| 
 
श्रीमद्भागवत महापुराण   
 
प्रथमः स्कंधः - चतुर्थोऽध्यायः  
 
महर्षे व्यासस्य अपरितोषः, तदाश्रम देवर्षि नारदस्य आगमनं च -  
 [ Right click to 'save audio as' for downloading Audio ] 
व्यास उवाच -(अनुष्टुप्)
 इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् ।
 वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत् ॥ १ ॥
 शौनक उवाच -
 सूत सूत महाभाग वद नो वदतां वर ।
 कथां भागवतीं पुण्यां यदाह भगवाञ्छुकः ॥ २ ॥
 कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना ।
 कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः ॥ ३ ॥
 तस्य पुत्रो महायोगी समदृङ्निर्विकल्पकः ।
 एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते ॥ ४ ॥
 (वसंततिलका)
 दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं
 देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् ।
 तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति
 स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः ॥ ५ ॥
 (अनुष्टुप्)
 कथमालक्षितः पौरैः संप्राप्तः कुरुजाङ्गलान् ।
 उन्मत्तमूकजडवद्विचरन् गजसाह्वये ॥ ६ ॥
 कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह ।
 संवादः समभूत्तात यत्रैषा सात्वती श्रुतिः ॥ ७ ॥
 स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् ।
 अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम् ॥ ८ ॥
 अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् ।
 तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः ॥ ९ ॥
 स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः ।
 प्रायोपविष्टो गङ्गायामनादृत्याधिराट्श्रियम् ॥ १० ॥
 (वंशस्थ)
 नमन्ति यत्पादनिकेतमात्मनः
 शिवाय हानीय धनानि शत्रवः ।
 कथं स वीरः श्रियमङ्ग दुस्त्यजां
 युवैषतोत् स्रष्टुमहो सहासुभिः ॥ ११ ॥
 शिवाय लोकस्य भवाय भूतये
 य उत्तमश्लोकपरायणा जनाः ।
 जीवन्ति नात्मार्थमसौ पराश्रयं
 मुमोच निर्विद्य कुतः कलेवरम् ॥ १२ ॥
 (अनुष्टुप्)
 तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन ।
 मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात् ॥ १३ ॥
 सूत उवाच
 द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।
 जातः पराशराद्योगी वासव्यां कलया हरेः ॥ १४ ॥
 स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचिः ।
 विविक्तदेश आसीन उदिते रविमण्डले ॥ १५ ॥
 परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा ।
 युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥ १६ ॥
 भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् ।
 अश्रद्दधानान्निःसत्त्वान्दुर्मेधान् ह्रसितायुषः ॥ १७ ॥
 दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा ।
 सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघदृक् ॥ १८ ॥
 चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् ।
 व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम् ॥ १९ ॥
 ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः ।
 इतिहासपुराणं च पञ्चमो वेद उच्यते ॥ २० ॥
 तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः ।
 वैशंपायन एवैको निष्णातो यजुषामुत ॥ २१ ॥
 अथर्वाङ्गिरसामासीत्सुमन्तुर्दारुणो मुनिः ।
 इतिहासपुराणानां पिता मे रोमहर्षणः ॥ २२ ॥
 त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा ।
 शिष्यैः प्रशिष्यैस्तच्छियैर्वेदास्ते शाखिनोऽभवन् ॥ २३ ॥
 त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा ।
 एवं चकार भगवान् व्यासः कृपणवत्सलः ॥ २४ ॥
 स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।
 कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ।
 इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ २५ ॥
 एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः ।
 सर्वात्मकेनापि यदा नातुष्यद्हृदयं ततः ॥ २६ ॥
 नातिप्रसीदद्धृदयः सरस्वत्यास्तटे शुचौ ।
 वितर्कयन् विविक्तस्थ इदं प्रोवाच धर्मवित् ॥ २७ ॥
 धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः ।
 मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २८ ॥
 भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः ।
 दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥ २९ ॥
 तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः ।
 असंपन्न इवाभाति ब्रह्मवर्चस्य सत्तमः ॥ ३० ॥
 किं वा भागवता धर्मा न प्रायेण निरूपिताः ।
 प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ ३१ ॥
 तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः ।
 कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् ॥ ३२ ॥
 तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः ।
 पूजयामास विधिवन्नारदं सुरपूजितम् ॥ ३३ ॥
 
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने चतुर्थोऽध्यायः ॥ ४ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |