| 
 
श्रीमद्भागवत महापुराण   
 
प्रथमः स्कंधः - षष्ठोऽध्यायः  
 
पूर्वजन्मवृत्तान्तशेषांशः - नारदस्य भगवत् आराधनपूर्वकं ब्रह्मणः सकाशात् जन्मग्रहणम् -
 
 [ Right click to 'save audio as' for downloading Audio ] 
सूत उवाच -(अनुष्टुप्)
 एवं निशम्य भगवान्देवर्षेर्जन्म कर्म च ।
 भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ॥। १ ॥
 व्यास उवाच -
 भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव ।
 वर्तमानो वयस्याद्ये ततः किमकरोद्भवान् ॥। २ ॥
 स्वायंभुव कया वृत्त्या वर्तितं ते परं वयः ।
 कथं चेदमुदस्राक्षीः काले प्राप्ते कलेवरम् ॥। ३ ॥
 प्राक्कल्पविषयामेतां स्मृतिं ते सुरसत्तम ।
 न ह्येष व्यवधात्काल एष सर्वनिराकृतिः ॥। ४ ॥
 नारद उवाच -
 भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम ।
 वर्तमानो वयस्याद्ये तत एतदकारषम् ॥। ५ ॥
 एकात्मजा मे जननी योषिन्मूढा च किङ्करी ।
 मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबम्धनम् ॥। ६ ॥
 सास्वतंत्रा न कल्पासीद्योगक्षेमं ममेच्छती ।
 ईशस्य हि वशे लोको योषा दारुमयी यथा ॥। ७ ॥
 अहं च तद्ब्रह्मकुले ऊषिवांस्तदपेक्षया ।
 दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ॥। ८ ॥
 एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि ।
 सर्पोऽदशत्पदा स्पृष्टः कृपणां कालचोदितः ॥ ९ ॥
 तदा तदहमीशस्य भक्तानां शमभीप्सतः ।
 अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम् ॥ १० ॥
 स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् ।
 खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ ११ ॥
 चित्रधातुविचित्राद्रीनिभभग्नभुजद्रुमान् ।
 जलाशयाञ्छिवजलान्नलिनीः सुरसेविताः ॥ १२ ॥
 चित्रस्वनैः पत्ररथैएविभ्रमद्भ्रमरश्रियः ।
 नलवेणुशरस्तम्बकुशकीचकगह्वरम् ॥ १३ ॥
 एक एवातियातोऽहमद्राक्षं विपिनं महत् ।
 घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ १४ ॥
 परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः ।
 स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः ॥ १५ ॥
 तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रितः ।
 आत्मनाऽऽत्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥ १६ ॥
 ध्यायतश्चरणांभोजं भावनिर्जितचेतसा ।
 औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः ॥ १७ ॥
 प्रेमातिभरनिर्भिन्नपुलकाङ्गोऽतिनिर्वृतः ।
 आनन्दसंप्लवे लीनो नापश्यमुभयं मुने ॥ १८ ॥
 रूपं भगवतो यत्तन्मनःकान्तं शुचापहम् ।
 अपश्यन् सहसोत्तस्थे वैक्लव्याद्दुर्मना इव ॥ १९ ॥
 दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि ।
 वीक्षमाणोऽपि नापश्यमवितृप्त इवातुरः ॥ २० ॥
 एवं यतन्तं विजने मामाहागोचरो गिराम् ।
 गंभीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव ॥ २१ ॥
 हन्तास्मिञ्जन्मनि भवान्मा मां द्रष्टुमिहार्हति ।
 अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २२ ॥
 सकृद् यद् दर्शितं रूपमेतत्कामाय तेऽनघ ।
 मत्कामः शनकैः साधु सर्वान्मुञ्चति हृच्छयान् ॥ २३ ॥
 सत्सेवयादीर्घया ते जाता मयि दृढा मतिः ।
 हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥ २४ ॥
 मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् ।
 प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात् ॥ २५ ॥
 (इंद्रवंशा)
 एतावदुक्त्वोपरराम तन्महद्
 भूतं नभोलिङ्गमलिङ्गमीश्वरम् ।
 अहं च तस्मै महतां महीयसे
 शीर्ष्णावनामं विदधेऽनुकंपितः ॥ २६ ॥
 नामान्यनन्तस्य हतत्रपः पठन्
 गुह्यानि भद्राणि कृतानि च स्मरन् ।
 गां पर्यटंस्तुष्टमना गतस्पृहः
 कालं प्रतीक्षन् विमदो विमत्सरः ॥ २७ ॥
 (अनुष्टुप्)
 एवं कृष्णमतेर्ब्रह्मनसक्तस्यामलात्मनः ।
 कालः प्रादुरभूत्काले तडित्सौदामनी यथा ॥ २८ ॥
 प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।
 आरब्धकर्मनिर्वाणो न्यपतत् पांचभौतिकः ॥ २९ ॥
 कल्पान्त इदमादाय शयानेऽम्भस्युदन्वतः ।
 शिशयिषोरनुप्राणं विविशेऽन्तरहं विभोः ॥ ३० ॥
 सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः ।
 मरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे ॥ ३१ ॥
 अम्तर्बहिश्च लोकांस्त्रीन् पर्येम्यस्कन्दितव्रतः ।
 अनुग्रहान्महाविष्णोरविघातगतिः क्वचित् ॥ ३२ ॥
 देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् ।
 मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३३ ॥
 प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः ।
 आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ ३४ ॥
 एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः ।
 भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ॥ ३५ ॥
 यमादिभिर्योगपथैः कामलोभहतो मुहुः ।
 मुकुन्दसेवया यद्वत्तथात्माद्धा न शाम्यति ॥ ३६ ॥
 सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ ।
 जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ ३७ ॥
 सूत उवाच -
 एवं संभाष्य भगवान्नारदो वासवीसुतम् ।
 आमंत्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः ॥ ३८ ॥
 अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वनः ।
 गायन्माद्यन्निदं तंत्र्या रमयत्यांतुरं जगत् ॥ ३९ ॥
 
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे व्यासनारदसंवादे षष्ठोऽध्यायः ॥। ६ ॥
 
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |