| 
 
श्रीमद्भागवत महापुराण   
 
प्रथमः स्कंधः - प्रथमोऽध्यायः  
 
नैमिषक्षेत्रे श्रीमद्भागवतविषये सूतं प्रति शौनकादि मुनीनां प्रश्न -   
 [ Right click to 'save audio as' for downloading Audio ] 
(शार्दूलविक्रीडित) जन्माद्यस्य यतोऽन्वयादितरत- 
      चार्थेष्वभिज्ञः स्वराट् ।
 तेने ब्रह्म हृदा य आदिकवये 
      मुह्यन्ति यत् सूरयः ।
 तेजोवारिमृदां यथा विनिमयो 
      यत्र त्रिसर्गोऽमृषा ।
 धाम्ना स्वेन सदा निरस्तकुहकं 
      सत्यं परं धीमहि । १ ॥
 धर्मः प्रोज्झितकैतवोऽत्र परमो 
      निर्मत्सराणां सतां ।
 वेद्यं वास्तवमत्र वस्तु शिवदं 
      तापत्रयोन्मूलनम् ।
 श्रीमद्भागवते महामुनिकृते 
      किं वा परैरीश्वरः ।
 सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः 
      शुश्रूषुभिस्तत्क्षणात् ॥ २ ॥
 (द्रुतविलम्बित)
 निगमकल्पतरोर्गलितं फलं
 शुकमुखादमृतद्रवसंयुतम् ।
 पिबत भागवतं रसमालयं
 मुहुरहो रसिका भुवि भावुकाः । ३ ॥
 (अनुष्टुप्)
 नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः ।
 सत्रं स्वर्गायलोकाय सहस्रसममासत ॥ ४ ॥
 त एकदा तु मुनयः प्रातर्हुतहुताग्नयः ।
 सत्कृतं सूतमासीनं पप्रच्छुरिदमादरात् ॥ ५ ॥
 ऋषय ऊचुः -
 त्वया खलु पुराणानि सेतिहासानि चानघ ।
 आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत । ६ ॥
 यानि वेदविदां श्रेष्ठो भगवान् बादरायणः ।
 अन्ये च मुनयः सूत परावरविदो विदुः ॥ ७ ॥
 वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतस्तदनुग्रहात् ।
 ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ८ ॥
 तत्र तत्राञ्जसाऽऽयुष्मन् भवता यद्विनिश्चितम् ।
 पुंसामेकान्ततः श्रेयस्तन्नः शंसितुमर्हसि । ०९ ॥
 प्रायेणाल्पायुषः सभ्य कलावस्मिन् युगे जनाः ।
 मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥ १० ॥
 भूरीणि भूरिकर्माणि श्रोतव्यानि विभागशः ।
 अतः साधोऽत्र यत्सारं समुद्धृत्य मनीषया ।
 ब्रूहि नः श्रद्दधानानां येनात्मा संप्रसीदति ॥ ११ ॥
 सूत जानासि भद्रं ते भगवान् सात्वतां पतिः ।
 देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ १२ ॥
 तन्नः शुश्रूषमाणानामर्हस्यङ्गानुवर्णितुम् ।
 यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ १३ ॥
 आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।
 ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ॥ १४ ॥
 यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः ।
 सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवया ॥ १५ ॥
 को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः ।
 शुद्धिकामो न शृणुयाद्यशः कलिमलापहम् ॥ १६ ॥
 तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः ।
 ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥ १७ ॥
 अथाख्याहि हरेर्धीमन्नवतारकथाः शुभाः ।
 लीला विदधतः स्वैरमीश्वरस्यात्ममायया ॥ १८ ॥
 वयं तु न वितृप्याम उत्तमश्लोकविक्रमे ।
 यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ १९ ॥
 कृतवान् किल वीर्याणि सह रामेण केशवः ।
 अतिमर्त्यानि भगवान् गूढः कपटमानुषः ॥ २० ॥
 कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् ।
 आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥ २१ ॥
 त्वं नः संदर्शितो धात्रा दुस्तरं निस्तितीर्षताम् ।
 कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥ २२ ॥
 ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि ।
 स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः ॥ २३ ॥
 
 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने प्रथमोऽध्य़्यः ॥ १ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
 
 GO TOP 
 
 |