| 
 
श्रीमद्भागवत महापुराण   
 
प्रथमः स्कंधः - दशमोऽध्यायः  
 
भगवतः श्रीकृष्णस्य द्वारकागमनम् -  
 [ Right click to 'save audio as' for downloading Audio ] 
शौनक उवाच - (वंशस्थ)
 हत्वा स्वरिक्थस्पृध आततायिनो
 युधिष्ठिरो धर्मभृतां वरिष्ठः ।
 सहानुजैः प्रत्यवरुद्धभोजनः
 कथं प्रवृत्तः किमकारषीत्ततः ॥ १ ॥
 सूत उवाच -
 वंशं कुरोर्वंशदवाग्निनिर्हृतं
 संरोहयित्वा भवभावनो हरिः ।
 निवेशयित्वा निजराज्य ईश्वरो
 युधिष्ठिरं प्रीतमना बभूव ह ॥ २ ॥
 निशम्य भीष्मोक्तमथाच्युतोक्तं
 प्रवृत्तविज्ञानविधूतविभ्रमः ।
 शशास गामिन्द्र इवाजिताश्रयः
 परिध्युपान्तामनुजानुवर्तितः ॥ ३ ॥
 (अनुष्टुप्)
 कामं ववर्ष पर्जन्यः सर्वकामदुघा मही ।
 सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा ॥ ४ ॥
 नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः ।
 फलन्त्योषधयः सर्वाः काममन्वृतु तस्य वै ॥ ५ ॥
 नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः ।
 अजातशत्रावभवन् जन्तूनां राज्ञि कर्हिचित् ॥ ६ ॥
 उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः ।
 सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥ ७ ॥
 आमंत्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् ।
 आरुरोह रथं कैश्चित्परिष्वक्तोऽभिवादितः ॥ ८ ॥
 सुभद्रा द्रौपदी कुन्ती विराटतनया तथा ।
 गान्धारी धृतराष्ट्रश्च युयुत्सुर्गौतमो यमौ ॥ ९ ॥
 वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः ।
 न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः ॥ १० ॥
 सत्सङ्गान्मुक्तदुःसङ्गो हातुं नोत्सहते बुधः ।
 कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ॥ ११ ॥
 तस्मिन्न्यस्तधियः पार्थाः सहेरन् विरहं कथम् ।
 दर्शनस्पर्शसंलापशयनासनभोजनैः ॥ १२ ॥
 सर्वे तेऽनिमिषैरक्षैस्तमनुद्रुतचेतसः ।
 वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥ १३ ॥
 न्यरुन्धन्नुद्गलद्बाष्पमौत्कण्ठ्याद्देवकीसुते ।
 निर्यात्यगारान्नोऽभद्रमिति स्याद्बान्धवस्त्रियः ॥ १४ ॥
 मृदङ्गशङ्खभेर्यश्च वीणापणवगोमुखाः ।
 धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा ॥ १५ ॥
 प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया ।
 ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः ॥ १६ ॥
 सितातपत्रं जग्राह मुक्तादामविभूषितम् ।
 रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह ॥ १७ ॥
 उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते ।
 विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि ॥ १८ ॥
 अश्रूयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः ।
 नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः ॥ १९ ॥
 अन्योन्यमासीत्संजल्प उत्तमश्लोकचेतसाम् ।
 कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः ॥ २० ॥
 (वंशस्थ)
 स वै किलायं पुरुषः पुरातनो
 य एक आसीदविशेष आत्मनि ।
 अग्रे गुणेभ्यो जगदात्मनीश्वरे
 निमीलितात्मन्निशि सुप्तशक्तिषु ॥ २१ ॥
 स एव भूयो निजवीर्यचोदितां
 स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।
 अनामरूपात्मनि रूपनामनी
 विधित्समानोऽनुससार शास्त्रकृत् ॥ २२ ॥
 स वा अयं यत्पदमत्र सूरयो
 जितेन्द्रिया निर्जितमातरिश्वनः ।
 पश्यन्ति भक्त्युत्कलितामलात्मना
 नन्वेष सत्त्वं परिमार्ष्टुमर्हति ॥ २३ ॥
 स वा अयं सख्यनुगीतसत्कथो
 वेदेषु गुह्येषु च गुह्यवादिभिः ।
 य एक ईशो जगदात्मलीलया
 सृजत्यवत्यत्ति न तत्र सज्जते ॥ २४ ॥
 यदा ह्यधर्मेण तमोधियो नृपा
 जीवन्ति तत्रैष हि सत्त्वतः किल ।
 धत्ते भगं सत्यमृतं दयां यशो
 भवाय रूपाणि दधद्युगे युगे ॥ २५ ॥
 अहो अलं श्लाघ्यतमं यदोः कुल-
 महो अलं पुण्यतमं मधोर्वनम् ।
 यदेष पुंसामृषभः श्रियः पतिः
 स्वजन्मना चङ्क्रमणेन चाञ्चति ॥ २६ ॥
 अहो बत स्वर्यशसस्तिरस्करी
 कुशस्थली पुण्ययशस्करी भुवः ।
 पश्यन्ति नित्यं यदनुग्रहेषितं
 स्मितावलोकं स्वपतिं स्म यत्प्रजाः ॥ २७ ॥
 नूनं व्रतस्नानहुतादिनेश्वरः
 समर्चितो ह्यस्य गृहीतपाणिभिः ।
 पिबंति याः सख्यधरामृतं मुहु-
 र्व्रजस्त्रियः सम्मुमुहुर्यदाशयाः ॥ २८ ॥
 या वीर्यशुल्केन हृताः स्वयंवरे
 प्रमथ्य चैद्यप्रमुखान् हि शुष्मिणः ।
 प्रद्युम्नसाम्बाम्बसुतादयोऽपरा
 याश्चाहृता भौमवधे सहस्रशः ॥ २९ ॥
 एताः परं स्त्रीत्वमपास्तपेशलं
 निरस्तशौचं बत साधु कुर्वते ।
 यासां गृहात्पुष्करलोचनः पति-
 र्न जात्वपैत्याहृतिभिर्हृदि स्पृशन् ॥ ३० ॥
 (अनुष्टुप्)
 एवंविधा गदन्तीनां स गिरः पुरयोषिताम् ।
 निरीक्षणेनाभिनन्दन् सस्मितेन ययौ हरिः ॥ ३१ ॥
 अजातशत्रुः पृतनां गोपीथाय मधुद्विषः ।
 परेभ्यः शङ्कितः स्नेहात्प्रायुङ्क्त चतुरङ्गिणीम् ॥ ३२ ॥
 अथ दूरागताञ्शौरिः कौरवान् विरहातुरान् ।
 सन्निवर्त्य दृढं स्निग्धान् प्रायात्स्वनगरीं प्रियैः ॥ ३३ ॥
 कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान् ।
 ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ ॥ ३४ ॥
 मरुधन्वमतिक्रम्य सौवीराभीरयोः परान् ।
 आनर्तान् भार्गवोपागाच्छ्रान्तवाहो मनाग्विभुः ॥ ३५ ॥
 तत्र तत्र ह तत्रत्यैर्हरिः प्रत्युद्यतार्हणः ।
 सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा ॥ ३६ ॥
 
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे श्रीकृष्णद्वारकागमनं नाम दशमोऽध्यायः ॥ १० ॥
 
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |