| 
 
श्रीमद्भागवत महापुराण   
 
प्रथमः स्कंधः - अष्टमोध्यायः  
 
उत्तरागर्भे द्रौण्यस्त्रतः परीक्षितो रक्षणम् कुन्तिकृता श्रीकृष्णस्तुतिः, युधिष्ठिरानुतापश्च -
 
 [ Right click to 'save audio as' for downloading Audio ] 
सूत उवाच -(अनुष्टुप्)
 अथ ते सम्परेतानां स्वानामुदकमिच्छताम् ।
 दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः ॥। १ ॥
 ते निनीयोदकं सर्वे विलप्य च भृशं पुनः ।
 आप्लुता हरिपादाब्जरजःपूतसरिज्जले ॥। २ ॥
 तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम् ।
 गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः ॥। ३ ॥
 सांत्वयामास मुनिभिर्हतबन्धूञ्छुचार्पितान् ।
 भूतेषु कालस्य गतिं दर्शयन्नप्रतिक्रियाम् ॥। ४ ॥
 साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम् ।
 घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः ॥। ५ ॥
 याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः ।
 तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् ॥। ६ ॥
 आमंत्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः ।
 द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः ॥। ७ ॥
 गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथमास्थितः ।
 उपलेभेऽभिधावन्तीमुत्तरां भयविह्वलाम् ॥। ८ ॥
 उत्तरोवाच
 पाहि पाहि महायोगिन् देवदेव जगत्पते ।
 नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् ॥ ९ ॥
 अभिद्रवति मामीश शरस्तप्तायसो विभो ।
 कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ १० ॥
 सूत उवाच -
 उपधार्य वचस्तस्या भगवान् भक्तवत्सलः ।
 अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥ ११ ॥
 तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् ।
 आत्मनोऽभिमुखान्दीप्तानालक्ष्यास्त्राण्युपाददुः ॥ १२ ॥
 व्यसनं वीक्ष्य तत्तेषामनन्यविषयात्मनाम् ।
 सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः ॥ १३ ॥
 अन्तःस्थः सर्वभूतानामात्मा योगेश्वरो हरिः ।
 स्वमाययाऽऽवृणोद्गर्भं वैराट्याः कुरुतन्तवे ॥ १४ ॥
 यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम् ।
 वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह ॥ १५ ॥
 मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमयेऽच्युते ।
 य इदं मायया देव्या सृजत्यवति हन्त्यजः ॥ १६ ॥
 ब्रह्मतेजोविनिर्मुक्तैरात्मजैः सह कृष्णया ।
 प्रयाणाभिमुखं कृष्णमिदमाह पृथा सती ॥ १७ ॥
 कुन्त्युवाच -
 नमस्ये पुरुषं त्वाऽऽद्यमीश्वरं प्रकृतेः परम् ।
 अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम् ॥ १८ ॥
 मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम् ।
 न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥ १९ ॥
 तथा परमहंसानां मुनीनाममलात्मनाम् ।
 भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥ २० ॥
 कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
 नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ २१ ॥
 नमः पङ्कजनाभाय नमः पङ्कजमालिने ।
 नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २२ ॥
 (वंशस्थ)
 यथा हृषीकेश खलेन देवकी
 कंसेन रुद्धातिचिरं शुचार्पिता ।
 विमोचिताहं च सहात्मजा विभो
 त्वयैव नाथेन मुहुर्विपद्गणात् ॥ २३ ॥
 विषान्महाग्नेः पुरुषाददर्शना-
 दसत्सभाया वनवासकृच्छ्रतः ।
 मृधे मृधेऽनेकमहारथास्त्रतो
 द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः ॥ २४ ॥
 (अनुष्टुप्)
 विपदः सन्तु ताः शश्वत्तत्र तत्र जगद्गुरो ।
 भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥ २५ ॥
 जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान् ।
 नैवार्हत्यभिधातुं वै त्वामकिञ्चनगोचरम् ॥ २६ ॥
 नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये ।
 आत्मारामाय शान्ताय कैवल्यपतये नमः ॥ २७ ॥
 मन्ये त्वां कालमीशानमनादिनिधनं विभुम् ।
 समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः ॥ २८ ॥
 (वंशस्थ)
 न वेद कश्चिद् भगवंश्चिकीर्षितं
 तवेहमानस्य नृणां विडम्बनम् ।
 न यस्य कश्चिद्दयितोऽस्ति कर्हिचिद्
 द्वेष्यश्च यस्मिन् विषमा मतिर्नृणाम् ॥ २९ ॥
 (अनुष्टुप्)
 जन्म कर्म च विश्वात्मन्नजस्याकर्तुरात्मनः ।
 तिर्यङ्नॄषिषु यादःसु तदत्यन्तविडम्बनम् ॥ ३० ॥
 (वसंततिलका)
 गोप्याददे त्वयि कृतागसि दाम तावद्
 या ते दशाश्रुकलिलाञ्जनसंभ्रमाक्षम् ।
 वक्त्रं निनीय भयभावनया स्थितस्य
 सा मां विमोहयति भीरपि यद्बिभेति ॥ ३१ ॥
 (अनुष्टुप्)
 केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये ।
 यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम् ॥ ३२ ॥
 अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् ।
 अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् ॥ ३३ ॥
 भारावतारणायान्ये भुवो नाव इवोदधौ ।
 सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः ॥ ३४ ॥
 भवेऽस्मिन् क्लिश्यमानानामविद्याकामकर्मभिः ।
 श्रवण स्मरणार्हाणि करिष्यन्निति केचन ॥ ३५ ॥
 (वंशस्थ)
 शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः
 स्मरन्ति नन्दन्ति तवेहितं जनाः ।
 त एव पश्यन्त्यचिरेण तावकं
 भवप्रवाहोपरमं पदाम्बुजम् ॥ ३६ ॥
 अप्यद्य नस्त्वं स्वकृतेहित प्रभो
 जिहाससि स्वित्सुहृदोऽनुजीविनः ।
 येषां न चान्यत्भवतः पदाम्बुजात्
 परायणं राजसु योजितांहसाम् ॥ ३७ ॥
 (अनुष्टुप्)
 के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः ।
 भवतोऽदर्शनं यर्हि हृषीकाणामिवेशितुः ॥ ३८ ॥
 नेयं शोभिष्यते तत्र यथेदानीं गदाधर ।
 त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितैः ॥ ३९ ॥
 इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः ।
 वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षितैः ॥ ४० ॥
 अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे ।
 स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ ४१ ॥
 त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् ।
 रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति ॥ ४२ ॥
 (वसंततिलका)
 श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्
 राजन्यवंशदहनानपवर्ग वीर्य ।
 गोविन्द गोद्विजसुरार्तिहरावतार
 योगेश्वराखिलगुरो भगवन्नमस्ते ॥ ४३ ॥
 सूत उवाच -
 (अनुष्टुप्)
 पृथयेत्थं कलपदैः परिणूताखिलोदयः ।
 मन्दं जहास वैकुण्ठो मोहयन्निव मायया ॥ ४४ ॥
 तां बाढमित्युपामंत्र्य प्रविश्य गजसाह्वयम् ।
 स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः ॥ ४५ ॥
 व्यासाद्यैरीश्वरेहाज्ञैः कृष्णेनाद्भुतकर्मणा ।
 प्रबोधितोऽपीतिहासैः नाबुध्यत शुचार्पितः ॥ ४६ ॥
 आह राजा धर्मसुतश्चिन्तयन् सुहृदां वधम् ।
 प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः ॥ ४७ ॥
 अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः ।
 पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर्हताः ॥ ४८ ॥
 बालद्विजसुहृन्मित्रपितृभ्रातृगुरुद्रुहः ।
 न मे स्यान्निरयान्मोक्षो ह्यपि वर्षायुतायुतैः ॥ ४९ ॥
 नैनो राज्ञः प्रजाभर्तुर्धर्मयुद्धे वधो द्विषाम् ।
 इति मे न तु बोधाय कल्पते शासनं वचः ॥ ५० ॥
 स्त्रीणां मद्धतबन्धूनां द्रोहो योऽसाविहोत्थितः ।
 कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम् ॥ ५१ ॥
 यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् ।
 भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुमर्हति ॥ ५२ ॥
 
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे कुन्तीस्तुतिर्युधिष्ठिरानुतापो नाम अष्टमोऽध्यायः ॥ ८ ॥
 
 
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |