| 
 
श्रीमद्भागवत महापुराण   
 
प्रथमः स्कंधः - द्वितीयोऽध्यायः  
 
सूतप्रतिवचनम्, भगवत्कथायाः श्रवणकीर्तनयोः निःश्रेयसकरत्वं भगवद्भक्तेः माहात्म्य वर्णनम् -
 
 [ Right click to 'save audio as' for downloading Audio ] 
व्यास उवाच -इति संप्रश्नसंहृष्टो विप्राणां रौमहर्षणिः ।
 प्रतिपूज्य वचस्तेषां प्रवक्तुमुपचक्रमे ॥ १ ॥
 सूत उवाच -
 (वसंततिलका)
 यं प्रव्रजन्तमनुपेतमपेतकृत्यं
 द्वैपायनो विरहकातर आजुहाव ।
 पुत्रेति तन्मयतया तरवोऽभिनेदु-
 स्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥
 यः स्वानुभावमखिलश्रुतिसारमेक-
 मध्यात्मदीपमतितितीर्षतां तमोऽन्धम् ।
 संसारिणां करुणयाऽऽह पुराणगुह्यं
 तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ ३ ॥
 (अनुष्टुप्)
 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
 देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ४ ॥
 मुनयः साधु पृष्टोऽहं भवद्भिर्लोकमङ्गलम् ।
 यत्कृतः कृष्णसंप्रश्नो येनात्मा सुप्रसीदति ॥ ५ ॥
 स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे ।
 अहैतुक्यप्रतिहता ययाऽऽत्मा संप्रसीदति ॥ ६ ॥
 वासुदेवे भगवति भक्तियोगः प्रयोजितः ।
 जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ॥ ७ ॥
 धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः ।
 नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥ ८ ॥
 धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते ।
 नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥ ९ ॥
 कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता ।
 जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः ॥ १० ॥
 वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् ।
 ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥
 तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया ।
 पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥ १२ ॥
 अतः पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः ।
 स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम् ॥ १३ ॥
 तस्मादेकेन मनसा भगवान् सात्वतां पतिः ।
 श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ १४ ॥
 यदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम् ।
 छिन्दन्ति कोविदास्तस्य को न कुर्यात्कथारतिम् ॥ १५ ॥
 शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः ।
 स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥ १६ ॥
 शृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः ।
 हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ॥ १७ ॥
 नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया ।
 भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ १८ ॥
 तदा रजस्तमोभावाः कामलोभादयश्च ये ।
 चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ १९ ॥
 एवं प्रसन्नमनसो भगवद्भक्तियोगतः ।
 भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते ॥ २० ॥
 भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
 क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ २१ ॥
 अतो वै कवयो नित्यं भक्तिं परमया मुदा ।
 वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ २२ ॥
 (वसंततिलका)
 सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तै-
 र्युक्तः परः पुरुष एक इहास्य धत्ते ।
 स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः
 श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः ॥ २३ ॥
 (अनुष्टुप्)
 पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः ।
 तमसस्तु रजस्तस्मात्सत्त्वं यद् ब्रह्मदर्शनम् ॥ २४ ॥
 भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम् ।
 सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह ॥ २५ ॥
 मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ ।
 नारायणकलाः शान्ता भजन्ति ह्यनसूयवः ॥ २६ ॥
 रजस्तमःप्रकृतयः समशीला भजन्ति वै ।
 पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ २७ ॥
 वासुदेवपरा वेदा वासुदेवपरा मखाः ।
 वासुदेवपरा योगा वासुदेवपराः क्रियाः ॥ २८ ॥
 वासुदेवपरं ज्ञानं वासुदेवपरं तपः ।
 वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥ २९ ॥
 स एवेदं ससर्जाग्रे भगवानात्ममायया ।
 सदसद्रूपया चासौ गुणमय्यागुणो विभुः ॥ ३० ॥
 तया विलसितेष्वेषु गुणेषु गुणवानिव ।
 अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥ ३१ ॥
 यथा ह्यवहितो वह्निर्दारुष्वेकः स्वयोनिषु ।
 नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ ३२ ॥
 असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः ।
 स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३३ ॥
 भावयत्येष सत्त्वेन लोकान् वै लोकभावनः ।
 लीलावतारानुरतो देवतिर्यङ्नरादिषु ॥ ३४ ॥
 
 
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने द्वितीयोऽध्यायः ॥ २ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |