| 
 
श्रीमद्भागवत महापुराण   
 
प्रथमः स्कंधः - तृतीयोऽध्यायः  
 
भगवतश्चतुर्विंशत्यवताराणां संक्षेपतो वर्णनम् -  
 [ Right click to 'save audio as' for downloading Audio ] 
सूत उवाच -(अनुष्टुप्)
 जगृहे पौरुषं रूपं भगवान्महदादिभिः ।
 संभूतं षोडशकलमादौ लोकसिसृक्षया ॥। १ ॥
 यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः ।
 नाभिह्रदाम्बुजादासीद् ब्रह्मा विश्वसृजां पतिः ॥ २ ॥
 यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ।
 तद् वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥। ३ ॥
 (इंद्रवंशा)
 पश्यन्त्यदो रूपमदभ्रचक्षुषा
 सहस्रपादोरुभुजाननाद्भुतम् ।
 सहस्रमूर्धश्रवणाक्षिनासिकं
 सहस्रमौल्यम्बरकुण्डलोल्लसत् ॥ ४ ॥
 (अनुष्टुप्)
 एतन्नानावताराणां निधानं बीजमव्ययम् ।
 यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ ५ ॥
 स एव प्रथमं देवः कौमारं सर्गमाश्रितः ।
 चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ ६ ॥
 द्वितीयं तु भवायास्य रसातलगतां महीम् ।
 उद्धरिष्यनुपादत्त यज्ञेशः सौकरं वपुः ॥ ७ ॥
 तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः ।
 तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥ ८ ॥
 तुर्ये धर्मकलासर्गे नरनारायणावृषी ।
 भूत्वाऽऽत्मोपशमोपेतमकरोद् दुश्चरं तपः ॥ ९ ॥
 पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।
 प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम् ॥ १० ॥
 षष्ठे अत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया ।
 आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ ११ ॥
 ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत ।
 स यामाद्यैः सुरगणैरपात्स्वायंभुवान्तरम् ॥ १२ ॥
 अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः ।
 दर्शयन्वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥ १३ ॥
 ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ।
 दुग्धेमामोषधीर्विप्रास्तेनायं स उशत्तमः ॥ १४ ॥
 रूपं स जगृहे मात्स्यं चाक्षुषोदधिसंप्लवे ।
 नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ १५ ॥
 सुरासुराणां उदधिं मथ्नतां मन्दराचलम् ।
 दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ १६ ॥
 धान्वन्तरं द्वादशमं त्रयोदशममेव च ।
 अपाययत्सुरानन्यान्मोहिन्या मोहयन् स्त्रिया ॥ १७ ॥
 चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम् ।
 ददार करजैर्वक्ष्यस्येरकां कटकृद्यथा ॥ १८ ॥
 पञ्चदशं वामनकं कृत्वागादध्वरं बलेः ।
 पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम् ॥ १९ ॥
 अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् ।
 त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम् ॥ २० ॥
 ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।
 चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥ २१ ॥
 नरदेवत्वमापन्नः सुरकार्यचिकीर्षया ।
 समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् ॥ २२ ॥
 एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।
 रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ २३ ॥
 ततः कलौ संप्रवृत्ते सम्मोहाय सुरद्विषाम् ।
 बुद्धो नाम्नाजनसुतः कीकटेषु भविष्यति ॥ २४ ॥
 अथासौ युगसंध्यायां दस्युप्रायेषु राजसु ।
 जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः ॥ २५ ॥
 अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः ।
 यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ २६ ॥
 ऋषयो मनवो देवा मनुपुत्रा महौजसः ।
 कलाः सर्वे हरेरेव सप्रजापतयस्तथा ॥ २७ ॥
 एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् ।
 इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ २८ ॥
 जन्म गुह्यं भगवतो य एतत्प्रयतो नरः ।
 सायं प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते ॥ २९ ॥
 एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः ।
 मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३० ॥
 यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले ।
 एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः ॥ ३१ ॥
 अतः परं यदव्यक्तमव्यूढगुणव्यूहितम् ।
 अदृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भवः ॥ ३२ ॥
 यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा ।
 अविद्ययाऽऽत्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ ३३ ॥
 यद्येषोपरता देवी माया वैशारदी मतिः ।
 संपन्न एवेति विदुर्महिम्नि स्वे महीयते ॥ ३४ ॥
 एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च ।
 वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः ॥ ३५ ॥
 (उपेंद्रवज्रा)
 स वा इदं विश्वममोघलीलः
 सृजत्यवत्यत्ति न सज्जतेऽस्मिन् ।
 भूतेषु चान्तर्हित आत्मतंत्रः
 षाड्वर्गिकं जिघ्रति षड्गुणेशः ॥ ३६ ॥
 न चास्य कश्चिन्निपुणेन धातु-
 रवैति जन्तुः कुमनीष ऊतीः ।
 नामानि रूपाणि मनोवचोभिः
 सन्तन्वतो नटचर्यामिवाज्ञः ॥ ३७ ॥
 स वेद धातुः पदवीं परस्य
 दुरन्तवीर्यस्य रथाङ्गपाणेः ।
 योऽमायया सन्ततयानुवृत्त्या
 भजेत तत्पादसरोजगन्धम् ॥ ३८ ॥
 अथेह धन्या भगवन्त इत्थं
 यद्वासुदेवेऽखिललोकनाथे ।
 कुर्वन्ति सर्वात्मकमात्मभावं
 न यत्र भूयः परिवर्त उग्रः ॥ ३९ ॥
 (अनुष्टुप्)
 इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
 उत्तमश्लोकचरितं चकार भगवानृषिः ॥ ४० ॥
 निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् ।
 तदिदं ग्राहयामास सुतमात्मवतां वरम् ॥ ४१ ॥
 सर्ववेदेतिहासानां सारं सारं समुद्धृतम् ।
 स तु संश्रावयामास महाराजं परीक्षितम् ॥ ४२ ॥
 प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः ।
 कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह ॥ ४३ ॥
 कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः ।
 तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः ॥ ४४ ॥
 अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात् ।
 सोऽहं वः श्रावयिष्यामि यथाधीतं यथामति ॥ ४५ ॥
 
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने तृतीयोऽध्यायः ॥ ३ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |