श्रीमद्‌भागवत महापुराण

प्रथमः स्कंधः - पञ्चमोध्यायः

नारदव्याससंवादः, भगवद्‌गुणकर्मवर्णनस्य महत्त्वं,
देवर्षि नारदकर्तृकं स्वकीय पूर्वजन्मवृत्तांत कथनं च -

[ Right click to 'save audio as' for downloading Audio ]

सूत उवाच -
(अनुष्टुप्)
अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः ।
देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव ॥ १ ॥
नारद उवाच -
पाराशर्य महाभाग भवतः कच्चिदात्मना ।
परितुष्यति शारीर आत्मा मानस एव वा ॥ २ ॥
जिज्ञासितं सुसंपन्नमपि ते महदद्‍भुतम् ।
कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ ३ ॥
जिज्ञासितमधीतं च यत्तद्‌ब्रह्म सनातनम् ।
तथापि शोचस्यात्मानमकृतार्थ इव प्रभो ॥ ४ ॥
व्यास उवाच -
(उपेंद्रवज्रा)
अस्त्येव मे सर्वमिदं त्वयोक्तं
     तथापि नात्मा परितुष्यते मे ।
तन्मूलमव्यक्तमगाधबोधं
     पृच्छामहे त्वात्मभवात्मभूतम् ॥ ५ ॥
स वै भवान् वेद समस्तगुह्य-
     मुपासितो यत्पुरुषः पुराणः ।
परावरेशो मनसैव विश्वं
     सृजत्यवत्यत्ति गुणैरसङ्‌गः ॥ ६ ॥
त्वं पर्यटन्नर्क इव त्रिलोकी-
     मन्तश्चरो वायुरिवात्मसाक्षी ।
परावरे ब्रह्मणि धर्मतो व्रतैः
     स्नातस्य मे न्यूनमलं विचक्ष्व ॥ ७ ॥
नारद उवाच -
(अनुष्टुप्)
भवतानुदितप्रायं यशो भगवतोऽमलम् ।
येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ ८ ॥
यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः ।
न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ ९ ॥
(वंशस्थ)
न यद्वचश्चित्रपदं हरेर्यशो
     जगत्पवित्रं प्रगृणीत कर्हिचित् ।
तद्वायसं तीर्थमुशन्ति मानसा
     न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥ १० ॥
तद्वाग्विसर्गो जनताघविप्लवो
     यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।
नामान्यनन्तस्य यशोऽङ्‌कितानि यत्
     शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ११ ॥
नैष्कर्म्यमप्यच्युतभाववर्जितं
     न शोभते ज्ञानमलं निरञ्जनम् ।
कुतः पुनः शश्वदभद्रमीश्वरे
     न चार्पितं कर्म यदप्यकारणम् ॥ १२ ॥
अथो महाभाग भवानमोघदृक्
     शुचिश्रवाः सत्यरतो धृतव्रतः ।
उरुक्रमस्याखिलबन्धमुक्तये
     समाधिनानुस्मर तद्‌विचेष्टितम् ॥ १३ ॥
ततोऽन्यथा किञ्चन यद्‌विवक्षतः
     पृथग्दृशस्तत्कृतरूपनामभिः ।
न कर्हिचित्क्वापि च दुःस्थिता मति-
     र्लभेत वाताहतनौरिवास्पदम् ॥ १४ ॥
जुगुप्सितं धर्मकृतेऽनुशासतः
     स्वभावरक्तस्य महान् व्यतिक्रमः ।
यद्‌वाक्यतो धर्म इतीतरः स्थितो
     न मन्यते तस्य निवारणं जनः ॥ १५ ॥
विचक्षणोऽस्यार्हति वेदितुं विभो-
     रनन्तपारस्य निवृत्तितः सुखम् ।
प्रवर्तमानस्य गुणैरनात्मन-
     स्ततो भवान् दर्शय चेष्टितं विभोः ॥ १६ ॥
त्यक्त्वा स्वधर्मं चरणाम्बुजं हरे-
     र्भजन्नपक्वोऽथ पतेत्ततो यदि ।
यत्र क्व वाभद्रमभूदमुष्य किं
     को वार्थ आप्तोऽभजतां स्वधर्मतः ॥ १७ ॥
(इंद्रवंशा)
तस्यैव हेतोः प्रयतेत कोविदो
     न लभ्यते यद्‍भ्रमतामुपर्यधः ।
तल्लभ्यते दुःखवदन्यतः सुखं
     कालेन सर्वत्र गभीररंहसा ॥ १८ ॥
(वंशस्थ)
न वै जनो जातु कथञ्चनाव्रजे-
     न्मुकुन्दसेव्यन्यवदङ्‌ग संसृतिम् ।
स्मरन् मुकुन्दाङ्घ्र्युपगूहनं पुन-
     र्विहातुमिच्छेन्न रसग्रहो जनः ॥ १९ ॥
इदं हि विश्वं भगवानिवेतरो
     यतो जगत्स्थाननिरोधसंभवाः ।
तद्धि स्वयं वेद भवांस्तथापि वै
     प्रादेशमात्रं भवतः प्रदर्शितम् ॥ २० ॥
त्वमात्मनाऽऽत्मानमवेह्यमोघदृक्
     परस्य पुंसः परमात्मनः कलाम् ।
अजं प्रजातं जगतः शिवाय त-
     न्महानुभावाभ्युदयोऽधिगण्यताम् ॥ २१ ॥
इदं हि पुंसस्तपसः श्रुतस्य वा
     स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः ।
अविच्युतोऽर्थः कविभिर्निरूपितो
     यदुत्तमश्लोकगुणानुवर्णनम् ॥ २२ ॥
(इंद्रवंशा)
अहं पुरातीतभवेऽभवं मुने
     दास्यास्तु कस्याश्चन वेदवादिनाम् ।
निरूपितो बालक एव योगिनां
     शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ २३ ॥
ते मय्यपेताखिलचापलेऽर्भके
     दान्तेऽधृतक्रीडनकेऽनुवर्तिनि ।
चक्रुः कृपां यद्यपि तुल्यदर्शनाः
     शुश्रूषमाणे मुनयोऽल्पभाषिणि ॥ २४ ॥
उच्छिष्टलेपाननुमोदितो द्विजैः
     सकृत्स्म भुञ्जे तदपास्तकिल्बिषः ।
एवं प्रवृत्तस्य विशुद्धचेतस-
     स्तद्धर्म एवात्मरुचिः प्रजायते ॥ २५ ॥
(वंशस्थ)
तत्रान्वहं कृष्णकथाः प्रगायता-
     मनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मेऽनुपदं विशृण्वतः
     प्रियश्रवस्यङ्‌ग ममाभवद्‌रुचिः ॥ २६ ॥
(इंद्रवंशा)
तस्मिंस्तदा लब्धरुचेर्महामुने
     प्रियश्रवस्यस्खलिता मतिर्मम ।
ययाहमेतत्सदसत्स्वमायया
     पश्ये मयि ब्रह्मणि कल्पितं परे ॥ २७ ॥
इत्थं शरत्प्रावृषिकावृतू हरे-
     र्विशृण्वतो मेऽनुसवं यशोऽमलम् ।
सङ्‌कीर्त्यमानं मुनिभिर्महात्मभि-
     र्भक्तिः प्रवृत्ताऽऽत्मरजस्तमोपहा ॥ २८ ॥
(अनुष्टुप्)
तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः ।
श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥ २९ ॥
ज्ञानं गुह्यतमं यत्तत्साक्षाद्‍भगवतोदितम् ।
अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥ ३० ॥
येनैवाहं भगवतो वासुदेवस्य वेधसः ।
मायानुभावमविदं येन गच्छन्ति तत्पदम् ॥ ३१ ॥
एतत् संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् ।
यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ ३२ ॥
आमयो यश्च भूतानां जायते येन सुव्रत ।
तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ ३३ ॥
एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः ।
त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥ ३४ ॥
यदत्र क्रियते कर्म भगवत्परितोषणम् ।
ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम् ॥ ३५ ॥
कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् ।
गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ ३६ ॥
नमो भगवते तुभ्यं वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय नमः सङ्‌कर्षणाय च ॥ ३७ ॥
इति मूर्त्यभिधानेन मंत्रमूर्तिममूर्तिकम् ।
यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान् ॥ ३८ ॥
इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम् ।
अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः ॥ ३९ ॥
(इंद्रवंशा)
त्वमप्यदभ्रश्रुत विश्रुतं विभोः
     समाप्यते येन विदां बुभुत्सितम् ।
प्राख्याहि दुःखैर्मुहुरर्दितात्मनां
     संक्लेशनिर्वाणमुशन्ति नान्यथा ॥ ४० ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
प्रथमस्कन्धे व्यासनारदसंवादे पञ्चमोऽध्यायः ॥ ५ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

GO TOP