| 
 
श्रीमद्भागवत महापुराण   
 
प्रथमः स्कंधः - नवमोध्यायः  
 
युधिष्ठिरादीनां भीष्मसमीपे गमनम्, तत्र विविधान् धर्मानुपदिश्य श्रीकृष्णस्तवनपूर्वकं भीष्मश्च महाप्रस्थानं च -
 
 [ Right click to 'save audio as' for downloading Audio ] 
सूत उवाच -(अनुष्टुप्)
 इति भीतः प्रजाद्रोहात्सर्वधर्मविवित्सया ।
 ततो विनशनं प्रागाद् यत्र देवव्रतोऽपतत् ॥। १ ॥
 तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः ।
 अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥। २ ॥
 भगवानपि विप्रर्षे रथेन सधनञ्जयः ।
 स तैर्व्यरोचत नृपः कुबेर इव गुह्यकैः ॥। ३ ॥
 दृष्ट्वा निपतितं भूमौ दिवश्च्युतमिवामरम् ।
 प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा ॥। ४ ॥
 तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम ।
 राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥। ५ ॥
 पर्वतो नारदो धौम्यो भगवान् बादरायणः ।
 बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः ॥। ६ ॥
 वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदोऽसितः ।
 कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः ॥। ७ ॥
 अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमलाः ।
 शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः ॥। ८ ॥
 तान् समेतान् महाभागानुपलभ्य वसूत्तमः ।
 पूजयामास धर्मज्ञो देशकालविभागवित् ॥ ९ ॥
 कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् ।
 हृदिस्थं पूजयामास माययोपात्तविग्रहम् ॥ १० ॥
 पाण्डुपुत्रानुपासीनान् प्रश्रयप्रेमसङ्गतान् ।
 अभ्याचष्टानुरागास्रैरन्धीभूतेन चक्षुषा ॥ ११ ॥
 अहो कष्टमहोऽन्याय्यं यद्यूयं धर्मनन्दनाः ।
 जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः ॥ १२ ॥
 संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधूः ।
 युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः ॥ १३ ॥
 सर्वं कालकृतं मन्ये भवतां च यदप्रियम् ।
 सपालो यद्वशे लोको वायोरिव घनावलिः ॥ १४ ॥
 यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः ।
 कृष्णोऽस्त्री गाण्डिवं चापं सुहृत्कृष्णस्ततो विपत् ॥ १५ ॥
 न ह्यस्य कर्हिचित्राजन् पुमान् वेद विधित्सितम् ।
 यद्विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ १६ ॥
 तस्मादिदं दैवतंत्रं व्यवस्य भरतर्षभ ।
 तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो ॥ १७ ॥
 एष वै भगवान् साक्षादाद्यो नारायणः पुमान् ।
 मोहयन्मायया लोकं गूढश्चरति वृष्णिषु ॥ १८ ॥
 अस्यानुभावं भगवान् वेद गुह्यतमं शिवः ।
 देवर्षिर्नारदः साक्षाद्भगवान् कपिलो नृप ॥ १९ ॥
 यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् ।
 अकरोः सचिवं दूतं सौहृदादथ सारथिम् ॥ २० ॥
 सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः ।
 तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥ २१ ॥
 तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् ।
 यन्मेऽसूंस्त्यजतः साक्षात् कृष्णो दर्शनमागतः ॥ २२ ॥
 भक्त्याऽऽवेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् ।
 त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः ॥ २३ ॥
 (वंशस्थ)
 स देवदेवो भगवान् प्रतीक्षतां
 कलेवरं यावदिदं हिनोम्यहम् ।
 प्रसन्नहासारुणलोचनोल्लस-
 न्मुखाम्बुजो ध्यानपथश्चतुर्भुजः ॥ २४ ॥
 सूत उवाच -
 (अनुष्टुप्)
 युधिष्ठिरस्तदाकर्ण्य शयानं शरपञ्जरे ।
 अपृच्छद्विविधान्धर्मानृषीणां चानुशृण्वताम् ॥ २५ ॥
 पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् ।
 वैराग्यरागोपाधिभ्यामाम्नातोभयलक्षणान् ॥ २६ ॥
 दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः ।
 स्त्रीधर्मान् भगवद्धर्मान् समासव्यासयोगतः ॥ २७ ॥
 धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने ।
 नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित् ॥ २८ ॥
 धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः ।
 यो योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायणः ॥ २९ ॥
 (वंशस्थ)
 तदोपसंहृत्य गिरः सहस्रणी-
 र्विमुक्तसङ्गं मन आदिपूरुषे ।
 कृष्णे लसत्पीतपटे चतुर्भुजे
 पुरःस्थितेऽमीलितदृग्व्यधारयत् ॥ ३० ॥
 विशुद्धया धारणया हताशुभ-
 स्तदीक्षयैवाशु गतायुधव्यथः ।
 निवृत्तसर्वेन्द्रियवृत्तिविभ्रम-
 स्तुष्टाव जन्यं विसृजञ्जनार्दनम् ॥ ३१ ॥
 भीष्म उवाच -
 (पुष्पिताग्रा)
 इति मतिरुपकल्पिता वितृष्णा
 भगवति सात्वतपुङ्गवे विभूम्नि ।
 स्वसुखमुपगते क्वचिद्विहर्तुं
 प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ ३२ ॥
 त्रिभुवनकमनं तमालवर्णं
 रविकरगौरवराम्बरं दधाने ।
 वपुरलककुलावृताननाब्जं
 विजयसखे रतिरस्तु मेऽनवद्या ॥ ३३ ॥
 युधि तुरगरजोविधूम्रविष्वक्
 कचलुलितश्रमवार्यलङ्कृतास्ये ।
 मम निशितशरैर्विभिद्यमान-
 त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३४ ॥
 सपदि सखिवचो निशम्य मध्ये
 निजपरयोर्बलयो रथं निवेश्य ।
 स्थितवति परसैनिकायुरक्ष्णा
 हृतवति पार्थसखे रतिर्ममास्तु ॥ ३५ ॥
 व्यवहितपृतनामुखं निरीक्ष्य
 स्वजनवधाद्विमुखस्य दोषबुद्ध्या ।
 कुमतिमहरदात्मविद्यया य-
 श्चरणरतिः परमस्य तस्य मेऽस्तु ॥ ३६ ॥
 स्वनिगममपहाय मत्प्रतिज्ञा-
 मृतमधिकर्तुमवप्लुतो रथस्थः ।
 धृतरथ चरणोऽभ्ययाच्चलद्गु-
 र्हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ३७ ॥
 शितविशिखहतो विशीर्णदंशः
 क्षतजपरिप्लुत आततायिनो मे ।
 प्रसभमभिससार मद्वधार्थं
 स भवतु मे भगवान् गतिर्मुकुन्दः ॥ ३८ ॥
 विजयरथकुटुम्ब आत्ततोत्रे
 धृतहयरश्मिनि तच्छ्रियेक्षणीये ।
 भगवति रतिरस्तु मे मुमूर्षो-
 र्यमिह निरीक्ष्य हता गताः स्वरूपम् ॥ ३९ ॥
 ललितगतिविलासवल्गुहास-
 प्रणयनिरीक्षणकल्पितोरुमानाः ।
 कृतमनुकृतवत्य उन्मदान्धाः
 प्रकृतिमगन् किल यस्य गोपवध्वः ॥ ४० ॥
 मुनिगणनृपवर्यसङ्कुलेऽन्तः
 सदसि युधिष्ठिर राजसूय एषाम् ।
 अर्हणमुपपेद ईक्षणीयो
 मम दृशिगोचर एष आविरात्मा ॥ ४१ ॥
 तमिममहमजं शरीरभाजां
 हृदि हृदि धिष्ठितमात्मकल्पितानाम् ।
 प्रतिदृशमिव नैकधार्कमेकं
 समधिगतोऽस्मि विधूत भेदमोहः ॥ ४२ ॥
 सूत उवाच -
 (अनुष्टुप्)
 कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः ।
 आत्मन्यात्मानमावेश्य सोऽन्तःश्वास उपारमत् ॥ ४३ ॥
 सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले ।
 सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ ४४ ॥
 तत्र दुन्दुभयो नेदुर्देवमानववादिताः ।
 शशंसुः साधवो राज्ञां खात्पेतुः पुष्पवृष्टयः ॥ ४५ ॥
 तस्य निर्हरणादीनि सम्परेतस्य भार्गव ।
 युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत् ॥ ४६ ॥
 तुष्टुवुर्मुनयो हृष्टाः कृष्णं तद्गुह्यनामभिः ।
 ततस्ते कृष्णहृदयाः स्वाश्रमान् प्रययुः पुनः ॥ ४७ ॥
 ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् ।
 पितरं सान्त्वयामास गान्धारीं च तपस्विनीम् ॥ ४८ ॥
 पित्रा चानुमतो राजा वासुदेवानुमोदितः ।
 चकार राज्यं धर्मेण पितृपैतामहं विभुः ॥ ४९ ॥
 
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे युधिष्ठिरराज्यप्रलम्भो नाम नवमोऽध्यायः ॥ ९ ॥
 
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |