः फाल्गुनाल्लब्धधनूरहस्यः ।  
लेभेऽञ्जसाधोक्षजसेवयैव  
    गतिं तदीयां यतिभिर्दुरापाम् ॥ ३१ ॥  
कच्चिद् बुधः स्वस्त्यनमीव आस्ते 
    श्वफल्कपुत्रो भगवत्प्रपन्नः ।  
यः कृष्णपादाङ्कितमार्गपांसु-  
    ष्वचेष्टत प्रेमविभिन्नधैर्यः ॥ ३२ ॥  
कच्चिच्छिवं देवकभोजपुत्र्या  
    विष्णुप्रजाया इव देवमातुः ।  
या वै स्वगर्भेण दधार देवं  
    त्रयी यथा यज्ञवितानमर्थम् ॥ ३३ ॥  
अपिस्विदास्ते भगवान् सुखं वो  
    यः सात्वतां कामदुघोऽनिरुद्धः ।  
यमामनन्ति स्म हि शब्दयोनिं  
    मनोमयं सत्त्वतुरीयतत्त्वम् ॥ ३४ ॥  
अपिस्विदन्ये च निजात्मदैव-   
    मनन्यवृत्त्या समनुव्रता ये ।  
हृदीकसत्यात्मजचारुदेष्ण  
    गदादयः स्वस्ति चरन्ति सौम्य ॥ ३५ ॥  
अपि स्वदोर्भ्यां विजयाच्युताभ्यां  
    धर्मेण धर्मः परिपाति सेतुम् ।  
दुर्योधनोऽतप्यत यत्सभायां  
    साम्राज्यलक्ष्म्या विजयानुवृत्त्या ॥ ३६ ॥  
किं वा कृताघेष्वघमत्यमर्षी  
    भीमोऽहिवद्दीर्घतमं व्यमुञ्चत् ।  
यस्याङ्घ्रिपातं रणभूर्न सेहे  
    मार्गं गदायाश्चरतो विचित्रम् ॥ ३७ ॥  
कच्चिद्यशोधा रथयूथपानां  
    गाण्डीवधन्वोपरतारिरास्ते ।  
अलक्षितो यच्छरकूटगूढो  
    मायाकिरातो गिरिशस्तुतोष ॥ ३८ ॥  
यमावुतस्वित्तनयौ पृथायाः  
    पार्थैर्वृतौ पक्ष्मभिरक्षिणीव ।  
रेमात उद्दाय मृधे स्वरिक्थं  
    परात्सुपर्णाविव वज्रिवक्त्रात् ॥ ३९ ॥  
अहो पृथापि ध्रियतेऽर्भकार्थे  
    राजर्षिवर्येण विनापि तेन ।  
यस्त्वेकवीरोऽधिरथो विजिग्ये  
    धनुर्द्वितीयः ककुभश्चतस्रः ॥ ४० ॥  
सौम्यानुशोचे तमधःपतन्तं  
    भ्रात्रे परेताय विदुद्रुहे यः ।  
निर्यापितो येन सुहृत्स्वपुर्या  
    अहं स्वपुत्रान् समनुव्रतेन ॥ ४१ ॥  
सोऽहं हरेर्मर्त्यविडम्बनेन  
    दृशो नृणां चालयतो विधातुः ।  
नान्योपलक्ष्यः पदवीं प्रसादा-  
    च्चरामि पश्यन् गतविस्मयोऽत्र ॥ ४२ ॥  
नूनं नृपाणां त्रिमदोत्पथानां  
    महीं मुहुश्चालयतां चमूभिः ।  
वधात्प्रपन्नार्तिजिहीर्षयेशो-  
    ऽप्युपैक्षताघं भगवान् कुरूणाम् ॥ ४३ ॥  
अजस्य जन्मोत्पथनाशनाय  
    कर्माण्यकर्तुर्ग्रहणाय पुंसाम् ।  
नन्वन्यथा कोऽर्हति देहयोगं  
    परो गुणानामुत कर्मतंत्रम् ॥ ४४ ॥  
तस्य प्रपन्नाखिललोकपाना-  
    मवस्थितानामनुशासने स्वे ।  
अर्थाय जातस्य यदुष्वजस्य  
    वार्तां सखे कीर्तय तीर्थकीर्तेः ॥ ४५ ॥  
 
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां  
तृतीयस्कन्धे विदुरोद्धवसंवादे प्रथमोऽध्यायः ॥ १ ॥ 
 
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ 
  
GO TOP 
  
 |